कृष्णपक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णपक्षः, पुं, (कृष्णस्तमसावृतश्चन्द्रक्षयात्मकः पक्षः ।) असितपक्षः । स तु प्रतिपदाद्यमावास्या- न्तानि पञ्चदश दिनानि । यथा, तिथ्यादितत्त्वम् ॥ “तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥ पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः । दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णपक्ष¦ पु॰ कर्म्म॰। चन्द्रस्य कलाह्रासकरे प्रतिपदादि-दर्शान्ते पञ्चदशतिथ्यात्मके काले। तत्र (चान्द्रे) पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि। चन्द्रवृद्धिकरः शुक्लःकृष्णश्चन्द्रक्षयात्मकः। पक्षत्याद्यास्तु तिथयः क्रमात् पञ्च-दश स्मृताः। दर्शात्ताः कृष्णपक्षे ताः पूर्ण्णिमान्ताश्च शु-क्लके” ति॰ त॰ षट्त्रिंशन्मतम्।
“रावणेन हृता सीताकृष्णपक्षे सिताष्टमी” महाना॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णपक्ष¦ m. (-क्षः) The dark half of a month, the fifteen days during which the moon is in the wane. E. कृष्ण dark, and पक्ष fortnight or half month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णपक्ष/ कृष्ण--पक्ष m. the dark half of a month (fifteen days during which the moon is on the wane , time from full to new moon) Ka1tyS3r. xv A1s3vGr2. iv , 5 Mn. Ya1jn5. etc.

कृष्णपक्ष/ कृष्ण--पक्ष m. " standing on the side of कृष्ण" , N. of अर्जुनL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the day for the पितृस्. वा. ५२. ३७; ५७. 9; ८३. ८०.
(II)--a शक्ति। Br. IV. ३२. १५.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णपक्ष पु.
महीने का अंधेरा पाख, का.श्रौ.सू. 15.1.16 (राजसूय)। कृष्णमण्डल (कृष्णं मण्डलं यस्य) वि. काली पुतलियों वाला ला.श्रौ.सू. 9.9.4.

"https://sa.wiktionary.org/w/index.php?title=कृष्णपक्ष&oldid=497190" इत्यस्माद् प्रतिप्राप्तम्