केवर्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवर्तः [kēvartḥ], Ved. A fisherman; Vāj.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवर्त m. (= कैव्)a fisherman VS. xxx , 16.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kevarta, Kaivarta are two variant forms denoting ‘fisherman’ in the Vājasaneyi Saṃhitā[१] and Taittirīya Brāhmaṇa[२] lists of victims at the Puruṣamedha, or human sacrifice.

  1. xxx. 16, with Mahīdhara's note.
  2. iii. 4, 12, 1, with Sāyaṇa's note.
"https://sa.wiktionary.org/w/index.php?title=केवर्त&oldid=473229" इत्यस्माद् प्रतिप्राप्तम्