कैवर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैवर्त पुं।

धीवरः

समानार्थक:कैवर्त,दाश,धीवर,जालिक

1।10।15।2।3

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

सम्बन्धि1 : मत्स्यः

सेवक : जालम्,शणसूत्रजालम्,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्ति : मत्स्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैवर्तः [kaivartḥ], [के जले वर्तते वृत्-अच्; केवर्तः ततः स्वार्थे अण् Tv.] A fisherman; मनोभूः कैवर्तः क्षिपति परितस्त्वां प्रति मुहुः (तनू- जालीजालम्) Śānti.3.16; Ms.8.26; (as to his descent see Ms.1.34).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैवर्त m. (See. केव्)a fisherman (born of a prostitute by a क्षत्रियor of an आयोगवfemale by a निषादfather) Mn. viii , 260 ; x , 34 MBh. R. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaivarta. See Kevarta.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=कैवर्त&oldid=497354" इत्यस्माद् प्रतिप्राप्तम्