कैशोर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैशोर्य [kaiśōrya], m. N. of a sage शाण्डिल्यः कैशोर्यात्काप्यात् Bṛi. Up.2.6.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैशोर्य m. ( g. कुर्व्-आदि) patr. fr. कैशोरिN. of काप्यS3Br. xiv , 5 , 5 , 22 and 7 , 3 , 28.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaiśorya, ‘descendant of Kaiśori,’ is the patronymic of Kāpya in the first two Vaṃśas (lists of teachers) in the Bṛhadāraṇyaka Upaniṣad.[१]

  1. ii. 5, 22;
    iv. 5, 28 (Mādhyaṃdina = ii. 6, 3;
    iv. 6, 3 Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=कैशोर्य&oldid=497363" इत्यस्माद् प्रतिप्राप्तम्