काप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काप्य¦ पुंस्त्री कपेर्गोत्रापत्यम् आङ्गिरसः
“कपिवोधादाङ्गिरसे” पा॰ यञ्।

१ कपिगोत्रापत्ये आङ्गिरसे। स्त्रियान्तु शा-र्ङ्गरवादौ काव्येत्यत्र काप्य इति पाठान्तरे ङीन् यलोपःकापी। यङन्तन्तात् यून्यपत्ये फक्। काप्यायनः कपिगोत्र-युवापत्ये, स्त्रियान्तु लौहिता॰ ष्फः षित्त्वात् ङीष्। काप्या-यनी। अनाङ्गिरसे तु
“इतश्चानिञः” पा॰ ढक्। कापेयइति भेदः। कुत्सितमाप्यम् कोः का।

२ पापादौ त्रि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काप्य [kāpya], N. of a sage, son of कपि, पतञ्जलः काप्यः Bṛi. Up.3.7.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काप्य m. ( Pa1n2. 4-1 , 107 ; g. गर्गा-दि)a descendant of कपिBr2A1rUp.

काप्य See. कापी.

काप्य only in comp.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāpya (‘descendant of Kapi’) is the patronymic of Sanaka and Navaka, two obviously fictitious persons who served at the Sattra (‘sacrificial session’) of the Vibhindukīyas in the Jaiminīya Brāhmaṇa.[१] It is also the patronymic of Patañcala in the Bṛhadāraṇyaka Upanisad.[२] See also Kaiśerya.

  1. iii. 233.
  2. iii. 3, 1;
    7, 1. Cf. Weber, Indian Literature, 126, 137.
"https://sa.wiktionary.org/w/index.php?title=काप्य&oldid=495749" इत्यस्माद् प्रतिप्राप्तम्