नवक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवक¦ न॰ नवानामवयवः सङ्ख्यायाः कन्।

१ नवसंख्यायाम्नवपरिमाणमस्य।

२ नवसंख्यान्विते त्रि॰ नवनवकशब्देवक्ष्यमाणदक्षोक्तानीव नवनवकान्युक्त्वा काशी॰ ख॰

४० अ॰दशमं नवकमुक्तं यथा
“एतन्नवानान्नवकं ज्ञात्वा श्रियमवाप्नुयात्। अन्यच्चनवकं वचिम सर्वेषां स्वर्गमार्गदम्। सत्यं शौचमहिंसाच क्षान्तिर्ज्ञानं दया दमः। अस्तेय इन्द्रियाक्षोभः सर्वेषांधर्मसाधनम्। अभ्यस्य नवतिं ह्येतां स्वर्गमार्गप्रदीपि-काम्। सतामभिमतां पुण्यां गृहस्थो नावसीदति”।
“इति वीराष्टकः प्रोक्तः खन्धमातृगणोद्भवः। छाग-वक्त्रेण सहितो नवकः परिकीर्त्त्यते” भा॰ व॰

२२

७ अ॰कानिचित् नवकानि सा॰ ति॰ उक्तानि यथा
“गुणिता नवधा नित्या सूते मन्त्रं नवार्णकम्। नवकंशक्तितत्त्वानां तत्त्वरूपा महेश्वरी। नवकं पीठशक्तीनांशृङ्गारादीन् रसानपि। माणिक्यादीनि रत्नानि नव-वर्गयुतानि च। नवकं प्राणदूतीनां मण्डलं नवकं शु-भम्। यद्यन्नवात्मकं लोके सर्वमस्या उदञ्चति”। तत्रशक्तितत्त्वनवकं तत्रैव प्रथमपटले
“सच्चिदानन्दविभ-वात् सकलात् परमेश्वरात्। आसीच्छक्तिस्ततो नादीनादाद्विन्दुसमुद्भवः। परशक्तिमयः साक्षात् त्रिधासौभिद्यते पुनः” नादविन्दूनां प्रत्येकं त्रिधाभेदात् नवसंख्या। तेषां भेदाश्च तत्रैवोक्ता यथा
“विन्दुर्नादो वीजमिति तस्यभेदाः समीरिताः। विन्दुः शिवात्मको वीजं शक्तिर्ना-दस्तयोर्मिथः। समवायः समाख्यातः सर्वागमविशारदैः। रौद्रो विन्दोस्तती नादात् ज्येष्ठा वीजादजायत। वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः। विज्ञाने-च्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः। भिद्यमानात्पराद्विन्दोरव्यक्तात्मा रवोऽभवत्”। पीठशक्तीनां नवकंतत्तन्मन्त्रभेदे तत्तत्प्रकरणे तत्रोक्तम्। शृङ्गारादिरसनवकमलङ्कारे प्रसिद्धं नवरसशब्दे दृश्यम्। रत्ननवकंनवरत्नशब्दे दृश्यम् तच्च

६ पटले तत्रैवोक्तम्। वर्गाणांनवकम् अकचट तप यशहानां नवकं

७ पटले तत्रोक्तम्। मण्डलनवकं तत्रैव

८ पटले
“चतुरस्नां भुवं भित्त्वाकोष्ठानां नवकं लिखेत्। पूर्वकोष्ठादिषु लिखेत् सप्तवर्गा[Page3986-a+ 38] ननुक्रमात्। लक्षमीशे मध्यकोष्ठे स्वरयुम्मक्रमाल्लिखेत्” इत्युक्तम्। प्राणदूतीनां नवकं

२३ पटले तत्रोक्तं दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवक [navaka], a. consisting of nine. -कम् The aggregate of nine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवक mf( इका)n. new , fresh , young Va1s.

नवक m. a novice DivyA7v.

नवक mfn. consisting of 9 RPra1t. MBh.

नवक n. the aggregate of 9 Var. Car. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Navaka is mentioned as having wished for a wife at the Sattra of the Vibhindukīyas in the Jaiminīya Brāhmaṇa.[१]

  1. ii. 233 (Journal of the American Oriental Society, 18, 38).
"https://sa.wiktionary.org/w/index.php?title=नवक&oldid=473756" इत्यस्माद् प्रतिप्राप्तम्