सनक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनकः, पुं, विष्णुपारिषभेदः । इति शब्दरत्ना- वली ॥ स तु ब्रह्मणश्चतुष्पुत्त्रान्तर्गतपुत्त्रविशेषः । यथा, -- “दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत । भगवद्ध्यानपूतेन मनसान्यांस्ततोऽसृजत् ॥ सनकञ्च सनन्दञ्च सनातनमथात्मभूः । सनत्कुमारञ्च मुनीन् निष्क्रयानूर्द्ध्वरेतसः ॥ तान् बभाषे स्वभूः पुत्त्रान् प्रजाः सृजत पुत्त्रकाः तन्नैच्छन्मोक्षधर्म्माणो वासुदेवपरायणाः ॥” इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥ तस्य वासस्थानं जनलोकः । इति काशीखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनक¦ पु॰ सन--वुन्। ब्रह्मणो मानसपुत्त्र मुनिभेदे(
“भगवद्ध्यानपूतेन मनसाऽन्यांस्तताऽसृजत्। सनकञ्चसनन्दङ्क सनातनमथात्मभूः। सनत्कुमारञ्च मुनीन् नि-ष्क्रियानूर्द्ध्वरेतसः। तान् वभाषे स्वभूः पुत्रान् प्रजाः सृ-जत पुत्रकाः!। तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः” भाग॰



१३ अ॰
“धर्मस्य भार्य्या हिंसाख्या तस्यांपुत्रचतुष्टयम्। सम्प्राप्तंमुनिशार्दूलं योगशास्त्रविचा-रकम्। ज्येष्ठः सनत्कुमारोऽभूत् द्वितीयश्च सनातनः। तृतीयः सनको नाम चतुर्थश्च सनन्दनः” वामनपु॰



७ ।



८ अ॰ उक्ते धर्मपुत्रभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनक¦ m. (-कः)
1. One of the companions of VISHN4U, or four sons of BRAHMA4, inhabiting the Janaloka.
2. Name of an inspired legislator. E. षन् to serve, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनकः [sanakḥ], N. of one of the four sons of Brahman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनक mfn. former , old , ancient(731063 कात्ind. " from of old ") RV.

सनक m. N. of a ऋषि(one of the four mind-born sons of ब्रह्मा, described as one of the counsellors or companions of विष्णुand as inhabiting the जनर्-लोक; the other three are सन, सनत्कुमार, and स-नन्दन; some reckon seven of these mind-born sons) MBh. Hariv. BhP. ( cf. RTL. 422 ) ; of an inspired legislator W. [ cf. Lat. Seneca ; Goth. sineigs.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mind-born son of ब्रह्मा; went on a visit to वैकुण्ठ with his brothers; obstructed by Jaya and Vijaya, cursed them; and this was approved by कृष्ण. His joy to see Hari; the अवतार् of शिव; a son of Kanka; a celi- bate who waits on Hari; went with the latter to पृथु's sacri- fice; was taught the knowledge of yoga by Hari in the form [page३-525+ ४४] of a Hamsa and in the presence of ब्रह्मा; फलकम्:F2:  भा. IV. 8. 1: १९. 6. २९ 42; X. ३९. ५३; XI. १३. (whole).फलकम्:/F entered उमा- vanam and seeing शिव sporting with उमा, returned. फलकम्:F3:  Br. III. ३६. 5 and ५२; ६०. २३; IV. १५. 8 and ४०; ३९. ५६; ४७. ६६.फलकम्:/F He and others formed the Sadasyas for Soma's राजसूय; फलकम्:F4:  M. २३. २१; १०२. १७; २४५. ७७.फलकम्:/F got मोक्ष through ज्ञानम्. फलकम्:F5:  वा. २४. ७९.फलकम्:/F ^1 भा. III. १२. 4; १५. १२-13, ३० and ३४; १६. 1-4, २५-28; वा. 9. ७२; २३. १३१; १०१. ३३७; १०५. 2; Vi. VI. 4. 5.
(II)--आर्षेय Pravara, (भार्गवस्). M. १९५. ४४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sanaka occurs as the name of one of the two Kāpyas (the other being Navaka) who took part in the sacrifice of the Vibhindukīyas, which is mentioned in the Jaiminīya Brāhmaṇa.[१] Ludwig[२] thinks that the Sanakas are referred to as non-sacrificers in one passage of the Rigveda,[३] but this is very doubtful.[४]

  1. iii. 233 (Journal of the American Oriental Society, 18, 38).
  2. Translation of the Rigveda, 3, 147.
  3. i. 33, 4.
  4. Geldner, Rigveda, Glossar, 189.
"https://sa.wiktionary.org/w/index.php?title=सनक&oldid=474911" इत्यस्माद् प्रतिप्राप्तम्