कोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोषः, पुं क्ली, (कुष्यन्ते आकृष्यन्ते फलपुष्पोत्पादक- मधुमयपरागादयो यस्मिन् । कुष् ग निष्कर्षे + घञकर्त्तरि चेति अधिकरणे घञ् ।) कुद्मलः । कु~डि इति भाषा । खङ्गपिधानम् । खाप इति भाषा । (यथा, महाभारते । ४ । ४० । १३-१५ । “कस्यायं विपुलः खङ्गो गव्ये कोषे समर्पितः । हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥ कस्य पाञ्चनखे कोषे शायको हेमविग्रहः । प्रमाणरूपसम्पन्नः पीत आकाशसन्निभः ॥ कस्य हेममये कोषे सुतप्ते पावकप्रभे । एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत्” ॥ इति युक्तिकल्पतरुः ॥ * ॥ (वेदान्तशास्त्रोक्तस्थूल- सूक्ष्मादिभेदेन शरीरत्रयावच्छिन्नः अन्नमयः प्राण- मयः मनोमयः विज्ञानमयः आनन्दमयश्च इत्येते पञ्च कोषवदाच्छादकत्वादात्मनः कोषतयोच्यन्ते । यथा, पञ्चदश्यां ३ । १-११ । “गुहाहितं ब्रह्म यत्तत् पञ्चकोषविवेकतः । बोद्धुं शक्यं ततः कोषपञ्चकं प्रविविच्यते ॥ देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः । ततः कर्त्ता ततो भोक्ता गुहा सेयं परम्परा ॥ पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वर्द्धते । देहः सोऽन्नमयो नात्मा प्राक्चोर्द्ध्वं तदभावतः ॥ पूर्ब्बजन्मन्यसत्वे तज्जन्म सम्पादयेत् कथम् । भाविजन्मन्यसत्कर्म्म न भुञ्जीतेह सञ्चितम् ॥ पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्त्तकः । वायुः प्राणमयो नासावात्मा चैतन्यवर्ज्जनात् ॥ अहन्तां ममतां देहे गृहादौ च करोति यः । कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥ लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा । चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥ कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् । विज्ञानमनसी अन्तर्व्वहिश्चैते परस्परम् ॥ काचिदन्तर्मुखा वृत्तिरानन्दप्रतिविम्बभाक् । पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥ कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् । विम्बभूतो य आनन्द आत्माऽसौ सर्व्वदास्थितेः ॥ ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु । माभूदात्मत्वभन्यस्तु न कश्चिदनुभूयते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष पुं-नपुं।

नूतनकलिका

समानार्थक:क्षारक,जालक,जाल,कोश,कोष

3।3।222।1।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : अवयवः

कोष पुं-नपुं।

खड्गपिधानम्

समानार्थक:परीवार,कोश,कोष

3।3।222।1।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

कोष पुं-नपुं।

भण्डारम्

समानार्थक:कोश,कोश,कोष

3।3।222।1।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कोष पुं-नपुं।

दिव्यम्

समानार्थक:कोश,कोष

3।3।222।1।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष¦ पु॰ न॰। कुष--पचादि॰ अच्।

१ कोशशब्दार्थे कोशशब्देविवृतिः।

२ ऋषिभेदे।
“अथोह कोषा धावयन्तः शत॰ब्रा॰

१० ।

५ ।

५ ।


“कोषानाम ऋषयः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष¦ mn. (-षः-षं)
1. A bud
2. A sheathe, a scabbard, &c.
3. A coat, a surrounding cover, any investing sheathe.
4. Judicial trial by oath or ordeal, or by fire, water, poison, the balance, heated balls of iron, boiling oil, &c. attesting a deity, and touching or drinking water three times in which some idol has been washed.
5. Gold or silver, wrought or unwrought as plate, jewellery, &c.
6. Wealth.
7. Accumulated wealth, treasure.
8. A treasury, the apartment where money or plate is kept.
9. A sacrificial vessel or any drink- ing vessel. 10 The vulva, the womb.
11. The penis.
12. A test- icle or the scrotum.
13. An egg.
14. (In composition) A ball or globe, as सूत्रकोष a ball of thread, नेत्रकोष the eyeball, &c.
15. The inner part of the Jack-fruit or its like.
16. A nutmeg.
17. A dic- tionary or vocabulary.
18. A term for the five sheathes or cases which successively make up the body enveloping the sovel. (In Vedanta Philosophy.) f. (-षी)
1. A shoe, a sandal.
2. The beard of corn: see कोश E. कुष् or कोश् to issue, affix घञ् hence the word is optionally कोष or कोश; the meanings may be mostly resolved into that, from which something issues or evolves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष See. कोश.

कोष m. pl. ( g. पचा-दि) , N. of a family of priests S3Br. x , 5 , 5 , 8

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Koṣa.--The Koṣas appear as a priestly family in the Śatapatha Brāhmaṇa, where one of them, Suśravas, is mentioned by name.[१]

^1 x. 5, 5, 8.

  1. x. 5, 5, 1.
"https://sa.wiktionary.org/w/index.php?title=कोष&oldid=497495" इत्यस्माद् प्रतिप्राप्तम्