कौण्डिन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौण्डिन्यः, पुं, (कुण्डिनस्य स्वनामख्यातमुनिविशेषस्य गोत्रापत्यं इति । गर्गादित्वात् यञ् ।) कुण्डिन- मुनिपुत्त्रः । तत्पर्य्यायः । विष्णुगुप्तः २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौण्डिन्य¦ पुं स्त्री कुण्डिनस्यर्षे र्गोत्रापत्यं गर्गा॰ यञ्। कुण्डि-न गोत्रापत्ये।
“कौण्डिन्यात् कौण्डिन्य” शत॰ ब्रा॰

१४ ।

५ ।

५ ।

२० । स्त्रियां तु ङीपि यलोपः
“पाराशरकौण्डिनी-पुत्रात् पाराशरकौण्डनीपुत्रः” शत॰ ब्रा॰

१४ ।

९ ।

४ ।

३० वंशब्राह्मणे। कुण्डिनस्य युवापत्यम् गर्गा॰ यञि यञ-न्तात् फक्। कौण्डिन्यायन कुण्डिनस्य युवापत्ये पुंस्त्री
“कौण्डिन्यायनाच्च कौण्डिन्यायनः” शत॰ ब्रा॰

१४ ।

५५ ।

२० । कौण्डिन्यस्य छात्रः कण्वा॰ अण् यलोपश्च। कौ-ण्डिन कौण्डिन्यस्यछात्रे। बहुषु अणोलुक् कुण्डिनादे-शश्च कुण्डिनः। स्त्रियां तु न लुक् किन्तु गोत्रत्वात्ङीष्यलोपौ कौण्डिनी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौण्डिन्य¦ m. (-न्यः) The name of a Muni or divine sage.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौण्डिन्यः [kauṇḍinyḥ], N. of a sage cf. तक्रकौण्डिन्यन्याय Appendix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौण्डिन्य m. patr. fr. कुण्डिन(or metron. fr. कुण्डिनीg. गर्गा-दि) S3Br. xiv A1s3vS3r. Pravar. MBh. ii , 111 Lalit. DivyA7v. xxxii

कौण्डिन्य m. N. of an old grammarian TPra1t. i , 5 and ii , 5 ff.

कौण्डिन्य m. ( व्याकरण-) Buddh.

कौण्डिन्य m. of जय-देव(See. विदर्भी-क्and आज्ञात-क्)

कौण्डिन्य mfn. coming from कुण्डिनPrasannar.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAUṆḌINYA I : See under Mitrabheda.


_______________________________
*10th word in left half of page 399 (+offset) in original book.

KAUṆḌINYA II : A hermit who lived in the Palace of Yudhiṣṭhira. (M.B. Sabhā Parva, Chapter 4, Stanza 16). See under Dhṛṣṭabuddhi.


_______________________________
*11th word in left half of page 399 (+offset) in original book.

KAUṆḌINYA III : A hermit. This hermit had erected his hermitage in Hastimatīsabhramatīsaṅgama and lived there. Once due to excess of rain the river flooded and his hermitage was washed away. So the hermit cursed the river. “Let the river be dried up”. Then he went to the realm of Vaikuṇṭha. (Padma Purāṇa, Uttara Khaṇḍa, Chapter 145).


_______________________________
*12th word in left half of page 399 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kauṇḍinya is mentioned as a pupil of Śāṇḍilya in the first two Vaṃśas (lists of teachers) in the Bṛhadāraṇyaka Upaniṣad.[१] See also Vidarbhīkauṇḍinya, and the following.

  1. ii. 5, 20;
    iv. 5, 26 (Mādhyaṃdina = ii. 6, 1;
    iv. 6, 1, Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=कौण्डिन्य&oldid=497537" इत्यस्माद् प्रतिप्राप्तम्