कौलितर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलितर¦ पु॰ कुलितरस्यापत्यम् ऋष्यण्। शम्बरासुरे
“उ तदासं कौलितरं वृहतः पर्व्वतादधि। अवाहान्निन्द्र” शम्ब-रम्” ऋ॰

४ ।

३ । ॰

१४ कुलितरनाम्नोऽपत्यं शम्बरमसुरम्” मा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलितर mfn. ? (said of the demon शम्बर) RV. iv , 30 , 14.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaulitara is mentioned in the Rigveda[१] as a Dāsa. Apparently the name is an epithet of Śambara, meaning ‘son of Kulitara’: this points to Śambara having been a terrestrial foe, and not a mere demon.[२]

  1. iv. 30. 14.
  2. Cf. Hillebrandt, Vedische Mythologie, 3, 273;
    Macdonell, Vedic Mythology, pp. 64, 161.
"https://sa.wiktionary.org/w/index.php?title=कौलितर&oldid=473262" इत्यस्माद् प्रतिप्राप्तम्