क्रव्य

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

क्रव्य


  1. raw flesh, carrion

References[सम्पाद्यताम्]

{{

फलकम्:attention

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रव्यम्, क्ली, (क्लव + यत् । लस्य रत्वम् ।) मांसम् । इत्यमरः ॥ (यथा, भागवते । ४ । १८ । २४ । “क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाश्चरं वाऽचरमेव च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रव्य नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

2।6।63।1।5

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रव्य¦ न॰ क्लव--यत् लस्य रः। आममांसे अमरः।
“स्थपटगत-मपि क्रव्यमव्यग्रमति” मालती॰।
“क्रव्यादाः प्राणिनांक्रव्यं दुदुहुः स्वकलेवरात्” भाग॰

४ ,

१८ ,

२३ ,। मांस-भेदास्तद्गुणाश्च सुश्रुते उक्ता यथा
“अत ऊर्द्ध्वं मांसवर्गानुपदेक्ष्यामः तद्यथा--जलेशयाआनूपा ग्राम्याः क्रव्यभुज एकशफा जाङ्गलाश्चेति षण्-मांसवर्गास्तेषां वर्गाणामुतरोत्तरं प्रधानतमाः। ते पुन-र्द्विविधा जाङ्गला आनूपाश्चेति। तत्र जाङ्गलवर्गोऽ-ष्टविधः तद्यथा--जाङ्गला विष्किराः प्रतुदा गुहा-शयाः पसहाः पणेमृगा विलेशया ग्राम्याश्चेति। तेषांजाङ्गलविष्किरौ प्रधानतमौ तावेणहरिणर्ष्यकुरङ्गकरा-लकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो-जाङ्गाला मृगाः कषाया मधुरा लघवो वातपित्तहरा-[Page2309-b+ 38] स्तीक्ष्णा हृद्या वस्तिशोधनाश्च। कषायो मधुरो हृद्यःपित्तासृक्कफरोगहा। संग्राही रोचको बल्यस्तेषा-मेणो ज्वरापहः। मधुरो मधुरः पाके दोषघ्नोऽनल-दीपनः। शीतली बद्धविण्मूत्रः सुगन्धिर्हरिणो लघुः। एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते। न कृष्णोनच ताम्रश्च कुरङ्गः सोऽभिधीयते। शीतासृक्पित्तश-मनी विज्ञेया मृगमातृका। सन्निपातक्षयश्वासकासहिक्काऽरुचिप्रणुत्। लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्ति-कावर्त्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्र-कुक्कुटसारङ्गशतपत्रककुतित्तिरिकुरराहुकयवलकप्रभृतय-स्त्याहणा विष्किरा लघवः शीतमधुराः कषायादोघशमनाश्च। संग्राही दीपनश्चैव कषायमधुरो लघुः। लावः कटुविपाकश्च सन्निपाते च पूजितः। ईषद्गुरू-ष्णमधुरो वृष्यो मेधाग्निवर्द्धनः। तित्तिरिः सर्वदोषघ्नोग्राही वर्णप्रसादनः। हिक्काश्वासानिलहरो विशेषाद्गौ-रतित्तिरिः। रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः। कफोत्थेषु च रोगेषु मन्दवाते च शस्यते। वातपित्तहरावृष्या मेधाग्निबलवर्द्धनाः। लघवः क्रकरा हृद्यास्तथाचैवोपचक्रकाः। कषायः स्वादुलवणस्त्वच्यः केश्योरुचिप्रदः। मयूरः स्वरमेधाग्निदृक्श्रोत्रेन्द्रियकार्श्यकृत्। स्निग्धोष्णोऽनिलहा वृष्यः स्वेदस्वरबलावहः। वृंहणःकुक्कुटो वन्यस्तद्वद्ग्राम्यो गुरुस्तु सः। वातरोगक्षयवमी-विषमज्वरनाशनः। कपोतपारावतभृङ्गराजपरभृत-कोयष्टिककुलिङ्गगृहकुलिङ्गगोक्षोडकडिडिमाणकशतप-त्रकमातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालह्वा-लदूषकसुगृहीखञ्जरीटकहारीतदात्यूहप्रभृतयः प्रतु-दाः। कषायमधुरा रूक्षाः फलाहारा मरुत्कराः। पित्तश्लेष्महराः शीता बद्धमूत्राल्पवर्चसः। सर्वदोषक-रस्तेषां भेदाशी मलदूषकः। कषायस्वादुलवणो गुरुःकालकपोतकः। रक्तपित्तप्रशमनः कषायविशदोऽपि च। विपाके मधुरश्चापि गुरुः पारावतः स्मृतः। कुलिङ्गोमधुरःस्निग्धः कफशुक्रविवर्द्धनः। रक्तपित्तहरो वेश्म-कुलिङ्गस्त्वतिशुक्रलः। सिंहव्याव्रवृकतरक्ष्वृक्षद्वीपिमा-र्जारशृगालमृगेर्वारुकप्रभृतयो गुहाशयाः। मधुरागुरवः स्निग्धा बल्या मारुतनाशनाः। उष्णवीर्य्या हिमानित्यं नेत्रगुह्यविकारिणाम्। काककङ्ककुररचाषभास-शशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः। एतेसिंहादिभिः सर्वे समाना वायसादयः। रसवीर्य्यविपा-[Page2310-a+ 38] केषु विशेषाच्छोषिणे हिताः मद्गुमूषिकवृक्षशायि-कावकुशपूतिघासवानरप्रभृतयः पर्ण्णमृगाः। मधुरागुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः। सृष्टमूत्रपुरीषाश्चकासार्शःश्वासनाशनाः। श्वाविच्छल्यकगोधाशशवृषदंशलो-पाकलोमशकर्ण्णकदलीमृगप्रियकाऽजगरसर्पमूषिकनकुल-महाबभ्रुप्रभृतयो विलेशयाः। वर्चोमूत्रं संहतं कु-र्य्युरेते वीर्य्ये चोष्णाः पूर्ब्ब वत् स्वादुपाकाः। वातं हन्युःश्लेष्मपित्ते च कुर्य्युः स्निग्धाः कासश्वासकार्श्यापहाश्च। कषायमधुरस्तेषां शशः पित्तकफापहः। नातिशीतल-वीर्य्यत्वाद्वाते साधारणो मतः। गोधा विपाके मधुराकषायकटुका स्मृता। वातपित्तप्रशमनी वृंहणी बल-वर्द्धिनी। शल्यकः स्वादुपित्तघ्नो लघुः शीतो विषापहः। प्रियको मारुते पथ्योऽजगरस्त्वर्शसां हितः। दुर्नामा-निलदोषघ्नाः कृमिदूषीविषापहाः। चक्षुष्या मधुराःपाके सर्पा मेधाग्निवर्द्धनाः। दर्वीकरा दीपकाश्च तेषूष्णाःकटुपाकिनः। मधुराश्चातिचक्षुष्याः सृष्टविण्मूत्रमा-रुताः। अश्वाश्वतरगोखरोष्ट्रवस्तेरभ्रमेदःपुच्छकप्रभृतयोग्राम्याः। ग्राम्या वातहराः सर्वे वृंहणाः कफपित्त-लाः। मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः। ना-तिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः। छगलस्त्वनभिस्यन्दी तेषां पीनसनाशनः। वृंहणं मांसमौरभ्रंषित्तश्लेष्मावहं गुरु। मेदःपुच्छोद्भवं वृष्यमौरभ्रंसदृशंगुणैः। श्वासकासप्रतिश्यायविषमज्वरनाशनम्। श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम्। औरभ्रवत्सलवणंमांसमेकशफोद्भवम्। अल्पाभिस्यन्द्ययं वर्गो जाङ्गलःसमुदाहृतः। दूरे जनान्तनिलया दूरे पानीयगोचराः। ये मृगाश्च विहङ्गाश्च ते ऽल्पाभिस्यन्दिनो मताः। अ-तीवासन्ननिलयाः सभीपेदकगोचराः। ये मृगाश्च वि-हङ्गाश्च महाभिस्यन्दिनस्तु तें। आनूपवर्गस्तु पञ्चविधःतद्यथा कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्या-श्चेति। तत्र गजगपयमहिषरुरुचमरसृमररोहितवराहखङ्गिगोकर्णकालपुच्छकोन्द्रन्यङ्क्वरण्यगवयप्रभृतयःकूलचराः पशवः। वातपित्तहरा वृष्यामधरा रस-पाकयोः। शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्ध-नाः। विरूक्षणी लेणनश्च वीर्योष्णः पित्तदूषणः। खा-द्वम्ललवणस्तेषां गजः श्लेद्मानिलापहः। गवयस्य तुमांसं हि स्निग्धं मधुरकामजित्। विपाके मधुरंचापि व्यवायस्य तु वर्द्धनम्। स्निग्धोष्णमधुरो वृ{??}[Page2310-b+ 38] महिषस्तर्पणो गुरुः। निद्रापुंस्त्वबलस्तन्यवर्द्धनो मांस-दार्ढ्यकृत्। रुरुमांसं समधुरं कषायानुरसं स्मृतम्। वातपित्तोपशमनं गुरु शुक्रपवर्द्धनम्। तथा चमरमांसन्तुस्निग्धं मधुरकासजित्। विपाके मधुरं चापि वातपित्त-प्रणाशनम्। सृमरस्य तु मांसञ्च कषायानुरसं स्मृतम्। वातपित्तोपशमनं गुरु शुक्रविवर्द्धनम्। स्वेदनं वृंहणंवृष्यं शीतलं तपणं गुरु। स्निग्धं श्रमानिलहरं वाराहंवलवर्द्धनम्। कफघ्नं खङ्गिपिशितं कषायमनिलापहम्। पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम्। गोकर्ण-मांसं मधुरं स्निग्धं मृदु कफावहम्। विपाके मधुरञ्चापिरक्तपित्तविनाशनम्। हंससारसक्रौञ्चचक्रवाककुररका-दम्बकारण्डवजीवञ्जीवकवकबलाकापुण्डरीकप्लवशरारी-मुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्कर-शायिकाकोनालकाम्बुककुक्कुटिकामेघरावश्वेतचरणप्रभृतयःप्लवाः संघातचारिणः। रक्तपित्तहराः शीतास्निग्धा वृष्या मरुज्जितः। सृष्टमूत्रपुरीषाश्च मधुरा रस-पाकयोः। गुरूष्णमधुरः स्निग्धः स्वरवर्ण्णबलप्रदः। वृंहणः शुक्रलस्तेषां हंसो मारुतनाशनः। शङ्खशङ्ख-नखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः। कूर्मकुम्भीर-कर्कटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः। शङ्खकू-र्मादयः स्वादुरसपाका मरुन्नुदः। शीताः स्निग्धा हिताःपित्ते वर्चस्याः श्लेष्मवर्द्धनाः। कृष्णकर्कटकस्तेषां बल्यःकोष्णोऽनिलापहः। शुक्लः सन्धानकृत् सृष्टविण्मूत्रोऽनि-लपित्तहा। मतस्यास्तु द्विविधा नादेयाः सामुद्राश्च तत्रनादेयाः। रहितपाठीनपाटलाराजीववर्भिगोमत्स्य-कृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्राप्रभृतयो नादेयाः। ना-देया मधुरा मत्स्या गुरवोमारुतापहाः। रक्तपित्तकरा-श्चोष्णा वृष्याः स्निग्धाल्पवर्चसः। कषायानुरस्तेपां शष्प-शैवालभोजनः। रोहितो मारुतहरो नात्यर्थं पित्तको-पनः। पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः। दूषयेदम्लपित्तन्तु कुष्ठरोगं करात्यसौ। मुरलो वृंहणोवृष्यः स्तन्यश्लेष्मकरस्तथा। सरस्तडागसम्मृताः स्निग्धाःस्वादुरसाः स्मृताः। महाह्रदेषु बलिनः स्वल्पेऽम्मस्यबलाःस्मृताः। तिमिमिङ्गिलकुलिशपाकमत्स्यनिरालकमन्दि-वारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सा-मुद्राः। सामुद्रा गुरवः म्निग्धा मधुरा नातिपित्तलाः। उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्द्धनाः। बला-वहा विशेषेण मांसाशित्वात्समुद्रजाः। तेषामप्य-[Page2311-a+ 38] निलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ। स्निग्धत्वात् स्वादु-पाकत्वात् तयोर्वाप्या गुणोत्तराः। नादेया गुरवोमध्ये यस्मात्पुच्छास्यचारिणः। सरस्तडागजानान्तुविशेषेण शिरोलघु। अदूरगोचरा यस्मात्तस्मादुत्सोदपा-नजाः। किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते। अ-धस्ताद्गुरवो ज्ञेया सत्स्याः सरसिजाः स्मृताः। उरोवि-चरणात्तेषां पूर्वमङ्गं लघु स्मृतम्। इत्यानूपो महाभि-स्यन्दिमांसवर्गो व्याख्यातः। तत्र शुष्कपूतिव्याधितविष-सर्पहतदिग्धविद्धजीर्ण्णकृशबालानामसात्म्यचारिणां मां-सान्यभक्ष्याणि यस्माद्विगतव्यापन्नापहतपरिणताल्पासंपू-र्ण्णवीर्य्यत्वाद्दोषकराणि भवन्ति। अरोचकं प्रति-श्यायं गुरु शुष्कं प्रकीर्त्तितम्। विषव्याधिहतं मृत्युं,बालं छर्दिञ्च कोपयेत्। कासश्वासकरं वृद्धं त्रिदोषंव्याधिदूषितम्। क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम्। एभ्योऽन्येषामुपादेयं मांसमिति। स्त्रियश्चतुष्पादेषु पुमांसोविहङ्गेषु महाशरीरेष्वल्पशरीरा अल्पशरीरेषु महाश-रीराः प्रधानतमा एवमेकजातीयानां महाशरीराः प्र-धानतमाः। स्थानादिकृतं मांसस्य गुरुलाघवमुपदेक्ष्यामः तद्यथा--रक्तादिषु शुक्रान्तेषु घातुषूत्तरो-त्तरेषु गुरुतरास्तथा सक्थिस्कन्धक्रोडशिरःपादकर-कटीपृष्ठचर्म्मकालेयकयकृदन्त्राणि। शिरःस्कन्धं कटी-पृष्ठं सक्थिनी चात्मपक्षयोः। गुरुपूर्वं विजानीयाद्धात-वस्तु यथोत्तरम्। सर्वस्य प्राणिनो देहे मध्यो गुरुरुदा-हृतः। पूर्वभागो गुरुः पुंसामधोमागस्तु योषिताम्। उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम्। पक्षोत्-क्षेपात्समो दिष्टो मध्यभागस्तु पक्षिणाभ्। अतीव रूक्षंमांसन्तु विहङ्गानां फलाशिनाम्। वृंहणं मांसमत्यर्थंखगानां पिशिताशिनाम्। मत्स्याशिनां पित्तकरंवातघ्नंधान्यचारिणाम्। जलजानूपजा ग्राम्याः क्रव्यादेकश-फास्तथा। प्रसहाविलवासाश्च ये च जाङ्गलसंज्ञिताः। प्रतुदा विष्कराश्वैव लघवः स्युर्य्यथोत्तरम्। अल्पाभि-स्यन्दिनश्चैव यथापूर्वमतोऽन्यथा। प्रमाणाधिकास्तुस्वजातौ चाल्पसारा गुरवश्च। सर्वप्राणिनां सर्वशरीरे-भ्योये प्रधानतमा भवन्ति यकृत्प्रदेशवर्त्तिनस्तानाददीतप्रधानलाभाभावे मध्यमवयस्कं साद्यस्कमक्लिष्टमुपादेयंमासमिति। भवति चोत्र। वयः शरीरावयवाः स्वभावोधातवः क्रियाः। लिङ्ग पमाणं संस्कारो मात्रा चास्मिन्परीक्षिता”। [Page2311-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रव्य¦ n. (-व्यं)
1. Flesh.
2. Raw flesh. E. कृप to be able, यत् affix. and प। changed to व; the latter becomes dental before य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रव्यम् [kravyam], Raw flesh, carrion, स्थपुटगतमपि क्रव्यमव्यग्रमत्ति Māl.5.16. [cf. Gr. kreas; L. caro] -Comp. -अद्, -अद, -भुज् m. eating raw flesh; Rv.1.16.9. Ms.5.131. (-m.)

a carnivorous animal, such as a tiger &c.; क्रव्याद्भ्यो बलिमिव निर्घृणः क्षिपामि U.1.49.

a demon, goblin; R.15.16. -घातनः a deer (killed for its flesh) cf. Bhāg.5.26.12. -वाहनः Ved. an epithet of Agni; Rv.1.16.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रव्य mfn. = क्रूरTS. v

क्रव्य m. perhaps= अग्नि क्रव्या-द्(See. ) S3a1n3khS3r.

क्रव्य n. ( Nir. )raw flesh , carrion BhP. Katha1s.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kravya, ‘raw flesh,’ is never mentioned in Vedic literature as eaten by men. Demons alone are spoken of as consuming it,[१] apart from Agni being called kravyād, ‘eating raw flesh,’ as consumer of the bodies of the dead.[२] The man who in the Rigveda is compelled by starvation to eat dog's flesh, nevertheless cooks it.[३]

  1. Rv. vii. 104, 2;
    x. 87, 2. 19;
    162, 2;
    Av. iii. 28, 2;
    iv. 36, 3: v. 29 10, etc.
  2. Rv. x. 16, 9. 10. See Macdonell, Vedic Mythology, pp. 97, 165.
  3. iv. 18, 13.

    Cf. Zimmer, Altindisches Leben, 270, 271.
"https://sa.wiktionary.org/w/index.php?title=क्रव्य&oldid=497670" इत्यस्माद् प्रतिप्राप्तम्