flesh
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- मांसम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। बहवः विदेश्यः मांसभक्षिताः जनाः अरोग्यार्थं मांसं त्यक्त्वा शाकाहारिन् अभवन् । २। आफ्रिका खण्डस्य वनप्रदेशे इदानीम् अपि नरमांसभ्क्षिताः जनाः सन्ति इति उच्यन्ते ।
अन्यभाषासु
- तमिळ-இறைச்சி, மாமிச உணவு , விலங்கின் உடல்
- आङ्ग्ल्म्-material body
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8