क्रिमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिमिः, पुं, (क्रमु पादविक्षेपे । “क्रमितमिशतिस्तं- भामत इच्च” । उणां ४ । १२१ । इति इन् कित् अत इच्च ।) कीटः । द्रुमामयः । इत्यमरटीकायां भरतः ॥ रोगविशेषः । तस्य प्रकारो यथा, -- “क्रिमयस्तु द्विधा प्रोक्ता वाह्याभ्यन्तरभेदतः । वहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्व्विधाः ॥ नामतो विंशतिविधा वाह्यास्तत्र मलोद्भवाः । तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥ बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः । द्विधा ते कोठपिडका कण्डूगण्डान् प्रकुर्व्वते ॥ * ॥ निदानम् यथा । “अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता । व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रमींश्च” ॥ पुरीषजनिदानं यथा, -- “मांसपिष्टान्नलवणगुडशाकैः पुरीषजाः” ॥ * ॥ कफजनिदानं यथा, -- “मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः” ॥ रक्तजनिदानं यथा, -- “विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि” ॥ अभ्यन्तरक्रिमिलक्षणं यथा, -- “ज्वरो विवर्णता शूलं हृद्रोगच्छर्द्दनं भ्रमः । भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्” ॥ कफजरूपं यथा, -- “कफादामाशये जाता वृद्धाः सर्पन्ति सर्व्वतः ॥ पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः । रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ॥ श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते । अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ॥ चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्व्वते । हृल्लासमास्यस्रवणमविपाकमरोचकम् ॥ मूर्च्छाच्छर्द्दिज्वरानाहकार्श्यक्षवथुपीनसान्” ॥ * ॥ रक्तजरूपं यथा, -- “रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः ॥ अपादा वृत्तताम्राश्च सौक्ष्मात् केचिददर्शनाः । केशादा रोमविध्वंसा रोमद्वीपा उडुम्बराः ॥ षट् ते कुष्ठैककर्म्माणः सहसौरसमातरः” ॥ विड्जरूपं यथा, -- “पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः । वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः । तदास्योद्गारनिश्वासविड्गन्धानुविधायिनः ॥ पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः । ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः ॥ सौस्वरादाः सशूलाख्या लेलिहा जनयन्ति हि” ॥ विमार्गगक्रिमिलक्षणं यथा, -- “विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः । रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः” ॥ इति माधवकरः ॥ (अस्य सहेतुकलक्षणचिकित्सितानि यथा, --

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिमि¦ पु॰ क्रम--इन् अतैच्च।

१ कृमौ क्षुद्रजन्तौ उज्ज्वल॰

२ रोगभेदे कृमिशब्दे

२१

९४ पृ॰ विवृतिः।
“क्रमयस्तु द्विधा-प्रोक्ताः वाह्याभ्यन्तरभेदतः। बहिर्मलकफासृग्विड्जन्म-भेदाच्चतुर्वधाः। नामतो विंशतिविधा बाह्यास्तत्र मलो-द्भवाः”
“तिलप्रमाणसंस्थानवर्ण्णाः केशाम्बराश्रयाः। बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः” माधवः।
“क्रिमयः क्रभिलं यथा” भाग॰

३ ,

३१ ,

२८ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिमि¦ m. (-मिः)
1. A worm, an insect.
2. Lac, which is the accumula- tion of an insect.
3. A worm in the intestines. E. क्रम् to go, इन् Unadi affix, and इट् inserted; also कृमि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिमिः [krimiḥ] का [kā], का f.

A worm; क्रिमिकाण्डजन्तुकीर्णाम् (रसाम्) Bu. Ch.5.5.

An insect; see कृमि. -Comp. -जम् aloewood. -शैलः an ant-hill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिमि for कृमिSee.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krimi. See Kṛmi.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=क्रिमि&oldid=497683" इत्यस्माद् प्रतिप्राप्तम्