कृमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिः पुं, (क्रामतीति । क्रमु पादविक्षेपे + “क्रमित- मिशतिस्तम्भामत इच्च” । उणां । ४ । १२१ । इति इन् “भ्रमेः सम्प्रसारणञ्च” इति अनुवृत्तेः सम्प्र- सारणञ्च ।) कीटः । पोका इति भाषा । तत्प- र्य्यायः । नीलाङ्गः २ । इत्यमरः । २ । ५ । १३ । निलाङ्गुः ३ क्रिमिः ४ । इति तट्टीका ॥ पुण्ड्रः ५ । इति जटाधरः ॥ लाक्षा । कृमिलः । खरः । इति विश्वमेदिन्यौ ॥ उदरजातकीटरोगः । तस्यौ- षधं यथा, -- “वदरीकारवीमूलं गुडाज्येन समन्वितम् । अग्निना साधितं जग्ध्वा कृमीन्सर्व्वान् हरेच्छिव !” ॥ इति गारुडे १९४ अध्यायः ॥ (“कृमयो द्विविधाः प्रोक्ता वाह्याभ्यन्तरसम्भवाः । वाह्या यूकाः प्रिसद्गाः स्युः किञ्चुलूकास्तथान्तराः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमि पुं।

कृमिः

समानार्थक:नीलङ्गु,कृमि

2।5।13।2।2

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥

 : ऊर्णादिभक्षककृमिविशेषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

कृमि पुं।

वस्त्रयोनिः

समानार्थक:त्वच्,फल,कृमि,रोमन्

2।6।110।2।3

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृ(क्रि)मि¦ पु॰ क्रम--इन् अतैत्त्वम्
“भ्रमेः सम्प्रसारणञ्च” उ॰इत्यतः सम्प्रसारणानुवृत्तौ सम्प्रवा।

१ क्षुद्रजन्तुभेदे उज्ज्व-ल॰।
“लुम्पन्ति कीटकृमयः परितस्तथैते” नागार्ज्जनीयेऋकारयुक्तपाठः।

२ लक्षायां

३ कृमियुक्ते

४ खरे गर्द्दभे चमेदि॰।

५ रोगभेदे पु॰। तन्निदानादि सुश्रुते उक्तं यथा
“अथातः कृमिरोगमध्यायं व्याख्यास्यामः। अजीर्ण्णाध्यश-नासात्म्यैर्व्विरुद्धमलिनाशनैः। अव्यायामदिवास्वप्नगुर्व्व-तिस्निग्धशीतलैः। माषपिष्टान्नविदलविसशालूकषेरुकैः। पर्ण्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः। पललानूपपिशित-पिन्याकपृथुकादिभिः। स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तञ्चकुप्यति। कृमीन् बहुविधाकारान् करोति विविधाश्रयान्। आमपक्वाशयस्तेषां प्रसवः प्रायशः स्मृतः। विंशतेः कृमि-जातीनां त्रिविधः सम्भवः स्मृतः। पुरीषकफरक्तानि तेषावक्ष्यामि लक्षणम्। अयवा वियवाः किप्पा श्चिप्यागण्डू-पदास्तथा। चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः। श्वेताःसूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च। तेषामेवापरे पुच्छैः पृ-थवश्च भवन्ति हि। शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलस-ङ्क्षयाः। प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः। रक्तागण्डूपदा दोर्घा गुदकण्डूनिपातिनः। शूलाटोपशकृ-द्भेदपक्तिनाशकराश्चते। दर्भपुष्पाः

१ महापुष्पाः

२ प्रलूना

३ टिपिटा

४ स्तथा। पिपीलिका

३ दारुणाश्च

६ कफकोपसमु-द्भवाः। रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः। मूढधान्याङ्गुराकाराः शुक्लास्ते तनवस्तथा। मज्जादा

१ नेत्रलेढार

२ स्तालुश्रोतभुज

३ स्तथा। शिरोहृद्रोगवमथुप्रति-श्यायकराश्चते। केशरोमनखादाश्च

४ दन्तादाः

५ किक्कि-शा

६ स्तथा। कुष्ठजाश्र परीमर्प्पा

७ ज्ञेयाः शोणितसम्भ-वाः। ते सरक्ताश्र कृष्णाय स्रिग्धाश्च पृथयस्तथा। रक्ता-[Page2194-b+ 38] धिष्ठानजान् प्रायोविकारान् जनयन्ति ते। माषपिष्टान्न-लवणगुडशाकैः पुरीषजाः। मांसमाषगुडक्षीरदधिशुक्तैःकफोद्भवाः। विरुद्धाजीर्णशाकाद्येः शोणितोत्था भवन्तिहि। ज्वरो विवर्णता शूलं हृद्रोगः मदसंभ्रमः। भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम्। दृश्यास्त्रयो-दशाद्यास्तु कृमीणां परिकीर्त्तिताः। केशादाद्यास्त्व-दृश्यास्ते द्वावाद्यौ परिवर्जयेत्। एषामन्यतमं ज्ञात्वाजिघांसुः म्निग्वमातुरम्”।
“तुदन्त्यामत्वचं र्दशा मश-कामत्कुणादयः। रुदन्तं विगतज्ञानं क्रिमयः क्रिमिलंयथा” भाग॰,

३ ,

३१ ,

२८ ,स्वार्थे क तत्रार्थे
“ततो भक्षयतस्तस्य फलात् कृमिरभू-दणुः। सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्”।
“एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य तम्। कृमिकंप्राहसत्तूर्ण्णं मुमूर्षुर्नष्टचेतनः” भा॰ आ॰

४३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमि¦ m. (-मिः)
1. A worm, an insect in general.
2. Lac. the red dye, which is in fact an insect.
3. An Asur or demon.
4. One subject to worms. E. क्रम् to go, इन् Unadi affix, and the corresponding vowel substituted for र; also क्रिमि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमि [kṛmi], a. [क्रम्-इन् अत इत्वम् Uṇ.4.121] Full of worms, wormy.

मिः A worm, an insect in general; कृमिकुल- चितम् Bh.2.9; यदिदं किंचाश्वभ्य आकृमिभ्यः Bṛi. Up.6. 1.14.

Worms (disease).

An ass.

A spider.

The lac (dye).

An ant. -Comp. -कण्टकम् N. of several plants: विडङ्ग (Mar. वावडिंग), चित्राङ्ग, उदुम्बर; कृमिकण्टकं तु चित्राङ्गविडङ्गोदुम्बरेषु च Medini. -करः a kind of poisonous worm. -कर्णः, -कर्णकः 'worms or lice in the ear', a kind of disease of the ear. -कोशः, -कोषः the cocoon of a silkworm. ˚उत्थम् silken cloth. -ग्रन्थिः a disease of the ear. -घ्नः N. of several plants used as vermifuge; as the onion, the root of the jujube, marking-nut plant &c. -घ्नी turmeric. -जम्, -जग्धम् agallochum, aloe wood. -जा lac, the red dye produced by insects. -जलजः, -वारिरुहः a shell-fish, an animal (fish &c.) living in a shell. -दन्तकः tooth-ache. -द्रवम् cochineal. -पर्वतः, -शैलः an ant-hill. -फलः the Udumbara tree. -भोजनः N. of a hell; Bhāg.5.26.7, 18. -रिपुः, -शत्रुः an anthelmintic plant (विडङ्ग). -वर्णः red cloth. -शङ्खः the fish living in the conch. -शुक्तिःf.

a bivalve shell.

the animal living in it.

an oyster.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमि m. or क्रिमि(fr. क्रम्Un2. ) , a worm , insect VS. TS. AV. S3Br. Mn. etc.

कृमि m. " a spider "(See. -तन्तु-जाल)

कृमि m. a silk-worm L.

कृमि m. a shield-louse L.

कृमि m. an ant L.

कृमि m. lac (red dye caused by insects) L.

कृमि m. N. of a son (of उशीनरHariv. 1676 ff. ; of भजमानHariv. 2002 )

कृमि m. of an असुर(brother of रावण) L.

कृमि m. of a नाग-राजBuddh. L.

कृमि f. ( इस्)N. of the wife of उशीनरand mother of कृमिHariv. 1675 and VP. ( v.l. कृमी)

कृमि f. N. of a river MBh. vi , 9 , 17 ; ([ cf. Lith. kirminis , किर्मेले; Russ. c8ervj ; Hib. cruimh ; Cambro-Brit. pryv ; Goth. vaurms ; Lat. vermi-s for quermi-s.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of कृमि and उशीनर. His capital was कृमिला (क्रिमिला-वा। प्।). Br. III. ७४. २०-21; वा. ९९. २०, २२; Vi. IV. १८. 9
(II)--a son of Cyavana. M. ५०. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛmi : m. (pl.): Name of a people.

Mentioned by Bhīma among the sixteen peoples whose kings were defilers of their families (kulapāṁsanāḥ), most wicked men in their families (kuleṣu puruṣādhamāḥ), and who extirpated their kinsmen and friends together with their relatives (ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān); one of them was the rude Vasu of the Kṛmis (kṛmīṇām uddhato vasuḥ) 5. 72. 11, 13.


_______________________________
*1st word in right half of page p700_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛmi : m. (pl.): Name of a people.

Mentioned by Bhīma among the sixteen peoples whose kings were defilers of their families (kulapāṁsanāḥ), most wicked men in their families (kuleṣu puruṣādhamāḥ), and who extirpated their kinsmen and friends together with their relatives (ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān); one of them was the rude Vasu of the Kṛmis (kṛmīṇām uddhato vasuḥ) 5. 72. 11, 13.


_______________________________
*1st word in right half of page p700_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛmi, ‘worm.’ In the later Saṃhitās,[१] and especially in the Atharvaveda,[२] worms play a considerable part. They are regarded as poisonous, and are spoken of as found in the mountains, in forests, in waters, in plants, and in the human body. In accordance with widespread primitive ideas, they are considered to be the causes of disease in men and animals. The Atharvaveda contains three hymns[२] as charms directed against them. The first of these hymns is of a general character, the second is meant to destroy worms in cattle, and the third is intended to cure children of worms. When found in men, worms are said to have their place in the head and ribs,[३] and to creep into the eyes, nose, and teeth.[४] They are described as dark brown, but white in the fore part of the body, with black ears, and as having three heads.[५] They are given many specific names: Alāṇḍu, Ejatka, Kaṣkaṣa, Kīṭa, Kurūru, Nīlaṅgu, Yevāṣa, Vaghā, Vṛkṣasarpī, Śaluna, Śavarta, Śipavitnuka, Stega.

  1. Taittirīya Saṃhitā, v. 5, 11, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 11;
    Vājasaneyi Saṃhitā, xxiv. 30;
    Mantra Brāhmaṇa, ii. 7;
    Taittirīya Āraṇyaka, iv. 36;
    Śatapatha Brāhmaṇa, v. 4, 1, 2;
    and of. Rv. i. 191.
  2. २.० २.१ ii. 31. 32;
    v. 23.
  3. Av. ii. 31, 4.
  4. Av. v. 23, 3.
  5. Av. v. 23, 4 et seq.

    Cf. Zimmer, Altindisches Leben, 98, 393;
    Kuhn, Zeitschrift für vergleichende Sprachforschung, 13, 49 et seq.;
    113 et seq.;
    Bloomfield, Hymns of the Atharvaveda, 313 et seq.;
    Weber, Indische Studien, 13, 199;
    Whitney, Translation of the Atharvaveda, 73.
"https://sa.wiktionary.org/w/index.php?title=कृमि&oldid=497120" इत्यस्माद् प्रतिप्राप्तम्