येवाष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येवाष m. N. of a noxious insect AV. (See. यवाष).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yevāṣa is the name of a destructive insect in the Atharvaveda.[१] The form Yavāṣa is found in the Kāṭhaka Saṃhitā.[२] Cf. Vṛṣa.

  1. v. 23, 7. 8.
  2. xxx. 1 (Indische Studien, 3, 462). The same form occurs in the Gaṇas, kumudādi and prekṣādi (Pāṇini, iv. 2, 80). Cf. Maitrāyaṇī Saṃhitā, iv. 8, 1, where Yavāṣa should be read;
    Kapiṣṭhala Saṃhitā, xlvi. 4.

    Cf. Zimmer, Altindisches Leben, 98;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=येवाष&oldid=474355" इत्यस्माद् प्रतिप्राप्तम्