वृष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष, उ सेचने । प्रजनैश्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च-सेट् । क्त्वावेट् ।) उ, वर्षित्वा वृष्ट्वा । इति दुर्गादासः ॥

वृष, क ङ प्रजनैश्ये । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-अक०-सेट् ।) क ङ, वर्षयते । अस्य पञ्चमस्वरानुबन्धो लेखकश्रमकृतः सुधीभिर्हेयः । ञ्यन्तेभ्यः सर्व्वत्र नित्येम् साम्प्र- दायिकत्वात् । न च प्राचामनुरोधात् पाठ्य इति वाच्यम् । तर्हि अनृक् व्यक्तौ । क ङ वनृ वञ्चने । वृत क ङ दीप्तौ । दिव क ङ परि- कूजने । कदि वर्द्धे । वृष क ङ शक्तिबन्धे । जसक् वधेऽनादरे । इत्येषामष्टानामपि पञ्चम- स्वरानुबन्धापत्तेः वस्तुतस्तु एषां पञ्चमस्वरानु- बन्धः प्राचीनपठितोऽप्यनर्थः । अतएव रमा- नाथोऽपि एषामुदनुबन्धः पूर्ब्बपठितधातवो- ऽर्थान्तरेषु चुरादयः स्युर्नत्वेते पृथग्धातव इति ज्ञापनार्थ इत्याह । प्रजनो गर्भग्रहणं ऐश्यमैश्वर्य्यम् । इति दुर्गादासः ॥

वृषम्, क्ली, (वृष ऐश्ये + कः ।) वर्हम् । इति शब्द- माला ॥

वृषः, पुं, (वर्षति सिञ्चति रेत इति । वृष सेचने + कः ।) पुरुषगवः । ए~डे इति भाषा । तत्- र्य्यायः । उक्षा २ भद्रः ३ वलीवर्द्दः ४ ऋष भः ५ वृषभः ६ अनड्वान् ७ सौरभेयः ८ गौः ९ । इत्यमरः ॥ शृङ्गी १० ककुद्वान् ११ । इति शब्दरत्नावली ॥ शिखी १२ गन्धमैथुनः १३ पुङ्गवः १४ । इति जटाधरः ॥ * ॥ अस्य लक्षणादि यथा, -- “अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा । ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाश्चतुर्व्विधाः ॥ शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः । अल्पाशिनो बहुबला वृषभा ब्रह्मजातयः ॥ द्वयोर्लक्षणसम्बन्धात् द्विजातिर्व्वृषभो भवेत् । त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः । यदृच्छाभोजिनः क्षीणा वृषभा वैश्यजातयः ॥ कृष्णाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः । वृहद्वृषणरोषाश्च वृषभाः शूद्रजातयः ॥ द्वयोर्लक्षणसम्पर्कात् द्विजातिर्व्वृषभो भवेत् ॥” * ॥ वात्स्यस्तु । “पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः । गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् । एतन्मतानुसारेण भोजः प्राह महीपतिः ॥ ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि । बह्वाशिनः स्वल्परोषास्ते वृषाः सात्त्विका मताः ॥ व्यक्ताव्यक्तरुषः शुद्धा दृढा भारवहाः शुभाः । बह्वाशिनो बहुबलास्ते वृषा राजसा मताः ॥ विवर्णा विकृताङ्गाश्च निर्ब्बला स्वल्पभोजिनः । अपवित्रा बृहद्रोषास्ते वृषास्तामसा मताः ॥ लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् । तस्य लक्षणं यथा, -- “बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादी वृषोऽयम् ॥” इति च रतिमञ्जरी ॥ * ॥ एकादशमन्वन्तरीयेन्द्रः । यथा, -- “रुद्रपुत्त्रस्य ते पुत्त्रान् वक्ष्याम्येकादशस्य तु । सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरुर्गुरुः ॥ क्षत्त्रबद्धा दृढायुश्च आर्द्रकः पुत्त्रकस्तथा । विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥ एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृषः । दशग्रीवो रिपुस्तस्य स्त्रीरूपी घातयिष्यति ॥” इति गारुडे ८७ अध्यायः ॥ (कामान् वर्षतीति । वृष + कः ।) धर्म्मः । (यथा, मनुः । ८ । १६ । “वृषो हि भगवान् धर्म्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्द्दवास्तस्याद्धर्म्मं न लोपयेत् ॥”) शृङ्गी । उत्तरपदस्थश्चेत् श्रेष्ठः । (यथा, हरि- वंशे । १४१ । ३८ । “शारदं वर्षणं यद्बत् सहेद्बीरो गवांपतिः । तद्वद्यदुवृषः सेहे वाणवर्षमरिन्दमः ॥”) मूषिकः । शुक्रलः । वास्तुस्थानभेदः । इति मेदिनी ॥ वासकः । इति विश्वः ॥ श्रीकृष्णः । इति त्रिकाण्डशेषः ॥ शत्रुः । इति जटाधरः ॥ कामः । बलवान् । इत्यनेकार्थकोषः ॥ ऋषभ- नामौषधम् । इति राजनिर्घण्टः ॥ (पतिः । यथा, काशीखण्डे । “स्ववृषं या परित्यज्य परवृषे वृषायते । वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष पुं।

राशिः

समानार्थक:मेष,वृष,कूट

1।3।27।2।3

सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः। राशीनामुदयो लग्नं ते तु मेषवृषादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वृष पुं।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

1।4।24।1।5

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वृष पुं।

वाशा

समानार्थक:वैद्यमातृ,सिंही,वाशिका,वृष,अटरूष,सिंहास्य,वासक,वाजिदन्तक

2।4।103।2।1

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वृष पुं।

ऋषभाख्यौषधिः

समानार्थक:शृङ्गी,ऋषभ,वृष

2।4।116।2।4

तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च। भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वृष पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।59।2।6

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा। उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वृष पुं।

मूषकः

समानार्थक:अधोगन्तृ,खनक,वृक,पुन्ध्वज,उन्दुर,उन्दुरु,मूषक,आखु,वृष

3।3।221।2।1

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

 : स्वल्पमूषकजातिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वृष पुं।

श्रेष्ठः

समानार्थक:ग्रामणी,वर,उत्तर,अनुत्तर,वृष

3।3।221।2।1

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वृष पुं।

सुकृतः

समानार्थक:वृष

3।3।221।2।1

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वृष पुं।

शुक्रलः

समानार्थक:वृष

3।3।221।2।1

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

पदार्थ-विभागः : खाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष¦ सेचने सक॰ भ्वा॰ पर॰ प्रजननसामर्थ्ये ऐश्वर्य्ये अक॰सेट्। वर्षात अवर्षीत्। उदित् क्त्वा वेट्।

वृष¦ प्रजननसामर्थ्ये ऐश्वर्य्ये चुरा॰ आत्म॰ सक॰ सेट्। वर्ष-यते अवीवृषत--अववर्षत।

वृष¦ पु॰ वृष--क।

१ वृषभे पुङ्गवे अमरः

२ मेषादितो द्वितीयेराशौ ज्ये॰ त॰।

३ पुरुषभेदे

४ एकादशमनुकालीने

५ इन्द्रे

६ धर्मे गरुडपु॰

८१ अ॰।

७ शृङ्गिमात्रे

८ मूषिके

९ शुक्र-युक्ते

१० वास्तुस्थानभेदे

११ वासकवृक्षे मेदि॰।

१२ शत्रौजटा॰।

१३ कामे

१४ बलयुक्ते त्रि॰ विश्वः

१५ ऋषभनामौ-षधौ राजनि॰।

१६ मयूरपिच्छे

१७ श्रीकृष्णे च त्रिका॰। वृषराशिश्च

२१

६०

० कलात्मकस्य राशिचक्रस्य

१८

०० कलो-परि

१८

०० कलात्मकः। कृत्तिकाशेषत्रिपादरोहिणीमृ-गाद्यार्द्धात्मकः स च सौम्यः अङ्गना समः स्थिरः पुष्करसंज्ञः चतुष्पाद् निशासु ग्राम्यः दिवारण्यः ह्रस्वःदक्षिणदिगीशः रात्रिसंज्ञः पृष्ठोदयः शीतस्वभावःवातप्रकृतिः सुन्दरभूस्वामी श्वेतवर्णः वैश्यजातिः महा॰शब्दकरः मध्यमस्त्रोसङ्गः मध्यमप्रजश्च” वृहज्जा॰मूलं दृश्यम्। पुरुषविशेषलक्षणञ्च
“बहुगुणबहु-बन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादीवृषो ना” रतिम॰ उक्तम्।

१८ अरिष्टासुरे स हिवृषाकारेण वृन्दावने गोहनने प्रवृत्तः कृष्णेन हतः। तत्-कथा हरिव॰

७८ अ॰। वृषस्य शुभाशुभलक्षणं गोलक्ष-णशब्दे

२७

१८ पृष्ठादौ दर्शितम्। वृषादि॰ आद्युदात्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष¦ m. (-षः)
1. A bull.
2. The sign Taurus of the zodiac.
3. Virtue, moral merit.
4. Virtue personified, as a bull or the bull of S4IVA.
5. A man of a lecherous disposition, one of the four descriptions into which men are divided in erotic works.
6. A rat.
7. A drug, commonly Rishabha.
8. A plant, (Justicia ganderussa.)
9. (In composition,) Excellent, pre-eminent.
10. A name of KARN4A.
11. VISHN4U.
12. An enemy, an adversary.
13. Particular ground, judged proper for the foundation of a house.
14. Love or KA4MA.
15. A strong or athletic man. n. (-षं) A peacock's plumage or tail. f. (-षा)
1. A plant, (Salvinia cuculata.)
2. Cowach, (Carpopogon pruriens.) f. (-षी) The seat of the religious student or one used by ascetics, formed of Kusa grass. E. वृष् to sprinkle, aff. क or अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषः [vṛṣḥ], 1 A bull; असंपदस्तस्य वृषेण गच्छतः Ku.5.8; Me.54; R.2.35; Ms.9.123.

The sign Taurus of the zodiac.

The chief or best of a class, the best of its kind; (often at the end of comp.); मुनिवृषः, कपिवृषः &c.

The god of love.

A strong or athletic man.

A lustful man, a man of one of the four classes into which men are divided in erotic works; बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः । सकलरुचिरदेहः सत्यवादी वृषो ना ॥ Ratimañjarī 37.

An enemy, adversary.

A rat.

The bull of Śiva.

Morality, justice; justice personified; वृषो हि भगवान् धर्मः Ms.8.16.

Virtue, a pious or meritorious act; न सद्गतिः स्याद् वृषवर्जितानां Kīr. K.9.62 (where वृष means a 'bull' also).

N. of Karṇa.

N. of Viṣṇu.

N. of a particular drug.

The principal die.

Water.

A particular form of a temple.

Ground suitable for the foundation of a house.

A male, any male animal.

षम् A peacock's plumage.

A woman's apartment.

Comp. अङ्कः an epithet of Śiva; उमावृषाङ्कौ शरजन्मना यथा (ननन्दतुः) R.3.23.

a pious or virtuous man.

the marking-nut plant.

a eunuch. ˚जः a small drum.-अञ़्चनः an epithet of Śiva. -अन्तकः an epithet of Viṣṇu. -आहारः a cat. -इन्द्रः an excellent bull.-उत्सर्गः setting free a bull on the occasion of a funeral rite, or as a religious act generally; एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः । प्रेतलोकं परित्यज्य स्वर्गलोकं च गच्छति ॥ -दंशः, -दंशकः a cat; अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः (प्रणादम्) Mb.6.2.25. -दर्भ a. lowering the pride of Indra (इन्द्रदर्पहन्ता); वृषदर्भो वृषाकपिः Mb.12.43.1.

ध्वजः an epithet of Śiva; येन बाणमसृजद्वृषध्वजः R.11.44.

an epithet of Gaṇeśa.

a pious or virtuous man. -नाशनः N. of Kṛiṣṇa.

पतिः an epithet of Śiva.

a bull set at liberty. -पर्वन् m.

an epithet of Śiva.

N. of a demon who with the aid of Śukra, preceptor of the Asuras, maintained struggle with the gods for a long time. His daughter Śarmiṣṭhā was married by Yayāti; see Yayāti and Devayānī. -भासा the residence of Indra and the gods; i. e. Amarāvatī. -राजकेतनः N. of Śiva. -लक्षणा a masculine girl (unfit for marriage). -लोचनः a cat. -वाहनः an epithet of Śiva.-शत्रुः N. of Viṣṇu.

सानुः man.

death. -सृक्किन्m. A wasp. -सेनः N. of Karṇa; Mb.12.27.2. -स्कन्धa. having shoulders as lusty as those of a bull; वपुर्वष- स्कन्धसुबन्धुरांसकम् U.6.25; R.12.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष m. (prob. later form of वृषन्)a man , male , husband Ka1s3i1Kh.

वृष m. the male of any animal(See. अश्व-व्)

वृष m. a bull (in older language only ifc. ) Mn. MBh. etc.

वृष m. the zodiacal sign Taurus VarBr2S.

वृष m. a strong or potent man (one of the four classes into which men are divided in erotic works.) L.

वृष m. the chief of a class or anything the most excellent or preeminent or best of its kind( e.g. वृषो ऽङ्गुलिनाम्, the chief among fingers , the thumb ; वृषो गवाम्or simply वृषः, the bull among cows , the principal die in a game at dice ; often ifc. e.g. कपिवृषाः, the chief monkeys) MBh. Ka1v. etc.

वृष m. Justice or Virtue personified as a bull or as शिव's bull Mn. viii , 16 Pur. Ka1vya7d.

वृष m. just or virtuous act , virtue , moral merit S3is3. Va1s.

वृष m. N. of शिवMBh.

वृष m. semen virile Va1s.

वृष m. water ib. Sch.

वृष m. a mouse or rat(See. वृशand -दंश) L.

वृष m. an enemy L.

वृष m. a partic. form of a temple VarBr2S.

वृष m. a piece of ground suitable for the foundation of a house L.

वृष m. N. of विष्णु-कृष्णMBh.

वृष m. of इन्द्रMa1rkP.

वृष m. of the Sun ib.

वृष m. of काम-देवL.

वृष m. of the regent of the करणचतुष्-पदVarBr2S.

वृष m. of इन्द्रin the 11th मन्वन्तरPur.

वृष m. of a साध्यHariv.

वृष m. of one of स्कन्द's attendants MBh.

वृष m. of an असुर(= वृषभ) Ka1vya7d.

वृष m. of two sons of कृष्णBhP.

वृष m. of कर्णMBh.

वृष m. of a son of वृष-सेनand grandson of कर्णHariv.

वृष m. of a यादवand son of मधुib.

वृष m. of a son of सृञ्जयBhP.

वृष m. of an ancient king MBh.

वृष m. of one of the 10 horses of the Moon L.

वृष m. N. of various plants( L. Gendarussa Vulgaris or Adhatoda ; Boerhavia Procumbens or Variegata ; a species of bulbous plant growing on the हिमवत्etc. ) Ka1t2h. Sus3r.

वृष n. a woman's apartment L.

वृष n. myrobalan L. ; a peacock's plumage or tail L. [ cf. Lat. verres for verses ; Lith. ve4rszis.]

वृष (not always separable from 1. वृष) , in comp. for वृषन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शृन्जय and राष्ट्रपालि. भा. IX. २४. ४२.
(II)--a son of कृष्ण and सत्या. भा. X. ६१. १३.
(III)--a son of कृष्ण and कालिन्दी. भा. X. ६१. १४.
(IV)--one of the ten horses of the moon's chariot. Br. II. २३. ५६; M. १२६. ५२; वा. ५२. ५३.
(V)--a वैकुण्ठ god. Br. II. ३६. ५७.
(VII)--a son of अनायुषा: Father of श्राद्धाद, यज्नहा, ब्रह्महा and पशुहा, all cruel minded. Br. III. 6. ३१.
(VIII)--the sacred well in देविका. Here is the जातवेदशिला. Br. III. १३. ४१; वा. ७७. ४१-4.
(IX)--the Vedic lore rooted in Brahmacarya. Br. III. १४. ३६-7. [page३-307+ २२]
(X)--a son of कार्तवीर्य who escaped परशु- राम: a महारथ. Br. III. ४१. १३; ६९. ५०; वा. ९४. ४९.
(XI)--the Indra of the epoch of the III सावर्ण. Br. IV. 1. ७७; १८. 8.
(XII)--a महेश्वर Gan2a. M. २६६. ४२.
(XIII)--a palace in the form of a bull M. २६९. ३६, ४५.
(XIV)--Dharma; फलकम्:F1:  वा. ७८. २७; Br. III. १४. ३६.फलकम्:/F a son of Maya. फलकम्:F2:  वा. ६८. २८.फलकम्:/F
(XV)--a son of पार. वा. ९९. १७७.
(XVI)--a son of Bharata and father of Madhu. Vi. IV. ११. २५-6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VṚṢA I : A warrior of Subrahmaṇya. (M.B. Śalya Parva Chapter 45, Stanza 64).


_______________________________
*5th word in right half of page 881 (+offset) in original book.

VṚṢA II : An asura (demon). He is included among those who ruled over this earth in days of old. (M.B. Śānti Parva, Chapter 227, Stanza 51).


_______________________________
*6th word in right half of page 881 (+offset) in original book.

VṚṢA III : A King of the family of Bharata who was the son of Śakuntalā. It is stated that he had a brother called Durmarṣaṇa. (Bhāgavata, Skandha 9).


_______________________________
*7th word in right half of page 881 (+offset) in original book.

VṚṢA IV : An incarnation of Śiva in the form of an ox. The following is a story that occurs in Śiva Purāṇa, Śatarudasaṁhitā, about this incarnation.

When the Devas and the Asuras united together and churned the sea of milk, ever so many noble objects rose up to the surface of the sea. Several beautiful damsels also came up. Viṣṇu grew amorous of them and thus thousands of sons were born by them. These sons who were born in the Pātāla (Nether world), by and by, came up and began to do harm to the dwellers of the earth. At this time Śiva took the incarnation in the form of an ox to study the situation properly. In this disguise Śiva entered Pātāla and took by stealth the Sudarśana (the weapon of Viṣṇu) and drove him to heaven. When Viṣṇu had gone from Pātāla, he had advised his sons to stay in Pātāla. Vṛṣa who came to know of this, cursed them:--“Any man, other than the peaceful hermits and Dānavas (asuras) who are born from my portion, who enters Pātāla shall die.” From that day onwards, the world of Pātāla became a for- bidden place for men.


_______________________________
*8th word in right half of page 881 (+offset) in original book.

VṚṢA V : One of the sons of Kārtavīryārjuna. It is men- tioned in Brahmāṇḍa Purāṇa, that this prince escaped from the Kṣatriya extermination of Paraśurāma.


_______________________________
*9th word in right half of page 881 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛṣa is the name of a plant of some kind in the Kāṭhaka Saṃhitā.[१] Later the Gendarussa vulgaris is so styled. Maitrāyaṇī Saṃhitā[२] has Vṛśa, which Bo7htlingk[३] takes to mean a small animal, a quite possible sense. Cf. Yevāṣa.

  1. xxx. 1.
  2. iv. 8, 1.
  3. Dictionary, General Inden to Supplements, 376.
"https://sa.wiktionary.org/w/index.php?title=वृष&oldid=504594" इत्यस्माद् प्रतिप्राप्तम्