क्षीरौदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरौदन¦ पु॰ क्षीरेणोपसिक्त ओदनः
“अन्नेन व्यञ्जनम्” पा॰स॰। दुग्धीपसिक्ते भक्ते
“क्षीरौदनं भुक्तमथानुवासीत्” सुश्रु॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरौदन/ क्षीरौ m. ( Pa1n2. 2-1 , 34 Ka1s3. )rice boiled with milk S3Br. ii , 5 , 3 , 4

क्षीरौदन/ क्षीरौ m. xi , 5 , 7 , 5

क्षीरौदन/ क्षीरौ m. xiv ( रौ-दन) Kaus3. Sus3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣīraudana, ‘rice cooked with milk,’ is mentioned frequently in the Śatapatha Brāhmaṇa (ii. 5, 3, 4; xi. 5, 7, 5, etc.).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=क्षीरौदन&oldid=498066" इत्यस्माद् प्रतिप्राप्तम्