क्षेम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेमम्, क्ली, प्लक्षद्वीपस्य वर्षविशेषः । यथा । “प्लक्षो जम्बुप्रमाणो द्वीपाख्यातिकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रिय- व्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त वर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम । शिवं वयसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि ।” इति श्रीभागवते । ५ । २० । २-३ ॥ * ॥ मठविशेषः । यथा, -- “मर्त्तुं ययौ च वाराहक्षेत्रं यत्राविधायकः श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके ॥” इति राजतरङ्गिण्यां ६ तरङ्गः ॥

क्षेमः, पुं, क्ली, (क्षि क्षये + “अर्त्तिस्तुसुहुसृधृ- क्षीति ।” उणां । १ । १३९ । इति मन् । (कुश- लम् । (यथा, मनुः । २ । १२७ । “ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥”) तद्वति त्रि । इत्यमरः २ । ४ । २६ ॥ (यथा, गोः रामायणे । ५ । ८ । १७ । “कृताः क्षेमाश्च पन्थानः सुखं गच्छन्ति खेचराः ॥”) लब्धरक्षणम् । इति मेदिनी ॥ मोक्षः । इति हेमचन्द्रः ॥

क्षेमः, पुं, (क्षेमं मङ्गलमस्मिन्नस्तीति । अर्श आद्यच् ।) चोरनामगन्धद्रव्यम् । चण्डानामौषधम् । इति शब्दरत्नावली मेदिनी च ॥ धर्म्मेण शान्त्यामुत्- पादितः पुत्त्रः । यथा, विष्णुपुराणे । १ । ७ । २८ । “व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत । सुखमृद्धिर्यशःकीर्त्तिरित्येते धर्म्मसूनवः ॥” कलिङ्गदेशस्य राजा । यथा, -- “क्षेमोऽग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ! ईश्वरश्चेति विश्रुतः ॥” इति महभारते । १ । ६७ । ६५ ॥ * ॥ चन्द्रवंशीयशुचिराजपुत्त्रः । यथा, -- “ततः सुतञ्जयाद्बिप्रः शुचिस्तस्य भविष्यति । क्षेमोऽथ सुव्रतस्तस्माद्धर्म्मसूत्रः सनस्ततः ॥” इति श्रीभागवते । ९ । २२ । ४७ ॥ * ॥ लब्धपरिपालनम् । यथा, -- “उपेयादीश्वरञ्चैव योगक्षेमार्थसिद्धये । स्नात्वा देवान् पितॄं श्चैव तर्पयेदर्च्चयेत्तथा ॥” इति याज्ञवल्क्यसंहितायामाचाराध्यायः ॥ “तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थम् । अलब्धलाभो योगः । लब्धपरिपालनं क्षेमः तदर्थमुपेयात् । उपासीत उपेयादित्यनेन सेवां प्रतिषेधति । वेतनग्रहणेन आज्ञाकरणं सेवा तस्याः श्ववृत्ति- त्वेन निषेधात् ।” इति तट्टीका मिताक्षरा ॥ (यथाच मनुः । ८ । २३० । “योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम पुं-नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।1।5

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

क्षेम पुं।

चण्डा

समानार्थक:राक्षसी,चण्डा,धनहरी,क्षेम,दुष्पत्र,गणहासक

2।4।128।2।3

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी। चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम¦ पु॰ क्षि--मन्।

१ चोरनामगन्धद्रव्ये।

२ लब्धवस्तुनोरक्षणेपु॰ न॰ अर्द्धर्चादि॰ मेदिनिः।
“उपेयादीश्वरञ्चैव योग-क्षेमार्थसिद्धये” याज्ञ॰ लब्धस्य रक्षणं क्षेमः” आ॰ त॰रघु॰।
“यन्ता च मे धर्त्ता च ये क्षेमश्चमे” यजु॰

१८ ,

७० ,क्षेमः विद्यमान धनादे रक्षणशक्तिः” वेददी॰।

३ विद्य-मानसत्ताकस्य वस्तुनः स्वाधिकरणे विशिष्ट बुद्धि नियामकसम्बन्ध विशेष व्यवस्थापने क्षेमिकशब्दे विवृतिः।

४ कुशलेन॰

५ तद्वति त्रि॰ अम॰।
“गृहाण राज्यं विपुलं क्षेमंनिभृतकण्टकम्” भा॰ व॰

२५

९७

६ श्लो॰
“कृतःक्षेमःपुनः पन्थाः” भा॰ व॰

४४

४ श्लो॰
“श्वश्रूश्वशुरभर्त्तृणां ममक्षेमास्तु शर्वरी”

२९

८ अ॰।

६ मुक्तौ न॰ हेम॰
“भविता सहदेवस्य” इत्युपक्रमे
“अथ मागधराजानो भाविनोये वदामिते”
“ततः श्रुतञ्जयाद्विप्र! शुचिस्तस्य भविष्यति। क्षेमोऽथसुव्रतस्तस्माद्धर्म्मस्तत्र समन्ततः” भा॰ श॰

९ ,

२२ ,

३० अ॰ उक्तेसहदेववंश्ये

७ नृपभेदे पु॰।
“जन्मसम्पद्विपत्क्षेमंप्रत्यरिः साधकोबधः। मित्रं परममित्रं च” ज्यो॰ उक्तेस्वजन्मतारावघिके चतुर्थप्रयोदशद्वाविंशे

८ नक्षत्रे च न॰। [Page2409-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम¦ mfn. (-मः-मा-मं) Happy, well, prosperous, right, &c. mn. (-मः-मं)
1. Happiness, well being.
2. Preserving, protecting, keeping what is acquired.
3. Final emancipation or eternal happiness.
4. The pro- per term of civil address to Vaisya, as क्षेममस्ति क्षेमं भवतु Is it well, or may it be well, &c. f. (-मा) A name of DURGA. E. क्षि to remove, and मन् Unadi affix; what removes or destroys sorrow, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम [kṣēma], a. [क्षि-मन् Uṇ.1.138]

Conferring happiness, ease or comfort, good, beneficial, well; धार्तराष्ट्रा रणे हन्यु- स्तन्मे क्षेमतरं भवेत् Bg.1.46.

Prosperous, at ease, comfortable; विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् Mb.3.11.72.

Secure, happy; विविक्तक्षेमसेवनम् Bhāg.3.28.3.

मः, मम् Peace, happiness, ease, welfare, well-being; वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति Ki.1.17; वैश्यं क्षेमं समागम्य (पृच्छेत्) Ms.2.127; अधुना सर्वजलचराणां क्षेमं भविष्यति Pt.1.

Safety, security; क्षेमेण व्रज बान्धवान् Mk.7.7 safely; Pt.1.146.

Preserving, protection; आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः R.15.6.

Keeping what is acquired; cf. योगक्षेम; तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् Bg.9.22.

Final beatitude, eternal happiness.

Basis, foundation; क्षेमे तिष्ठाति घृतमुक्षमाणा Av.3. 12.1.

Residence, resting-place; Av.13.1.27.

A star, asterism (नक्षत्र). -मः, -मा A kind of perfume.-मा An epithet of Durgā. -मम् N. of one of the seven वर्षाs in Jambu-dvīpa. शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि Bhāg.5.2.3. -Comp. -आश्रमः the order of a householder (गार्हस्थ्य); वेत्ति ज्ञानविसर्गं च निग्रहानुग्रहं यथा । यथोक्तवृत्तेर्धीरस्य क्षेमाश्रमपदं भवेत् ॥ Mb.12.66.6. -इन्द्रः N. of a celebrated poet of Kashmir (author of ब्रहत्कथा, भारत- मञ्जरी &c.). -कर, -कार (also क्षेमंकर) a. propitious, causing peace or security. -शूरः 'A hero in safe-places', a carpet-knight, a boaster; किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः Bhāg.1.4.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम mf( आ)n. (2. क्षि)habitable

क्षेम mf( आ)n. giving rest or ease or security MBh. R.

क्षेम mf( आ)n. at ease , prosperous , safe W.

क्षेम m. basis , foundation VS. xviii , 7 AV. iii , 12 , 1 and iv , 1 , 4 S3Br. xiii KapS. i , 46

क्षेम m. residing , resting , abiding at ease RV. x AV. xiii , 1 , 27

क्षेम m. iii

क्षेम m. viii

क्षेम mn. (Ved. only m. ; g. अर्धर्चा-दि) , safety , tranquillity , peace , rest , security , any secure or easy or comfortable state , weal , happiness RV. AV. VS. Mn. MBh. etc. ( क्षेमand योग[or प्र-युज्] , rest and exertion , enjoying and acquiring RV. VS. xxx , 14 Pa1rGr2. MBh. xiii , 3081 ; See. क्षेम-योगand योग-क्ष्; क्षेमं ते, " peace or security may be to thee " [this is also the polite address to a वैश्य, asking him whether his property is secure Mn. ii , 127 ], S3a1ntis3. ii , 18 )

क्षेम mn. final emancipation L.

क्षेम m. a kind of perfume(= चण्डा) L.

क्षेम m. Ease or Prosperity (personified as a son of धर्मand शान्तिVP. ; as a son of तितिक्षाBhP. iv , 1 , 51 )

क्षेम m. N. of a prince MBh. i , 2701 DivyA7v. xviii

क्षेम m. of a son of शुचिand father of सु-व्रतBhP. ix , 22 , 46

क्षेम m. N. of a kind of college( मठ) Ra1jat. vi , 186

क्षेम m. in security , safely R. Mr2icch. Pan5cat. BhP.

क्षेम m. ( ifc. with यथाR. ii , 54 , 4 )

क्षेम m. N. of दुर्गाL.

क्षेम m. of another deity(= क्षेमं-करी) Devi1P.

क्षेम m. of an अप्सरस्MBh. i , 4818

क्षेम n. N. of one of the seven वर्षs in जम्बू-द्वीपBhP. v , 20 , 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the seven divisions of प्लक्षद्वीप. भा. V. २०. 3.
(II)--born of Dharma and तितिक्षा. भा. IV. 1. ५२.
(III)--the son of शुचि and father of Suvrata; ruled for २८ years. भा. IX. २२. ४८; M. २७१. २५.
(IV)--a son of शान्ति. Br. II. 9. ६१; वा. १०. ३७.
(V)--a Satya god. Br. II. ३६. ३५. [page१-493+ २९]
(VI)--a son of ब्रह्मधान; फलकम्:F1:  Br. IV. 7. ९८; वा. ६९. १३२.फलकम्:/F Ajita deva. फलकम्:F2:  वा. ६७. ३४.फलकम्:/F
(VII)--the son of सुनीथ, and father of Ketumat. Br. III. ६७. ७३.
(VIII)--of बृहद्रथ line, ruled for २८ years. Br. III. ७४. ११६; वा. ९९. ३०२.
(IX)--a son of उग्रायुध. M. ४९. ७८; वा. ९९. १९३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṢEMA : A King in Ancient India. Mention is made in Mahābhārata, Ādi Parva, Chapter 67, Stanza 65, that this King was the rebirth of the Asura Krodha- vaśa. In the Bhārata-battle this King took the side of the Pāṇḍavas and was killed by Droṇa. (M.B. Droṇa Parva, Chapter 21, Stanza 53).


_______________________________
*15th word in left half of page 433 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्षेम&oldid=498167" इत्यस्माद् प्रतिप्राप्तम्