खर्जूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्जूर पुं।

खर्जुरवृक्षः

समानार्थक:खर्जूर

2।4।170।1।1

खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः।

 : खर्जुरभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

खर्जूर नपुं।

रजतम्

समानार्थक:दुर्वर्ण,रजत,रूप्य,खर्जूर,श्वेत

2।9।96।2।4

अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः। दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्जूरः [kharjūrḥ], [Uṇ.4.9]

Date-tree.

A scorpion.

रम् Silver; विषं सुधांशोरपि चूर्णपूर्णं जानामि खर्जूरमयं करण्डम् Rām. Ch.6.6.

Yellow orpiment.

The fruit of the date-tree. -री The date-tree; R.4.57. -Comp. -रसः the juice of the wild date (Mar. ताडी); also खर्जूरीरसः. ˚जः a kind of sugar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्जूर m. Phoenix sylvestris TS. ii , 4 , 9 , 2 Ka1t2h. MBh. etc.

खर्जूर m. a scorpion L.

खर्जूर m. N. of a man g. अश्वा-दि

खर्जूर n. the fruit of Phoenix sylvestris Katha1s. lxi

खर्जूर n. (= खर्जुर)silver L.

खर्जूर n. yellow orpiment L.

खर्जूर n. = खलL.

खर्जूर n. the interior part of a cocoa-nut L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kharjūra is the name of a tree (Phœnix silvestris) which is mentioned in the Yajurveda.[१]

  1. Taittirīya Saṃhitā, ii. 4, 9, 2;
    Kāṭhaka Saṃhitā, xi. 10;
    xxxvi. 7.

    Cf. Zimmer, Altindisches Leben, 63.
"https://sa.wiktionary.org/w/index.php?title=खर्जूर&oldid=498466" इत्यस्माद् प्रतिप्राप्तम्