खल्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्व¦ पु॰ खल--क्विप् तं वाति वा--क। निष्पावे ग्राम्यधान्य-भेदे
“दश ग्राम्याणि धान्यानीत्युपक्रमे
“खल्वाश्च खल-कुलाश्च” वृ॰ उ॰।
“खल्वाः निष्पाबाः वल्वा इतिप्रसिद्धाः” शङ्करमाधवौ
“व्रीहयश्च मे इत्युपक्र मे
“मुद्-गाश्च मे खल्वाश्च मे” यजु॰

१८ ,

१२ , खल्वाश्चणकाःवेददीपः। तेन

२ चणके च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्वः [khalvḥ], Beans (Mar. वाल); खल्वाश्च खलकुलाश्च Bṛi. Up.6.3.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल्व m. a kind of grain or leguminous plant AV. VS. S3Br. xiv Kaus3. Gr2ihya1s.

खल्व m. (= खल्ल)a mill or stone for grinding drugs Bhpr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khalva is some sort of grain or leguminous plant, perhaps, as Weber[१] thinks, the Phaselus radiatus. It is mentioned with other grains of all sorts in the Vājasaneyi Saṃhitā,[२] and as being crushed with the Dṛṣad in the Atharvaveda.[३] It occurs also in the Bṛhadāraṇyaka Upaniṣad,[४] where Śaṅkara glosses it with niṣpāva.

  1. Indische Studien, 1, 355.
  2. xviii. 12, where Mahīdhara glosses it by caṇaka, ‘chick-pea.’
  3. ii. 31. 1;
    v. 23, 8.
  4. vi. 3. 22 (Mādhyaṃdina = vi. 3, 13 Kāṇva).

    Cf. Zimmer, Altindisches Leben, 241.
"https://sa.wiktionary.org/w/index.php?title=खल्व&oldid=498506" इत्यस्माद् प्रतिप्राप्तम्