दृषद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषत्, [द्] स्त्री, (दीर्य्यते असाविति । द + “दृणातेः षुग् ह्रस्वश्च ।” उणां १ । १३१ । इति अदिः षुक् ह्रस्वश्च ।) पाषाणः । (यथा, मेध- दूते । ५७ । “तत्र व्यक्तं दृषदि चरणन्यासमर्द्धेन्दुमौलेः शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ॥”) निष्पेषणशिला । इति मेदिनी । दे, ३२ ॥ (“मांसं निरस्थि सुस्विन्नं पुनर्दृ षदि चूर्णितम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषद् स्त्री।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।7

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषद्¦ स्त्री दॄ--अदि षुक् ह्रस्वश्च।

१ शिलायां

२ पेषणशिला-याञ्च मेदि॰ तत्र शिलायां
“गुर्वीरजस्रं दृषदः समन्तात्” माघः।
“दृषदो बासितोत्सङ्गा निषण्णमृगनाभिभिः” कुमा॰
“तत्र व्यक्तं दृषदि चरणन्यासमर्द्धेन्दुमौलेः” मेघ॰पेषणशिलायाम्
“पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्य” [Page3672-b+ 38] आश्व॰ गृ॰

१ ।

७ ।


“अपामग्नेः सुरेशस्य दृषदोलूख-लस्य च। चतुर्दैवानि चत्वारि द्वाराणि विदधुश्च ते” हरिवं॰

११

६ अ॰। दृषदोलूखलमित्यत्र राजदन्ता॰ पूर्वनि॰। दृषदि पिष्टाः अण्। दार्षद, दृषदि पिष्टे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषद्¦ f. (-पद् or -षत्)
1. A stone or rock.
2. A flat stone or plate on which spices, &c. are ground. E. दॄ to divide, Unadi affix अदि, and षुक् augment; also दृशद्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषद् [dṛṣad], f. [दॄ अदि षुक् ह्रस्वश्च; cf. Uṇ.1.128]

A rock, large stone, or stone in general; तत्र व्यक्तं दृषदि चरणन्यास- मर्धेन्दुमौलेः Me.55; R.4.74; Bh.1.38.

A mill-stone, a flat stone for grinding condiments upon; भित्वा मृषाश्रु- र्द्दषदश्मना रहः Bhāg.1.9.6. -Comp. -अश्मन् m., -पुत्रः the upper and smaller mill-stone. -उपलः a grind-stone for grinding condiments upon. (दृषदिमाषकः a tax raised from mill stones). -सारम् iron; दृषत्साररुतत्त्वामृतमपि भवाम्भो- निधिगतः Mv.6.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषद् f. ( दॄ? Un2. i , 130 )a rock , large stone , mill-stone , esp. the lower -mmill--ststone (which rests on the उपल) RV. AV. VS. S3Br.

दृषद् f. GS. Ka1v. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dṛṣad appears in the Rigveda[१] and Atharvaveda[२] to denote not a millstone,[३] but merely a stone used to pound grain, which was placed on another stone as a support. When used later[४] in connexion with Upalā, the lower and the upper millstone, or mortar and pestle may be meant; but this is not certain. Eggeling[५] renders them as the large and small millstones. See also Upara and Upalā.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृषद् स्त्री.
एक बृहद् (नीचे का) पाट (शिल), जिसके उपर ‘उपल’ रखा जाता है, अनाज को पीसने के लिए प्रयुक्त, आप.श्रौ.सू. 1.2०.3-4 (दर्श)।

  1. vii. 104, 22;
    viii. 72, 4.
  2. ii. 31, 1;
    v. 23, 8.
  3. Roth. St. Petersburg Dictionary, s.v.;
    Zimmer, Altindisches Leben, 269.
  4. Taittirīya Saṃhitā, i. 6, 8, 3;
    9, 3;
    Śatapatha Brāhmaṇa, i. 1, 1, 22;
    ii. 6, 1, 9, etc.
  5. Sacred Books of the East, 12, 11 (dṛṣad-upale, which are here distinguished from ‘mortar and pestle,’ ulūkhala-musale).

    Cf. Pischel, Vedische Studien, 1, 108, 109.
"https://sa.wiktionary.org/w/index.php?title=दृषद्&oldid=500327" इत्यस्माद् प्रतिप्राप्तम्