उलूखल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखलम्, क्ली, (ऊर्द्ध्वं खमुलूखम् । पृषोदरादित्वात् साधुः । उलूखं लाति गृह्णातीति । आतोनुपेति कः ।) उदूखलम् । इत्यमरः ॥ (यथा, मनुः ३ । ८८ । “वनस्पतिभ्य इत्येवं मुषलोलूखले हरेत्” । (“श्टते पयसि मृद्गीयादापोथ्योलूखले ततः” । इति चरके चिकित्सास्थाने दशमेऽध्याये ॥) गुग्- गुलुः । इति भरतो द्विरूपकोषश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखल नपुं।

उलूखलम्

समानार्थक:उदूखल,उलूखल

2।9।25।2।4

तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका। अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्.।

अवयव : मुसलः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखल¦ न॰ ऊर्द्ध्वं खम् उलूखं पृषो॰ तत् लातिगृह्णाति ला--क। धान्यादिकण्डनसाधने काष्ठमये

१ पात्रे(उखरी) तच्च यज्ञियपात्रभेदः। तल्लक्षणमुक्तम्
“उलूखलमुषले अरत्निमात्रे औदुस्वरे प्रादेशमात्रेचतुरस्रमुलूखलं मध्यसंगृहीतमूर्द्ध्वं वृत्तम्, मुषलं दक्षिण-मुलूखलात्” कात्या॰

१७ ,

५ ,

३ । तदुत्तरत्र सूत्रेपिउदा॰।
“वनस्पतिभ्य इत्येव मुषलोलूखले हरेत्” मनुः
“स्फ्यशूर्पशकटानाञ्च मुषलोलूखलस्य च। अद्भिस्तुंप्रोक्षणंशौचं बहूनां धान्यवाससाम्” तस्य मनूक्ताशौचं ज्ञेयम्उलूखलंशब्दस्य यास्केनान्यथा निरुक्तिर्दर्शिता यथा।
“उलूखलमुत्करं वोर्करं वोर्द्ध्वकं वोरु मे कुर्वित्यब्रवीत्तदुलू-खलमभयमुत्करं वै तदुलूखलमित्याक्षते परोक्षेण”। स्वार्थे कन् तत्रार्थे
“गृहे गृह उलूखलके” ऋ॰

१ ,

१२

८ ,

५ । तदस्य साधनत्वेनास्त्यस्य ठत्। उलूखलिकः। तत्-साधनके जने
“दन्तोलूखलिकोऽपि व” मनुः।

२ गुग्गुलौ पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखल¦ n. (-लं)
1. A wooden mortar used for cleaning rice.
2. Bdel- lium, a gummy substance. E. उद् up, ख empty, and ल what takes: or उदू for उद्, and खल what goes; द is changed to लः see उदूखल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखलः [ulūkhalḥ], A staff of Udumbara wood. -लम् A wooden mortar used for cleansing rice (from the husk &c.); Rv.1.28.6. अवहननायोलूखलम् Mbh.; वनस्पतिभ्य इत्येवं मुषलोलूखले हरेत् Ms.3.88,5.117.

A kind of weapon; Mb.7.178.23. -Comp. -सुतः the Soma juice pressed out in a (wooden) mortar; Rv.1.28.1-4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखल n. a wooden mortar RV. i , 28 , 6 AV. TS. S3Br. A1s3vS3r. etc.

उलूखल n. N. of a particular kind of cup for holding the सोम(shaped like a mortar) Comm. on Ka1tyS3r.

उलूखल n. a staff of उडुम्बरwood (carried on certain occasions) L.

उलूखल n. bdellium L.

उलूखल m. N. of an evil spirit Pa1rGr2. i , 16 , 23

उलूखल m. of a particular ornament for the ear MBh. iii , 10520.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the mortar; pregnant Diti not to sit on; फलकम्:F1:  M. 7. ३८.फलकम्:/F child कृष्ण tied to by यशोदा. फलकम्:F2:  Vi. V. 6. १४ and १६.फलकम्:/F
(II)--a लेख on this wooden mortar and the honouring of उदपात्र are details of the श्राद्ध connected with the आश्वलायनिन्स्. वा. ७५. २८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūkhala is the regular expression for ‘mortar’ from the Rigveda[१] onwards, occurring frequently also in the compound[२] Ulūkala-musala, ‘mortar and pestle.’ The exact construction of the vessel is quite unkown till we reach the Sūtra period.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूखल न.
पलाश-काष्ठ से निर्मित एक गोलाकार पात्र (ओखली)। इसकी ऊँचाई 12 अंगुल एवं विवर (खोखलापन) ऊपर से आधे तक होता है, श्रौ.प.नि. 8.42. उलूखल (खरल) पलाश अथवा उदुम्बर (गूलर) के काष्ठ से निर्मित होता है, का.श्रौ.सू. 1.3.36; आप.श्रौ.सू. 16.26.1; विभिन्न यज्ञों में धान को कूटने के लिए प्रयुक्त; तुल. आप.श्रौ.सू. 6.29.15। ०मुसल ओखली (खरल) एवं मुसल, शां.श्रौ.सू. 4.3.2 द्रष्टव्य - Wüst W.REMA, 2.47.48। उलूखल-मुखल

  1. i. 28, 6;
    Av. x. 9, 26;
    xi. 3, 3;
    xii. 3, 13: Taittirīya Saṃhitā, v. 2, 8, 7;
    vii. 2, 1, 3;
    Śatapatha Brāhmaṇa, i. 1, 4, 6, etc.
  2. Av. ix. 6, 15;
    Satapatha Brāhmaṇa, i. 1, 1, 22
"https://sa.wiktionary.org/w/index.php?title=उलूखल&oldid=493522" इत्यस्माद् प्रतिप्राप्तम्