उपला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपला, स्त्री, (उप + ला + क + टाप् ।) शर्क्करा । इति मेदिनी ॥ (“सितोपला तु गोक्षीरी” । इति तैद्यकचक्रपाणिसंग्रहे यक्ष्माधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपला स्त्री।

शर्करा

समानार्थक:शर्करा,सिता,उपला

3।3।200।1।2

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

 : फाणितम्

पदार्थ-विभागः : पक्वम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपला f. ( उपला)the upper and smaller mill-stone (which rests on the दृषद्) S3Br. Ka1tyS3r. A1s3vGr2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Upalā in the Brāhmaṇas[१] may denote the upper and smaller ‘stone,’ which was used as a pestle with the Dṛṣad as the mortar, whereas Upara in the Saṃhitās denotes rather the mortar, and Dṛṣad the pestle. But see Dṛṣad.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपला स्त्री.
एक छोटा कूटने वाला पत्थर (ऊपर वाला), जो दृषद् (सिल) पर रखा जाता है, आप.श्रौ.सू. 1.2०.3, अन्न को कुचलने या कूटने के लिए प्रयुक्त, का.श्रौ.सू. 2.4.15।

  1. Śatapatha Brāhmaṇa, i. 1, 1, 22;
    ii. 1, 14, 17;
    ii. 2, 2, 1, etc.

    Cf. Von Schroeder, Mysterium und Mimus, 413, n. 3.
"https://sa.wiktionary.org/w/index.php?title=उपला&oldid=493126" इत्यस्माद् प्रतिप्राप्तम्