गर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरम्, क्ली, (गिरति दोषबहुलं नाशयति स्वस्मिन् जातस्य बालकस्येति भावः । ग + पचाद्यच् ।) ववाद्येकादशकरणान्तर्गतपञ्चमकरणम् । इति मेदिनी । रे । २२ ॥ (यथा, बृहत्संहिता- याम् । ९९ । ४ । “ववबालवकौलवतैतिलाख्य गरवणिजविष्टिसंज्ञानाम् ।” एतेषामधीशाः । यथा, तत्रैव । ९९ । ४-५ । “पतयः स्युरिन्द्रकमलज- मित्रार्य्यमभूश्रियः सयमाः ॥ कृष्णचतुर्द्दश्यर्धाद् ध्रुवाणि शकुनिश्चतुष्पदं नागम् । किन्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥”) तत्र जातस्य फलम् । “विचारदक्षो विजितारिपक्षः शूरोऽतिधीरो मृदुहास्ययुक्तः । दाता दयालुर्गु णवान्नरः स्याद् गरे परेषामुपकारकर्त्ता ॥” इति कोष्ठीप्रदीपः ॥ (गरादेः फलं यथा, बृहत्संहितायाम् । ९९ । ७ । “कृषिबीजगृहाश्रयजानि गरे वणिजि ध्रुवकार्य्यवणिग्युतयः ॥” गीर्य्यते भक्ष्यते इति । ग + कर्म्मण्यप् ।) विषम् । (यथा, भागवते । ८ । ७ । ४१ । “तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥”) वत्सनाभाख्यविषम् । इति राजनिर्घण्टः ॥ (सम्मोहजं विषम् । इति माधवकरकृतरुग्वि- निञ्चयटीकाकृता श्रीकण्ठदत्तेनोदररोगव्याख्याने उक्तम् ॥)

गरः, पुं, (गीर्य्यते इति । गॄ + कर्म्मणि अप् ।) विषम् । (यथा, भागवते । ६ । १४ । ४३ । “विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥”) उपविषम् । रोगः । इति हेमचन्द्रः । ४ । ३८० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर¦ त्रि॰ गीर्य्यते गॄ--कर्म्मादौ पचादि॰ अच्। तत्र गणे गरट्इति पाठात् टित्त्वात् स्त्रियां ङीप्।

१ गीर्य्यमाणे

२ उप-विषे

३ रोगे

४ विषे च पु॰ हेमच॰।
“गरो गिरः पल्लननार्थ-लाथवे मितञ्च सारञ्च वचो हि वाग्मिता” नैष॰।
“स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः। यस्मै प्रयच्छन्त्यरयो गरांश्च” सुश्रुतः।
“विषनिमित्तस्तुगरोपयोगाद्दुष्टतोयसवनात्” सुश्रुतः विषभक्षण-जातश्वयथुकरणोक्तौ
“अग्निदो गरदश्चैव शस्त्रपाणिर्ध-नापहः” स्मृतिः।

५ विषभेदे न॰ हेमच॰
“तस्मादिदं गरंभुञ्जे” भाग॰

८ ।

७ ।

३३ श्लो॰।

६ वत्सनाभाख्ये विषेराजनि॰ बवादिषु पञ्चमे तिथ्यर्द्धरूपे

७ करणं न॰मेदि॰। करणशब्दे विवृतिः।
“गरोदूष्ये” पा॰गणसूत्रोक्ते

८ दुष्ये च तस्य उञ्छादि॰ अन्तोदात्तता। भावे अप्।

९ निगरणे पु॰। ततः तार॰ इतच्। गरितसञ्जातगरणे। गीर्य्यते कर्म्मणि अप्।

१० भक्ष्ये चूर्णभेदे
“शृणु मन्दविषेषु” इत्युपक्रमे
“योगैर्नानाविधैर्येषां चू-र्णानि गरमादिशेत्” सुश्रुतः। करणशब्दे अनुक्तत्वात् प्रसङ्गात् करणाधीशाः कृत्यभेदेतेषां ग्रहणादिकं च वृ॰ ह्व॰

९९ अ॰ उक्तं प्रदर्श्यते यथा। (
“ववबालवकौलवतैतिलाख्यगरबणिग्विष्टिसञ्ज्ञा-नाम्। पतयः स्युरिन्द्रकमलजमित्रयमभूश्रियः सयमाः। कृष्णवतुर्द्दश्यर्धाद्ध्रुवाणि शकुनिश्चतुष्पदं नागम्। किन्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः। कुर्याद्ववे शुभचरस्थिरपौष्टिकानि, धर्मक्रिया द्विज-हितानि च सालवाख्ये। सम्प्रीतिमित्रकरणानि चकौलवे स्युः सौभाग्यसंग्रहगृहाणि च तैतिलाख्ये। कृषिवीजगृहाश्रयजानिं गरें बणिजि ध्रुवकार्य्ययणि-ग्युतयः। नहि विष्टिकृतं विदधाति शुभं षरघातविषादिषु सिद्धीकरणम्। कार्य्यं पौष्टिकमौषधादि[Page2543-a+ 38] शकुनौ गूढानि मन्त्रास्तथा। गोकार्यादि चतुष्पदे द्विज-पितॄनुद्दिश्यः राज्यानि च। नागे स्थावरदारुणानिहरणं दौर्भाग्यकर्म्माण्यतः। किन्तुघ्ने शुभमिष्टकृत्यकरणंमङ्गल्यसिद्धिक्रियाः। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर¦ mn. (-रः-रं)
1. Poison.
2. An antidote. m. (-रः) Sickness, disease. n. (-रं)
1. Sprinkling, wetting.
2. The fifth of the eleven Karanas. f. (-रा) Swallowing. (-री) A species of grass, (Andropogon serratus); also गरागरी। E. गर् to hurt, and अच् affix, or गृ to wet or sprinkle, or again गॄ to swallow, affix अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर [gara], a. (-री f.) [गीर्यते गॄ-कर्मादौ अच्] Swallowing.

रः Any drink or fluid, beverage.

Sickness, disease.

Swallowing (गरा also in this sense).

A factitious poison.

रः, रम् Poison.

An antidote.

रम् Sprinkling, wetting.

The fifth of the eleven Karaṇas.

Comp. अधिका the insect called Lākṣā.

the red dye obtained from it. -घ्न a.

destroying poison.

healthy. -श्रीः a kind of fish. -द a. poisoning, giving poison. (-दः, -दम्) poison; अगारदाही गरदः Ms.3.158; किं कुर्मः कं प्रति ब्रूमो गरदायां स्वमातरि Udb.-व्रतः a peacock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर mfn. (2. गॄ)" swallowing "( g. पचा-दि)See. अज-

गर m. ( g. उञ्छा-दिKa1s3. on Pa1n2. 3-3 , 29 and 57 )any drink , beverage , fluid S3Br. xi , 5 , 8 , 6

गर m. a noxious or poisonous beverage Ta1n2d2yaBr. xix TA1r. R. Sus3r. BhP.

गर m. a factitious poison (" an antidote " W. ) L.

गर m. a kind of disease (perhaps one attended with difficulty of swallowing? ; " disease in general " L. ) Sus3r. i , iv ; vi , 39 , 208

गर m. N. of a man Ta1n2d2yaBr. ix , 2 , 16

गर f( आ, ई). Andropogon serratus L.

गर n. a poisonous beverage (" a kind of poison " L. ) MBh. i , 5582 BhP. viii

गर n. the fifth of the eleven करणs (in astron. ) VarBr2S.

गर n. sprinkling , wetting (? करण) W.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Gara, ‘poison,’ is referred to in the Atharvaveda[१] in the compound gara-gīrṇa, ‘poisoned.’ In the Śatapatha Brāhmaṇa[२] it means simply a ‘fluid.’

2. Gara is mentioned in the Pañcaviṃśa Brāhmaṇa[३] as the author of a Sāman or Chant, and as a friend of Indra.

  1. v. 18, 13. Cf. gara alone, Pañcaviṃśa Brāhmaṇa, xix. 4, 2 (see Indische Studien, 1, 33);
    Taittirīya Āraṇyaka, i. 9, 10;
    gara-gir, ‘poisoned,’ Pañcaviṃśa Brāhmaṇa, xvii. 1, 9;
    xix. 4, 2. 10.
  2. xi. 5, 8, 6.
  3. ix. 2, 16. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 52.
"https://sa.wiktionary.org/w/index.php?title=गर&oldid=499011" इत्यस्माद् प्रतिप्राप्तम्