गव्यूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूतिः, स्त्री, पुं, (गोर्यूतिः । “गोर्यूतौ छन्दस्युप- संख्यानम् ।” “अध्वपरिमाणे च ।” ६ । १ । ७९ । इत्यस्य वार्त्तिं इति अव् ।) द्बिसहस्र- धनुः । इति शब्दार्णवः ॥ क्रोशद्बयम् । (यथा, राजतरङ्गिण्याम् । ३ । ४०९ । “गव्यूतिमात्रमासन्ने देवीधामनि धैर्य्यवान् । धुन्वन् कराभ्यां मधुपान् धावति स्म स धीरधीः ॥”) तत् पर्य्यायः । क्रोशयुगम् २ । इत्यमरः । २ । १ । १८ ॥ गव्यूतम् ३ गोरुतम् ४ गोतमम् ५ । इति भरतधृतवाचस्पतिः ॥ गव्या ६ । इति हेम- चन्द्रः । ३ । ५५२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति स्त्री।

कोशयुगपरिमितमार्गः

समानार्थक:गव्यूति,क्रोशयुग

2।1।18।1।1

गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम्. घण्टापथः संसरणं तत्पुरस्योपनिष्करम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति¦ स्त्री गोर्यूतिः
“गोर्यूतौ” पा॰ अव्। द्विसहस्रधनु-र्मिते

१ क्रोशं हेमच॰।

२ क्रोशद्वये अमरः।
“गव्यागव्यूतगव्यूती इति दीर्घपाठदर्शनात् शब्दकल्प॰ दीर्घा-न्तगव्यूतिशब्दकल्पनं प्रामादिकम् तत्र गव्यूतगव्यूतीइत्यस्य द्विवचनान्ततया दीर्घान्तशब्दत्वाभावात् किञ्चयूतिरित्यस्य क्तिन्नतया निपातनात्
“कृदिकारादक्तिनः” पा॰ अक्तिन्नन्तस्यैव ङीपो विधानेन ततो ङीपोऽप्रसक्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति¦ mf. (-तिः) A measure of two Kos, a league measured by 2000 Dands or fathoms. E. गो the earth, यु to join, क्तिन् affix, deriv. irr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव्यूति/ गव्--यूति f. ( गव्-)( Pa1n2. 6-1 , 79 Va1rtt.2 f. )a pasture , piece of pasture land , district , place of residence RV. AV. TS. ii (See. अ-, उरु-, दूरे-, परो-, स्वस्ति-)

गव्यूति/ गव्--यूति f. a measure of length (= 4000 दण्डs or 2 क्रोशs) Ta1n2d2yaBr. xvi , 13 , 12 MBh. R. BhP. Ra1jat.

गव्यूति/ गव्-यूति See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--२००० dhanus. भा. V. २९. १९: Br. I. 7. १००: वा. 8. १०६: १०१. १२६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavyūti in the Rigveda[१] means, according to Roth,[२] grass land for the pasturing of cattle, in which sense Gavya is also found.[३] Thence it derives the sense of a measure of distance found in the Pañcaviṃśa Brāhmaṇa.[४] Geldner, on the other hand, takes the original meaning to be ‘road,’ real[५] or metaphorical,[६] thence a measure of distance,[७] and finally ‘land.’[८](** 5) Vedische Studien, 2, 290, 291.

  1. i. 25, 16;
    iii. 62, 16;
    v. 66, 3;
    vii. 77, 4, etc.
  2. St. Petersburg Dictionary, s.v.
  3. Aitareya Brāhmaṇa, iv. 28;
    St. Petersburg Dictionary, s.v. 3b.
  4. Pañcaviṃśa Brāhmaṇa, xvi. 13, 12.
  5. Rv. i. 25, 16.
  6. Rv. vi. 47, 20;
    x. 14, 2.
  7. Rv. viii. 60, 20, and n. 4.
  8. Rv. iii. 62, 16;
    vii. 62, 5;
    65, 4;
    viii. 5, 6.
"https://sa.wiktionary.org/w/index.php?title=गव्यूति&oldid=499196" इत्यस्माद् प्रतिप्राप्तम्