गाङ्ग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्ग्य¦ त्रि॰ गाङ्गे गङ्गाकूले भवः यत्। गाङ्गसम्ब-न्धिनि।
“उरुः कक्षो न गाङ्ग्यः” ऋ॰

६ ।

४५ ।

३१ ।
“गा-ङ्ग्यः गाङ्ग कूले भवः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्ग्य mfn. being on the Ganges RV. vi , 45 , 31

गाङ्ग्य mfn. belonging to the Ganges( v.l. गाङ्ग) Ka1m. v , 8

गाङ्ग्य m. metron. fr. गङ्गाKaushUp. i , 1 Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gāṅgya, ‘being on the Ganges,’ is the epithet of Urukakṣa[१] or of a thicket[२] in the Rigveda.[३]

  1. Roth, St. Petersburg Dictionary, s.v. Cf. Wackernagel, Altindische Grammatik, 2, 288;
    Weber, Episches im vedischen Ritual, 28.
  2. Oldenberg, Ṛgveda-Noten, 1, 398.
  3. vi. 45, 31.

    Cf. Weber, Indische Studien, 2, 291, n.
"https://sa.wiktionary.org/w/index.php?title=गाङ्ग्य&oldid=499214" इत्यस्माद् प्रतिप्राप्तम्