गाय

विकिशब्दकोशः तः

मऱाठि[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाय¦ पु॰ गै--भावे घञ्।

१ गाने।
“यथाविधानेन पठन्-सामगायमविच्युतम्” याज्ञ॰। कर्मण्युपपदे गै--कर्त्तरिअण्। तत्तत्पदार्थगायके त्रि॰।
“विज्ञाय तावुत्तमगाय-किङ्करौ” भाग॰

४ ।

१२ ।

१८ । स्त्रियां टाप् सि॰ कौ॰। मुग्धमते षण् ईप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायः [gāyḥ], [गै भावे घञ्] Singing, a song; यथाविधानेन पठन् सामगायमविच्युतम् Y.3.112; Bhāg.1.9.26.

गायः [gāyḥ], A song; यथाविधानेन पठन् सामगायमविच्युतम् Y.3.112.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाय See. उरु-ग्.

गाय n. " a song "See. उत्तम-, साम-.

गाय 1. and 2. गाय. See. 1. गाand 3. गा.

गाय 3. गाय, mfn. relating to गयAitBr. v , 2 , 12.

"https://sa.wiktionary.org/w/index.php?title=गाय&oldid=499274" इत्यस्माद् प्रतिप्राप्तम्