गो

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गो स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।3।4

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

गो पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।60।1।3

अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्. गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

गो पुं।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

2।9।66।2।3

स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः। माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

गो स्त्री-पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

गो स्त्री-पुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

गो स्त्री-पुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

गो स्त्री-पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

गो स्त्री-पुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

गो स्त्री-पुं।

पशुः

समानार्थक:पशु,मृग,गो

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

वृत्तिवान् : आभीरी,जालेन_मृगान्बध्नः

 : सिंहः, व्याघ्रः, वराहः, वानरः, भल्लूकः, गण्डकः, महिषः, जम्भूकः, मार्जारः, कृष्णसर्पात्_गोधायाम्_जातः, शल्यः, वृकः, हरिणः, शशः, मूषकः, सरटः, गृहगोधिका, ऊर्णनाभः, कृमिः, कर्णजलौका, वृश्चिकः, क्रतावभिमन्त्रितपशुः, यज्ञहतपशुः, हस्तिः, हस्तिनी, अश्वः, अश्वा, गोमहिष्यादिः, वृषभः, उष्ट्रः, अजा, अजः, मेषः, गर्दभः, शुनकः, शुनी, तरुणपशुः, उष्ट्रिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

गो स्त्री-पुं।

स्वर्गः

समानार्थक:स्वर्,स्वर्ग,नाक,त्रिदिव,त्रिदशालय,सुरलोक,द्यो,दिव्,त्रिविष्टप,गो

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

अवयव : देवसभा

सम्बन्धि2 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

गो स्त्री-पुं।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

गो स्त्री-पुं।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

3।3।25।2।1

स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गो¦ पुंस्त्री गच्छत्यनेन गम--करणे डो।

१ स्वनामख्याते पशुभेदेवृषस्य यानसाधनत्वात् स्त्रीगव्याश्च दानद्वारा स्वर्गगति-साधनत्वाच्च तथात्वम्। गतिसाधनतया तस्य तथार्थत्व-योगेन यौगिकत्वेऽपि योगरूढत्वम्। एतेन दर्षणकृता
“व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे गौः शेते इत्यत्रापिलक्षणा स्यात्
“गमेर्डोः” इति व्युत्पादितस्य गोशब्दस्यशयनकालेऽपि प्रयोगात्” इति यदुक्तं तत् ग्रामादिकमेवगमेर्डोः इत्यूणादिप्रत्ययस्य कर्त्तृवाचकत्वानियमात्
“ताभ्यामन्यत्रोणादयः पा॰ सूत्रे ऊणादीनां अपादा-नसंप्रदानभिन्नार्थत्वनियमात् अत्र करणार्थकडोप्रत्ययेनव्युत्पादितस्य गोशब्दस्य शयनकालेऽपि गतिसाधनस्व-रूपयोग्यवाचकत्वात् फलोपधायकत्वनियमे याना-[Page2681-b+ 38] सनशयनादीनामपि गतिशयनादिविगमकाले तच्छब्द-वाच्यतानुपपत्तेः। गम्यते ज्ञायते अनेन करणे, शीघ्रंगच्छति कर्त्तरि वा डो।

२ रश्मौ किरणे तस्य शीघ्रगामित्वात् चाक्षुषज्ञानहेतुत्वाच्च तथात्वम् सूर्यादिकिरणसंपर्कं विना चाक्षुषज्ञानासम्भवात् रश्मेर्ज्ञानसाधनत्वात्तथात्वम्।

३ वज्रे

४ हीरके तस्यापि कठिनद्रव्येऽपिगतिमत्त्वात् तथात्वम्। कर्मणि डो।

५ स्वर्गे कर्मिभिर्गम्यमानत्वात् तस्य तथात्वम् मेदि॰।

६ चन्द्रे विश्वःकर्मिभिस्तल्लोकगमनात्तस्य तथात्वम्

७ सूर्ये

८ गोमेधयज्ञेभानुदीक्षितः। सूर्यस्य शीघ्रगतिकत्वात् अर्चिरादि-ष्वधिष्ठातृतया आतिवाहिकत्वात् तथात्वम्।
“संवत्स-रादादित्यमादित्याच्चन्द्रमसम्” छा॰ उ॰। आतिवाहिकशब्दे

६५

१ पृ॰ दृश्यम्

९ ऋषभनामौषधे राजनि॰। तस्य गोना-मकत्वात् तथात्वम्। करणे डो।

१० बेत्रे स्त्री तस्यचाक्षुषज्ञानसाधनत्वात् तथात्वम्। कर्त्तरि डो।

११ वाणे स्त्री तस्य शीघ्रग्तिकत्वात् तथात्वम्। कर्मणिडो।

१२ दिशि स्त्री दिशां पलायनकाले गम्यमान-त्वात्तयात्वम्।

१३ वाचि स्त्री तस्याः ज्ञानहेतुत्वात्तथात्वम्। आधारेडो।

१४ भुवि स्त्री तस्याः गमना-धारत्वात् तथात्वम्

१५ जले च स्त्रीब॰ व॰ केचित् तस्यनिम्नगतित्वात्

१६ पशुमात्रे अमरः

१७ मातरि

१८ लो-मनि भानुदीक्षितः।

१९ वृषराशौ

२० नवसंख्यायाम्गोर्भूमेर्नवखण्डात्मकत्वात् आकाशे सदागतिमद्ग्रहाणांनवत्वाद्वा तत्संख्यासाम्यात् तथात्वम्।

२१ पुलस्त्यभा-र्यायां गविजातशब्दे

२५

६६ पृ॰ दृश्यम्। ज्ञानहेतुत्वात्

२२ इन्द्रिये गोचरः। पदान्तस्थितस्योपसर्जनस्य समा॰ ह्रस्वःशीतगुः सहस्रगुः। अस्य उत्तरपदस्थत्वे तत्पुरुषे षच्समा॰। पुंसि परमगवः स्त्रियां षित्त्वात् ङीष् दुग्धगवीगोः पुरीषं मयट्। गोमय (गोवर) ख्याते पदार्थे न॰गौर्विद्यतेऽस्य मिनि गोमिन्। मतुप्। गोमत् गोविशिष्टेगोस्वामिनि च त्रि॰ स्त्रियां ङीप्। गोःस्थाने गोष्ठच्गोगोष्ठ गोस्थाने न॰ गोमांसगुणा भावप्र॰ उक्ता यथा
“गोमांसं तु गुरु स्निग्धं पित्तश्लेष्मविवर्द्धनम्। वृंहणंवातहृत् बल्यमपथ्यं पीनसप्रणुत्। गोरिदं यत्
“आन्तोयि प्रत्यये” पा॰ अवादेशः। गव्य गोदुग्धादौभावप्र॰ तद्गुणाद्युक्तं यथा
“गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः। शीतलंस्तन्यपृत् स्निग्धं वातपित्तास्रनाशनम्। दोषधातुबल-[Page2682-a+ 38] स्रोतःकिञ्चित्क्लेदकरं गुरु। जरासमस्तरोगाणांशान्तिकृत् सेविनां सदा”। क्षीरवर्गशब्दे

२३

७७ पृ॰विवृतिः। गव्यदधिगुणाः भावप्र॰ उक्ता यथा
“गव्यं दवि विशेषेण स्वाद्वम्लञ्च रुचिप्रदम्। पबित्रंदीपनं हृद्यं पुष्टिकृत् पवनापहम्। उक्तं दध्नामशेषाणांमध्ये गव्यं गुणाधिकम्”
“तन्नवनीतगुणाः” तत्रोक्ता यथा
“नवनीतं क्षितं गव्यं वृष्यं वर्णबलाग्निकृत्। संग्राहिवातपित्तासृक्क्षयार्शोऽर्दितकासहृत्। तद्धितं वालकेवृद्धे विशेषादमृतं शिशोः” तद्घृतगुणाः भावप्र॰ उक्ता यथा
“गव्यं घृतं विशेषेण चक्षुष्यं वृष्यमग्निकृत्। स्वादुपाक-करं शीतं वातपित्तकफापहम्। मेधालावण्यकान्त्योज-स्तेजोवृद्धिकरं परम्। अलक्ष्मीपापरक्षोघ्नं वयसःस्थापकं गुरु। बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम्। सुगन्धं रोचनं चारु सर्वाज्येषु गुणाधिकम्”। तन्मूत्रगुणा भावप्र॰ उक्ता यथा
“गोमूत्रं कटु तीक्ष्णोष्णं क्षारं तिक्तं कषायकम्। लघ्वग्नि-दीपनं मेध्यं पित्तकृत्कफवातहृत्। शूलगुल्मोदरानाहकण्ड्वक्षिमुखरोगजित्। किलासगदवातामवस्तिरुक्कुष्ठनाशनम्। कासश्वासापहं शोथकामलापाण्डु-रोगहृत्। कण्डूकिलासगदशूलमुखाक्षिरोगान् गुल्-मातिसारमरुदामयमूत्ररोधान्। कासं सकुष्ठजठरक्रिमिपाण्डुरोगान् गोमुत्रमेकमपि पीतमपाकरोति। सर्वेष्वपि च मूत्रेषु गोमूत्रं गुणतोऽधिकम्। अतोऽ-विशेषात् कथने मूत्रं गोमूत्रमुच्यते। प्लीहोदरश्वासकासशोथवर्चाग्रहापहम्। शूलगुल्मरुजानाहकामं-लापाण्डुरोगहृत्। कषायं तिक्ततीक्ष्णञ्च पूरणात्कर्णशूलनुत्”। तत्र सौरभ्याम्
“पङ्के गौरिव सीदति” भा॰ वि॰

१९

१ ।
“यथा गौर्गवि चाफला” मनुः
“गोघ्नवत् विहितः कल्पः” प्रा॰ त॰ विश्वा॰। वाचि
“पन्नगगवीगुम्फेषु चाजागरीत्” मल्लि॰
“प्रेयोदूतपतङ्गपुङ्गवगबीहैयङ्गवीनं रसात्” नैष॰नेत्रादिषु
“गोमध्यमध्ये! मृगगोधरे! हे सहस्रगोभू-षणकिङ्कराणाम्। नादेन गोभृच्छिखरेषु मत्तानृत्यन्ति गोकर्णशरीरभक्षाः” चौरः।
“गामात्तसारांरघुरप्यवेक्ष्य” रघुः
“क्षिप्तावरोधाङ्गनमुत्पथेन गाम्”{??}। हितादौ यत्। गव्य गौहितौदौ भुवि पदान्ते[Page2682-b+ 38] गोशब्दस्य अतिपरे पररूपं गोऽग्रं प्रकृतिवद्भावश्च गोअग्रं अचिपरे वा अवङ गवाग्रम्। अश्वशब्दे परेगवाश्वादि॰ द्वन्द्व एकवद्भावः। गवाश्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गो¦ m. (-गौः)
1. Heaven, Swarga or paradise.
2. A bull.
3. A ray of light.
4. The thunderbolt.
5. The moon.
6. The sun.
7. A kind of sacri- fice, the sacrifice of a cow.
8. The moment of the sun's entering Taurus. mn (-गौः-गु)
1. The hair of the body.
2. Water: (in the last sense some confine it to the mas. plu. गावः and according to others, it is neuter in several other senses.) f. (-गौः)
1. A cow.
2. The eye.
3. An arrow.
4. quarter, as the east, west, &c.
5. Speech; also identi- fied with the goddess of speech. SARASWATI.
6. The earth.
7. A mother. E. गम् to go, and करणे डो Unadi aff. गच्छति अनेन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गो [gō], m. f. (Nom. गौः) [गच्छत्यनेन, गम् करणे डो Tv.]

Cattle, kine (pl.)

Anything coming from a cow; such as milk, flesh, leather &c.

The stars; वि रश्मिभिः ससृजे सूर्यो गाः Rv.7.36.1.

The sky.

The thunderbolt of Indra; Ki.8.1.

A ray of light; नान्यस्तप्ता विद्यते गोषु देव Mb.1.232.11; बालो$यं गिरिशिखरेषु चारयन् गाः त्रैलोक्यं तिमिरभरेण दुष्टमेतत् (रविः नैर्मल्यं नयति) । Rām. Ch. 7.6.

A diamond.

Heaven.

An arrow. -f.

A cow; जुगोप गोरूपधरामिवोर्वीम् R.2.3; क्षीरिण्यः सन्तु गावः Mk.1.6.

The earth; दुदोह गां स यज्ञाय R.1.26; गामात्तसारां रघुरप्यवेक्ष्य 5.26;11.36; Bg.15.13; सेको$- नुगृह्णातु गाम् Mu.3.2; Me.3; cf. also the quotation for (

).

Speech, words; कुलानि समुपेतानि गोभिः पुरुषतो$- र्थतः Mb.5.28; रघोरुदारामपि गां निशम्य R.5.12;2.59; Ki.4.2.

The goddess of speech, Sarasvatī.

A mother.

A quarter of the compass.

Water; सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा Bhāg.1.1.36; also pl.; Bhāg.11.7.5.

The eye; गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसंप्रेषिता Mb.8.9.42.

A region of the sky.-m. A bull, an ox; असंजातकिणस्कन्धः सुखं स्वपिति गौर्गडिः K. P.1; Ms.4.72; cf. चरद्गव.

The hair of the body.

An organ of sense; अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् Bhāg..7.5.3.

The sign Taurus of the zodiac; Bṛi. S.49.

The sun.

The number 'nine' (in math.).

The moon.

A singer.

A billion.

A cow-sacrifice

A house; cf. गौर्वज्रं गौः प्रभा भूमिर्वाणी तोयं त्रिविष्टपम् । धेनुर्बस्तो वृषो दिग्गौर्नेत्रं लज्जा गुरू रमा ॥ इन्द्रियं श्रीरुमा ... Enm.

Comp. कण्टकः, कम् a road or spot trodden down by oxen and thus made impassable.

the cow's hoof.

the print of a cow's hoof. -कर्ण a. having cow's ears.

(र्णः) a cow's ear; गोकर्णसदृशौ कृत्वा करावाबद्धसारणौ Ks.6.57.

a mule.

a snake; Mb.8.9.42.

a span (from the tip of the thumb to that of the ring-finger); गोकर्णशिथिल- श्चरन् Mb.2.68.75; तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया Brahmāṇḍa P.

N. of a place of pilgrimage in the south, sacred to Śiva. श्रितगोकर्णनिकेतमीश्वरम् R.8.33.

a kind of deer.

a kind of arrow; Mb.8.9.42.-किराटा -किराटिका the Sārikā bird.

किलः, कीलः a plough

a pestle.

कुलम् a herd of kine; वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनम् Gīt.4; गोकुलस्य तृषा- र्तस्य Mb.

a cow-house.

N. of a village (where Kṛiṣṇa was brought up). -कुलिक a.

one who does not help a cow in the mud.

squint-eyed. -कुलोद्भवा an epithet of Durgā. -कृतम् cow-dung. -क्षीरम् cow's milk. -क्षुरम्, -रकम् a cow's hoof. -खरः a beast (पशु); यत्तीर्थबुद्धिः सलिले न कर्हिचिज्जनेष्वभिज्ञेषु स एव गोखरः Bhāg.1.84.13. -खा a nail. -गृष्टिः a young cow which has had only one calf. -गोयुगम् a pair of oxen.-गोष्ठम् a cow-pen, cattle-shed.

ग्रन्थिः dried cowdung.

a cow-house. -ग्रहः capture of cattle (गवालम्भ); Mb.12.265.2. -ग्रासः the ceremony of offering a morsel (of grass) to a cow when performing an expiatory rite. -घातः, -घातकः, -घातिन् m. a cow-killer.

घृतम् rain-water.

clarified butter coming from a cow. -घ्न a.

destructive to cows.

one who has killed a cow.

one for whom a cow is killed, a guest. -चन्दनम् a kind of sandal-wood. -चर a.

grazed over by cattle.

frequenting, dwelling, resorting to, haunting पितृसद्मगोचरः Ku.5.77.

within the scope, power, or range of; अवाङ्मनसगोचरम् R.1.15; so बुद्धि˚, दृष्टि˚, श्रवण˚ स्वगोचरे दीप्ततरा बभूव Bu. Ch.1.13.

moving on earth.

accessible to, attainable; त्याग- सूक्ष्मानुगः क्षेम्यः शौचगो ध्यागोचरः Mb.12.236.12.

circulating, having a particular meaning, prevalent.

(रः) the range of cattle, pasturage; उपारताः पश्चिम- रात्रिगोचरात् Ki.4.1.

(a) a district, department, province, sphere. (b) an abode, dwelling-place, a place of resort; Śi.1.21; Ms.1.39.

range of the organs of sense, an object of sense; श्रवणगोचरे तिष्ठ be within ear-shot; नयनगोचरं या to become visible.

scope, range, in general; हर्तुर्याति न गोचरम् Bh.2.16.

(fig.) grip, hold, power, influence, control; कः कालस्य न गोचरा- न्तरगतः Pt.1.146; गोचरीभूतमक्ष्णोः U.6.26; Māl.5.24; अपि नाम मनागवतीर्णो$सि रतिरमणबाणगोचरम् Māl.1.

horizon.

field for action, scope; इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् Kaṭh.3.4.

the range of the planets from the Lagna or from each other. ˚पीडा inauspicious position of stars within the ecliptic; गोचर- पीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः (पीडां न करोति) Bṛi.S.41.13. (गोचरीकृ to place within the range (of sight), make current). -चर्मन् n.

a cow's hide.

a particular measure of surface thus defined by Vasiṣṭha: दशहस्तेन वंशेन दशवंशान् समन्ततः । पञ्च चाभ्यधिकान् दद्यादेतद्गोचर्म चोच्यते ॥ ˚वसनः an epithet of Śiva. -चर्या seeking food like a cow; गोचर्यां नैगमश्चरेत् Bhāg.11.18.29. -चारकः cowherd.-चरणम् the tending or feeding of cows; Bhāg.1.38.8.-ज a.

born in the earth (rice &c.).

produced by milk; अब्जा गोजा ...... Kaṭh.5.2. -जरः an old ox or bull; नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम् Bhāg.3.3.13.-जलम् the urine of a bull or cow. -जागरिकम् auspiciousness, happiness. (-कः) a preparer of food, baker.-जात a. born in the heaven (gods); गोजाता अप्या मृळता च देवाः Rv.6.5.11. -जिह्वा N. of a plant (Mar. पाथरी).-जिह्विका the uvula. -जीव a. living on cattle (milkman); Hch.1.7. -तल्लजः an excellent bull or cow.-तीर्थम् a cowhouse. -त्रम् [गां भूमिं त्रायते त्रै-क]

a cow-pen.

a stable in general.

a family, race, lineage; गोत्रेण माठरो$स्मि Sk.; so कौशिकगोत्राः, वसिष्ठगोत्राः &c.; Ms.3.19,9.141.

a name, appellation; जगाद गोत्र- स्खलिते च का न तम् N.1.3; Ś.6.5; see ˚स्खलित below; मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा Me.88.

a multitude.

increase.

a forest.

a field.

a road.

possessions, wealth.

an umbrella, a parasol.

knowledge of futurity.

a genus, class, species.

a caste, tribe, caste according to families. (-त्रः) a mountain; 'गोत्रं नाम्नि कुले$प्यद्रौ' इति यादवः; Śi.9.8. Hence गोत्रोद्दलनः means Indra; cf. इन्द्रे तु गोत्रोद्दलनः कुलघ्ने गिरिदारणे Nm.

(त्रा) a multitude of cows.

the earth. ˚उच्चारः recitation of family pedigree. ˚कर्तृ, -कारिन् m. the founder of a family. ˚कीला the earth. ˚ज a. born in the same family, gentile, a relation; Bhāg.3.7.24; Y.2.135. ˚पटः a genealogical table, pedigree. ˚प्रवरः the oldest member or founder of a family. -भिद् m. an epithet of Indra; हृदि क्षतो गोत्रभिदप्यमर्षणः R.3.53;6.73; Ku.2.52. ˚स्खलनम्, ˚स्खलितम् blundering or mistaking in calling (one) by his name, calling by a wrong name; स्मरसि स्मर मेखलागुणैरुत गौत्रस्खलितेषु बन्धनम् Ku.4.8.-द a. giving cows; Ms.4.231. (-दः) brain. (-दा) N. of the river Godāvarī. -दत्र a. Ved. giving cows. (-त्रः) an epithet of Indra. (-त्रम्) a crown (protecting the head). -दन्त a. armed with a coat of mail.

(तम्) yellow orpiment.

a white fossil substance.

दानम् the gift of a cow.

the ceremony of tonsure or cutting the hair; रामलक्ष्मणयो राजन् गोदानं कारयस्व ह Rām.1.71.23; अथास्य गोदानविधेरनन्तरम् R.3. 33; (see Mallinātha's explanation of the word); कृत- गोदानमङ्गलाः U.1; अतोनं गोदानं दारकर्म च Kau. A.1.5; (Rām. explains the word differently).

the part of the head close to the right ear. -दाय a. intending to give cows.

दारणम् a plough.

a spade, hoe. -दा, -दावरी N. of a river in the south. -दुह् m., -दुहः 'cow-milker', a cowherd; सुदुघामिव गोदुहे R.1.4.1; चिरं निदध्यौ दुहतः स गोदुहः Śi.

दोहः the milking of cows.

the milk of cows.

the time of milking cows.

दोहनम् the time of milking cows.

the milking of cows; न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् Bhāg.1.19. 4. -दोहनी a milk-pail. -द्रवः the urine of a bull or cow.

धनम् a herd or multitude of cows, cattle.

possession of cows. (-नः) a broad-pointed arrow.-धरः a mountain. -धर्मः the law of cattle, rules relating to cattle; (open and unconcealed intercourse of the sexes); गोधर्मं सौरभेयाच्च सो$धीत्य निखिलं मुनिः । प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया ॥ Mb.1.14.26.

धुमः, धूमः wheat; Bṛi. Up.6.3.13.

the orange. ˚चूर्णम् wheat flour; -सम्भवम् a sour paste. -धूलिः 'dust of the cows', the time of sunset or evening twilight (so called because cows, which generally return home at about sunset, raise up clouds of dust by their treading on the earth). -धेनुः a milch-cow with a calf. -भ्रः a mountain. -नन्दा an epithet of the wife of Śiva. -नन्दी the female of the Sārasa bird.

नर्दः the (Indian) crane.

an epithet of Śiva (bellowing like a bull).

N. of a country. -नर्दीयः an epithet of Patañjali, author of the Mahābhāṣya.

नसः, नासः a kind of snake.

a kind of gem. -नसा the mouth of a cow.

नाथः a bull.

an owner of land.

an owner of kine. -नायः a cowherd; तद्यथा गोनायो$श्वनायः पुरुषनाय इत्येवं तदप आचक्षते$शनायेति Ch. Up.6.8.3. -नाशनः a wolf. -नासा the projecting snout of a cow or ox. -नासम् a kind of gem. -निष्यन्दः cow's urine.

पः a cowherd (considered as belonging to a mixed tribe); गोपवेशस्य विष्णोः Me.15.

the chief of a cowpen.

the superintendent of a village.

a protector, guardian; Rv.1.61.1. ˚अनसी the wood of a thatch; गोपानसीषु क्षणमास्थितानाम् Śi.3.49.˚अष्टमी the eighth day of the bright fortnight of Kārttika when Kṛiṣṇa is said to have worn the dress of a cowherd. ˚आटविका a cowherd.

˚कन्या the daughter of a cowherd.

a nymph of Vṛindāvana. ˚अध्यक्षः, ˚इन्द्रः, ˚ईशः the chief of herdsmen, an epithet of Kṛiṣṇa. ˚चापः the rainbow. ˚दलः the betel-nut tree. ˚भद्रम् the fibrous root of a water-lily. ˚रसः gum myrrh. ˚राष्ट्राः (pl.) N. of a people. ˚वधूः f. a cowherd's wife; Bhāg.1.9.4. ˚वधूटी a young cowherdess, a young wife of a cowherd; गोपवधूटीदुकूलचौराय Bhāṣā P.1.

(पकः) the superintendent of a district.

myrrh.

(पिका) a cowherdess; Bhāg.1.9.14-15.

protectress. (-पी) a cowherd's wife (especially applied to the cowherdesses of Vṛindāvana, the companions of Kṛiṣṇa in his juvenile sports).

a milk-maid.

a protectress.

Nature, elementary nature.

पतिः an owner of cows.

a bull.

a leader, chief.

the sun; नीहारमिव गोपतिः Bhāg.1.12.1; Mb.1.173.32.

Indra; सुराङ्गना गोपतिचापगोपुरं पुरम् (जहुः) Ki.8.1.

N. of Śiva.

N. of Varuṇa; एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः Mb.5.98.11.

a king; नासतो विद्यते राजन् स ह्यरण्येषु गोपतिः Mb.12.135.26. -पथः N. of a Brāhmaṇa of Av. -पर्वतम् the name of the place where Pāṇini is said to have performed penance and propitiated Śiva; गोपर्वतमिति स्थानं शम्भोः प्रख्यापितं मया । यत्र पाणिनिना लेभे वैयाकरणिकाग्ऱ्यता ॥ अरुणाचलमाहात्म्यम्- उत्तरार्धः 2 अ. 68 श्लो. -पशुः a sacrificial cow. -पाः m. Ved.

protector, or guardian; मन्द्राग्रे- त्वरी भुवनस्य गोपा Av.2.1.57. -पानसी a curved beam which supports a thatch; गोपानसी तु वलभिच्छादने वक्रदारुणि Ak.2.2.15.

पालः a cowherd; Ms.4.253.

an epithet of Śiva.

an epithet of Kṛ&iṣṇa. ˚धानी a cow-pen, cow-shed.

पालकः a cowherd.

an epithet of Śiva; also of Kṛiṣṇa. -पालिः an epithet of Śiva. -पालिका, -पाली the wife of a cowherd; पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः Mb.1.221.19.-पालितः N. of a lexicographer. -पित्तम् bile of cows, ox-bile (from which the yellow pigment गोरोचना is prepared; गोपित्ततो रोचना Pt.1.94.). -पीतः a species of wagtail. -पीथः protection; अस्माकमृषीणां गोपीथे न उरुष्यतम् Rv.5.65.6. (-थम्) a holy place, a place of pilgrimage. -पुच्छम् a cow's tail.

a particular point of an arrow.

(च्छः) a sort of monkey; Bhāg.8.2.22.

a sort of necklace consisting of two or four or thirty-four strings.

a kind of drum.-पुटिकम् the head of Śiva's bull.

पुत्रः a young bull.

an epithet of Karṇa.

पुरम् a town-gate; उत्तुङ्गसौधसुरमन्दिरगोपुरम् Māl.9.1.

a principal gate; दधतमुच्चशिलान्तरगोपुराः Ki.5.5.

the ornamental gateway of a temple. -पुरीषम् cowdung. -प्रकाण्डम् an excellent cow or bull. -प्रचारः pasture-ground, pasturage for cattle; ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा Y.2.166.

प्रत (ता) रः a ford for cattle.

a place of pilgrimage on the Śarayū; यद्गोप्रतरकल्पो$भूत्संमर्दस्तत्र मज्जताम् । अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ R.15.11.-प्रदानम् same as गोदान. -प्रवेशः the time when cows return home, sunset or evening-twilight; गोप्रवेशसमये Bṛi. S.24.35.

फणा a bandage hollowed out so as to fit the chin or nose &c.

a sling. -बालः the hair of cows. -भुज् m. a king; गोभुजां वल्लभा लक्ष्मीः Rāj. T.5.6. -भृत् m.

a mountain.

a king. -मक्षिका a gadfly.-मघ a. granting cattle or cows कदा गोमघा हवनानि गच्छाः Rv.6.35.3.

मंडलम् the globe.

a multitude of cows. -मण़्डीरः a kind of an aquatic bird; L. D. B. -मतम् = गव्यूति q. v. -मतल्लिका a tractable cow, an excellent cow; अरिर्मधोरैक्षत गोमतल्लिकाम् Śi.12.41. -मथः a cowherd. -मध्यमध्य a. slender in the waist. -महिषदा N. of one of the Mātṛis attending on कार्तिकेय. -मांसम् beef.

मायु a kind of frog.

a jackal; अनुहंकुरुते घनध्वनिं न हि गोमायुरुतानि केसरी Śi.16. 25.

bile of a cow.

N. of a Gandharva. -मीनः a kind of fish. -मुखः, -मुखम् [गोर्मुखमिव मुखमस्य] a kind of musical instrument; Bg.1.13; गोमुखानां च शृङ्गाणाम- नीकद्वयवर्तिनाम् Śiva. B.24.55.

(खः) a crocodile, shark.

a hole of a particular shape in a wall made by thieves.

(खम्) a house built unevenly.

spreading unguents, smearing; 'गोमुखं कुटिलाकारे वाद्यभाण्डे विलेपने' इति विश्वः; यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगो- मुखानि Śi.3.48. (-खम्, -खी) a cloth-bag of the shape of a gnomon containing a rosary, the beads of which are counted by the hand thrust inside.

a house built unevenly.

a particular method of sitting (a योगासन) (-खी) the chasm in the Himālaya mountains through which the Ganges flows. -मूढ a. stupid as a bull.-मूत्रम् cow's urine. -मूत्रकः a variety of lapis lazuli (बैदूर्य); Kau. A.2.11. -कम् a particular attitude (मण्डल) in गदायुद्ध; दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च । व्यचर- त्पाण्डवो राजन्नरिं संमोहयन्निव ॥ Mb.9.58.23. -a. zigzagging, going unevenly.

मूत्रिका an artificial verse, the second of which repeats nearly all the syllables of the first. (Malli. thus defines it: वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ॥ see Śi.19.46.)

a form of calculation. -मृगः a kind of ox (गवय). -मेदः a gem brought from the Himālaya and Indus, described as of four different colours: white, pale-yellow, red, and dark-blue.

मेदकः see गोमेद.

a kind of poison (काकोल).

smearing the body with unguents.-मेधः, -यज्ञः a cow-sacrifice; Rām.7.25.8. -यानम्, -रथः a carriage drawn by oxen; Rām.2.82.26; Ms. 11.174. -युक्त a. drawn by oxen.

युतम् a cattle station.

a measure of two Krośas (गव्यूत); गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः Mb.14.65.22.

रक्षः a cowherd.

keeping or tending cattle.

the orange.

an epithet of Śiva. ˚जम्बू f. wheat. -रक्षणम् tending cattle (with religious faith).

रङ्कुः a water-fowl

a prisoner.

a naked man, a mendicant wandering about without clothes.

a chanter. -रवम् saffron. -रसः cow's milk.

curds.

buttermilk.

the flavour of a sentence; को रसो गोरसं विना Udb. ˚जम् buttermilk. -राजः an excellent bull. -राटिका, -राटी the Sārikā bird. -रुतम् a measure of distance equal to two Krośas. -रूपम् the form of a cow. (-पः) N. of Śiva. -रोचम् yellow orpiment. -रोचना a bright yellow pigment prepared from the urine or bile of a cow, or found in the head of a cow.-लवणम् a measure of salt given to a cow. -लाङ्गु- (गू) लः a kind of monkey with a dark body, red cheeks and a tail like that of a cow; गोलाङ्गूलः कपोलं छुरयति रजसा कौसुमेन प्रियायाः Māl.9.3. -लोकः a part of heaven, cow-world.

लोभिका, लोभी a prostitute.

white Dūrvā grass.

Zedoary.

N. of a shrub.-वत्सः a calf. ˚आदिन m. a wolf. -वधः the killing of a cow; Ms.11.59. -वर्धनः a celebrated hill in वृन्दावन the country about Mathurā. ('This hill was lifted up and supported by Kṛiṣṇa upon one finger for seven days to shelter the cowherds from a storm of rain sent by Indra to test Kṛiṣṇa's divinity.') ˚धरः, ˚धरिन् m. an epithet of Kṛiṣṇa. -वरम् pounded cowdung. -वशा a barren cow. -वाटम्, -वासः a cow-pen. -वासन a. covered with an ox-hide. -विकर्तः, -विकर्तृ m.

the killer of a cow; Mb.4.2.9.

a husbandman. -विततः a horse-sacrifice having many cows.

विन्दः a cowkeeper, a chief herdsman.

Bṛihaspati. ˚द्वादशी the twelfth day in the light half of the month of फाल्गुन -विष् f., -विष्ठा cowdung. -विषाणिकः a kind of musical instrument; Mb.6.44.4. -विसर्गः day-break (when cows are let loose to graze in forests); Rām.7.111.9. -वीथिः f. N. of that portion of the moon's path which contains the asterisms भाद्रपदा, रेवती and अश्विनी, or according to some, हस्त, चित्रा and स्वाती Bṛi. S.9.2. -वीर्यम् the price received for milk. -वृन्दम् a drove of cattle. -वृन्दारकः an excellent bull or cow. -वृषः, -वृषभः an excellent bull; न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान् Bhāg 1.58.33. ˚ध्वजः an epithet of Śiva. -वैद्यः a quack docter.

व्रजः a cow-pen.

a herd of cows.

a place where cattle graze. -व्रत, -व्रतिन् a. one who imitates a cow in frugality; ...अत्र गोव्रतिनो विप्राः ... ॥ यत्रपत्रशयो नित्यं येन केन- चिदाशितः । येन केनचिदाच्छन्नः स गोव्रत इहोच्यते ॥ Mb.5.99. 13-14. -शकृत् n. cowdung; Ms.2.182. -शतम् a present of a hundred cows to a Brāhmaṇa. -शालम्, -ला a cow-stall. -शीर्षः, -र्षम् a kind of sandal; Kau. A.2.11.

a kind of weapon (arrow ?); Mb.7.178. 23. -षड्गवम् three pairs of kine. -षन्, -षा a. Ved. acquiring or bestowing cows.

षा (सा) तिः acquiring cattle; or fighting for cattle. गोषाता यस्य ते गिरः Rv.8.84.7.

giving cattle. -ष्टोमः a kind of sacrifice fasting for one day. -संख्यः a cowherd. -सदृक्षः a species of ox (गवय). -सर्गः the time at which cows are usually let loose, day-break; see गोविसर्ग. -सवः a kind of cow-sacrifice (not performed in the Kali age); Mb.3.3.17. -सहस्रम् a kind of present (महादान). (-स्त्री) N. of two holidays on the fifteenth day of the dark half of कार्तिक and ज्येष्ठ. -सावित्री N. of a hymn (cf. गायत्री). -सूत्रिका a rope fastened at both ends having separate halters for each ox or cow.

स्तनः the udder of a cow.

a cluster of blossoms, nosegay &c.

a pearl-necklace of four strings.

a kind of fort. -स्तना, -नी a bunch of grapes. -स्थानम्, -क्रम् a cow-pen. -स्वामिन् m.

an owner of cows.

a religious mendicant.

an honorary title affixed to proper names; (e. g. वोपदेवगोस्वामिन्). -हत्या cow-slaughter. -हल्लम् (sometimes written हन्नम्) cow-dung.-हरः, -हरणम् stealing of cows; गोष्ठमुत्किरति गोहरं वदेत् Bṛi. S.89.9. (v. l.) -हित a. cherishing or protecting kine. (-तः) N. of Viṣṇu.

गोम् [gōm], 1 P. To smear, clean with cowdung. L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गो गौस्( acc. गाम्instr. गवाdat. गवे, gen. abl. गोस्loc. गवि; du. गावा[Ved.] , गावौ; pl. nom. गावस्acc. गास्[rarely गावस्TBr. iii TUp. MBh. iv , 1506 R. ii ] instr. गोभिस्dat. abl. गोभ्यस्, gen. गवाम्[once at the end of a पादRV. iv , 1 , 19 ] and [in RV. at the end of पादs only See. Pa1n2. 7-1 , 57 ] गोनाम्loc. गोषु) m. an ox f. a cow , ( pl. )cattle , kine , herd of cattle RV. etc. (in comp. before vowels [See. Pa1n2. 6-1 , 122 ff. ] गव्, गव, qq. vv. ; See. also गवाम्, गवि, गांss.vv. ; गवां व्रतN. of a सामन्; गवां तीर्थSee. गो त्; गोषु-गम्, to set out for a battle [to conquer cows] RV. ii , 25 , 4 ; v , 45 , 9 ; viii , 71 , 5 )

गो mf. " anything coming from or belonging to an ox or cow " , milk (generally pl. ) , flesh (only pl. RV. x , 16 , 7 ; " fat " Gmn. ) , skin , hide , leather , strap of leather , bow-string , sinew( RV. x , 27 , 22 AV. i , 2 , 3 ) RV.

गो mf. = गो-ष्टोम(See. ) AitBr. iv , 15 S3Br. xiii (See. also गो-आयुस्)

गो mf. ( pl. )" the herds of the sky " , the stars RV. i , 154 , 6 and vii , 36 , 1

गो mf. ( m. [also f. Un2. Sch. ])rays of light (regarded as the herds of the sky , for which इन्द्रfights with वृत्र) MBh. i , iii Hariv. 2943 R. etc.

गो m. the sign Taurus VarBr2S. xl f. VarBr2. Laghuj.

गो m. the sun(See. -पुत्र) Nir. ii , 6 and 14

गो m. the moon L.

गो m. a kind of medicinal plant( ऋषभ) L.

गो m. a singer , praiser (fr. गै) Naigh. iii , 16

गो m. " a goer " , horse (fr. 1. गा) Sa1y. on RV. i , 121 , 9 and iv , 22 , 8

गो m. N. of two ऋषिs of the SV. (with the patr. आङ्गिरस[ Ta1n2d2yaBr. xvi ] and मायूक)

गो m. N. of a man (who with पुष्करis said to be the बला-ध्यक्षof the sons and grandsons of वरुण) MBh. ii , 381 (See. R. vii , 23 , 28 )

गो m. f. (?) the sun's ray called सुषुम्णNir. ii , 6

गो m. water BhP. i , 10 , 36 (also f. pl. , xi , 7 , 50 )

गो m. an organ of sense BhP. vii , 5 , 30

गो m. the eye Kuval. 70

गो m. a billion Ta1n2d2yaBr. xvii , 14 , 2

गो mf. the sky Naigh. i , 4 (perhaps VS. xxiii , 48 )

गो mf. the thunderbolt Sa1y. on RV. v , 30 , 7

गो mf. the hairs of the body L.

गो f. an offering in the shape of a cow(= धेनुSee. ) W.

गो f. a region of the sky L.

गो f. ( Naigh. i , 1 ) the earth (as the milk-cow of kings) Mn. iv , xii MBh. R. etc.

गो f. (hence) the number " nine " Jyot. Su1ryas.

गो f. = गो-वीथीSch. on VarBr2S. ix , 1 ff.

गो f. a mother L. (See. VarBr2S. iii , 68 )

गो f. ( Naigh. i , 11 ) speech , सरस्वती(goddess of speech) MBh. i , iii , v Ragh. ii , v Ca1n2.

गो f. voice , note (fr. गै) S3is3. iv , 36

गो f. N. of गौरीGal.

गो f. of the wife [or of a daughter-in-law BhP. ix , 21 , 25 ]of शुक(a daughter of the manes called सुकालs) Hariv. 986 MatsyaP.

गो f. N. of a daughter of ककुत्-स्थand wife of ययातिHariv. 1601

गो f. ([ cf. ? ; Lat. bos ; Old Germ. chuo ; Mod. Germ. Kuh ; Eng. cow ; Lett. gohw ; cf. also ? , ? ; Goth. gavi and Mod. Germ. Gau.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Brahmadatta and mother of विष्- vaksena. भा. IX. २१. २५.
(II)--created from the belly and sides of the Lord; considered a part of Hari's body. As they supplied milk for हविस्, कंसा resolved to kill them. Nanda gave them as gifts to ब्राह्मणस् during कृष्ण's जातकर्मा. फलकम्:F1:  भा. X. 4. ३९-41; 5. 3; M. १३. ५८; Vi. I. 5. ४८.फलकम्:/F In their stalls and in places cleaned by their dung श्राद्ध can be performed. Objects of worship. फलकम्:F2:  Br. III. १३. १२८-130; २८. ११, ५७ and ६०; IV. 6. ३८ and ४६; ४०. ११६.फलकम्:/F गोरक्ष introduced by पृथु; फलकम्:F3:  Br. II. ३६. १९८.फलकम्:/F their guru was the sun. फलकम्:F4:  Vi. V. 1. १४; १०. २६.फलकम्:/F born of Surabhi, वृषभ their lord; dharmas pertaining to; फलकम्:F5:  M. 6. ४४; 8. 8; ४८. ५२; ५२. १८.फलकम्:/F their stall (गोष्ठ) as fit for श्राद्ध offering; फलकम्:F6:  Ib. १५. ३३; १६. २२; १७. ११; ८३. १०.फलकम्:/F their horn used for washing images, esp. of शिव. फलकम्:F7:  Ib. ५६. 6; ६०. ३३.फलकम्:/F
(III)--सूर्य; see गा. Vi. V. 1. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GO : (GAU). A wife of sage Pulastya. Vaiśravaṇa was born of her. The son left his father and went to Brahmā. (Śloka 12, Chapter 274, Vana Parva).


_______________________________
*5th word in right half of page 292 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Go (a), ‘ox’ or ‘cow.’[१] These were among the chief sources of wealth to the Vedic Indian, and are repeatedly referred to from the Rigveda onwards.[२] The milk (Kṣīra) was either drunk fresh or made into butter (Ghṛta) or curds (Dadhi), or was mixed with Soma or used for cooking with grain (Kṣīraudana). The cows were milked thrice a day, early (prātar-doha), in the forenoon (Saṃgava), and in the evening (sāyaṃ-doha).[३] Thrice a day they were driven out to graze, according to the Taittirīya Brāhmaṇa[४] (prātaḥ, saṃgave, sāyam). The first milking was productive, the last two scanty.[३] According to the Aitareya Brāhmaṇa,[५] among the Bharatas the herds in the evening are in the Goṣṭha, at midday in the Saṃgavīnī. This passage Sāyaṇa expands by saying that the herds go home to the Śālā, or house for animals, at night so far as they consist of animals giving milk, while the others stayed out in the Goṣṭha, or open pasturage; but both were together in the cattle-shed during the heat of the day. The time before the Saṃgava, when the cows were grazing freely on the pastureland, was called Svasara.[६] When the cows were out feeding they were separated from the calves, which were, however, allowed to join them at the Saṃgava,[७] and sometimes in the evening.[८]

While grazing the cattle were under the care of a herdsman (Gopā, Gopāla) armed with a goad,[९] but they were liable to all sorts of dangers, such as being lost, falling into pits, breaking limbs,[१०] and being stolen. The marking of the ears of cattle was repeatedly adopted, no doubt, to indicate ownership.[११]

Large herds of cattle were well-known, as is shown by the Dānastutis, or ‘praises of gifts,’ in the Rigveda,[१२] even when allowances are made for the exaggeration of priestly gratitude. The importance attached to the possession of cattle is shown[१३] by the numerous passages in which the gods are asked to prosper them, and by the repeated prayers[१४] for wealth in kine. Hence, too, forays for cattle (Gaviṣṭi) were well known; the Bharata host is called the ‘horde desiring cows’ (gavyan grāmaḥ) in the Rigveda;[१५] and a verbal root gup,[१६] ‘to protect,’ was evolved as early as the Rigveda from the denominative go-pāya, ‘to guard cows.’ The Vedic poets[१७] do not hesitate to compare their songs with the lowing of cows, or to liken the choir of the singing Apsarases to cows.[१८]

The cattle of the Vedic period were of many colours: red (rohita), light (śukra), dappled (pṛśni), even black (kṛṣṇa).[१९] Zimmer[२०] sees a reference to cows with blazes on the face in one passage of the Rigveda,[२१] but this is uncertain.

Oxen were regularly used for ploughing or for drawing wagons (anaḍvāh), in which case they were, it seems, usually castrated.[२२] Cows were not properly used for drawing carts, hough they at times did so.[२३] The flesh of both cows and bulls was sometimes eaten (Māmsa). Cattle were certainly the objects of individual ownership, and they formed one of the standards of exchange and valuation (see Kraya).

(b) The term Go is often applied to express the products of the cow. It frequently means the milk,[२४] but rarely the flesh[२५] of the animal. In many passages it designates leather used as the material of various objects, as a bowstring,[२६] or a sling,[२७] or thongs to fasten part of the chariot,[२८] or reins,[२९] or the lash of a whip.[३०] See also Carman, with which Go is sometimes synonymous.[३१]

(c) Gāvaḥ means the stars of heaven in two passages of the Rigveda,[३२] according to Roth.[३३]

  1. i. 83, 1;
    135, 8;
    ii. 23, 18, etc.;
    gāva ukṣaṇaḥ, i. 168, 2;
    Av. iii. 11, 8;
    Vājasaṇeyi Saṃhitā, xxi. 20;
    gāvo dhenavaḥ, Rv. i. 173. 1;
    vi. 45. 28;
    x. 95, 6;
    Vājasaneyi Saṃhitā, xxi. 19. etc.
  2. The five sacrificial animals are man, goat, sheep, ox, horse, Sāṅkhāyana Śrauta Sūtra, ix. 23, 4;
    Śatapatha Brāhmaṇa, ii. 4, 3, 13;
    iii. 1, 2, 13;
    iv. 5, 5, 10;
    xiv. 1, 1, 32.
  3. ३.० ३.१ Taittirīya Saṃhitā, vii. 5, 3, 1.
  4. i. 4, 9, 2. The exact sense of this notice is obscure. Strictly speaking the cows were driven out from the cattleshed in the morning, spent the heat of the day in the Saṃgavinī, were then driven out during the evening to graze, and finally came or were driven home, as is often mentioned: Rv. i. 66, 5;
    149, 4;
    Vājasaneyi Saṃhitā, xv. 41.
  5. iii. 18, 14.
  6. Rv. ii. 2, 2;
    34, 8;
    v. 62, 2;
    viii. 88, 1;
    ix. 94, 2. The going of the cows to their pasture in the morning is often referred to--e.g., Rv. i. 25, 16;
    x. 97, 8.
  7. Rv. ii. 2, 2;
    viii. 88, 1;
    Taittirīya Brāhmaṇa, ii. 1, 1, 3;
    Śankara on Chāndogya Upaniṣad, ii. 9, 4;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 12, 4;
    Nārāyaṇa on Āśvalāyana Śrauta Sūtra, iii. 12, 2.
  8. Gobhila Gṛhya Sūtra, iii. 8, 7;
    Rv. ii. 2, 2. See Geldner, Vedische Studien, 2, 111-114.
  9. Pavīravān, Rv. x. 60, 3, is probably so meant. The usual name was Aṣṭrā, the significant mark of a Vaiśya. Cf. Rv. vii. 33, 6.
  10. Rv. i. 120, 8;
    vi. 54, 5-7. Also Pūṣan was the special deity expected to guard cattle, and hence is called anaṣṭapaśu, ‘losing no kine.’ See Rv. x. 17, 2. and Macdonell, Vedic Mythology, p. 36.
  11. Rv. vi. 28, 3;
    Maitrāyaṇī Saṃhitā, iv. 2, 9, and cf. Aṣṭakarṇī and Svadhiti.
  12. Rv. viii. 5, 37, etc. Cf. Pañcaviṃśa Brāhmaṇa, xvii. 14, 2;
    Aitareya Brāhmaṇa, viii. 21. 23;
    Śatapatha Brāhmaṇa, xiii. 5, 4, 8 et seq.
  13. Rv. i. 43, 2;
    162, 22;
    v. 4, 11;
    ix. 9, 9, etc.;
    Av. i. 31, 4;
    ii. 26, 4;
    v. 29, 2;
    vi. 68, 3;
    viii. 7, 11;
    x. 1, 17. 29;
    xi. 2, 9. 21, etc.;
    Taittirīya Saṃhitā, iii. 2, 3, 1;
    v. 5, 5, 1;
    vi. 5, 10, 1;
    Vājasaneyi Saṃhitā, iii. 59.
  14. Rv. i. 83, 1;
    iv. 32, 17;
    v. 4, 11;
    viii. 89, 2, etc.
  15. iii. 33, 11.
  16. Rv. vii. 103, 9;
    Av. x. 9, 7, 8;
    xix. 27, 9. 10. Cf. Macdonell, Vedic Grammar, p. 358, n. 13
  17. Rv. vii. 32, 22;
    viii. 95, 1;
    106, 1;
    ix. 12, 2, etc.
  18. Rv. x. 95, 6. It is, however, uncertain whether the names of Apsarases are meant in this passage. Cf. Ludwig, Translation of the Rigveda, 5, 517.
  19. Rv. i. 62, 9. Various other colours are mentioned in the lists of animals at the Aśvamedha, or human sacrifice, in the Yajurveda, but apparently as exceptional.
  20. Altindisches Leben, 226.
  21. i. 87, 1. It is also rendered as ‘the heavens with stars.’
  22. Av. iii. 9, 2;
    vi. 138, 2;
    Taittirīya Saṃhitā, i. 8. 9, 1;
    Weber, Indische Studien, 13, 151, n. See Mahāniraṣṭa.
  23. Śatapatha Brāhmaṇa, v. 2, 4, 13.
  24. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1b_ve1_891 इत्यस्य आधारः अज्ञातः
  25. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx2b_ve1_891 इत्यस्य आधारः अज्ञातः
  26. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx3b_ve1_891 इत्यस्य आधारः अज्ञातः
  27. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx4b_ve1_891 इत्यस्य आधारः अज्ञातः
  28. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx5b_ve1_891 इत्यस्य आधारः अज्ञातः
  29. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx6b_ve1_891 इत्यस्य आधारः अज्ञातः
  30. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx7b_ve1_891 इत्यस्य आधारः अज्ञातः
  31. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx8b_ve1_891 इत्यस्य आधारः अज्ञातः
  32. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1c_ve1_891 इत्यस्य आधारः अज्ञातः
  33. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx2c_ve1_891 इत्यस्य आधारः अज्ञातः
"https://sa.wiktionary.org/w/index.php?title=गो&oldid=499357" इत्यस्माद् प्रतिप्राप्तम्