प्रातर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातर् अव्य।

प्रभातम्

समानार्थक:प्रगे,प्रातर्

3।4।19।2।3

पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने। सायं साये प्रगे प्रातः प्रभाते निकषान्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातर्¦ अव्य॰ प्र + अत--अरु।

१ प्रभाते अमरः
“प्रातःकालोमुहूर्त्तां स्त्रीनि” ति स्मृत्युक्ते

२ सूर्य्योदयावधिबिहूर्त्तकाले च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातर्¦ Ind. Morning, dawn. E. प्र initial, अत् to go, अरु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातर् [prātar], ind.

At day-break, at dawn, early in the morning.

Early on the morrow, the next or tomorrow morning. -Comp. -अनुवाकः the hymn with which the प्रातःसवन begins; one of the Vedic Anuvākas in the Soma-yāga; प्रातरनुवाकं जाग्रदुपासीत Kāty. ŚS.; पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिर्गायति Ch. Up.2.24.3. -अह्नः the early part of the day, forenoon. -आशः, -भोजनम् morning meal, breakfast; अन्यथा प्रातराशाय कुर्याम त्वामलं वयम् Bk. 8.98; मृगान् पञ्चशतं चैव प्रातराशं ददामि ते Mb.3.267.13.-आशिन् m. one who has breakfasted or taken his morning meal. -कर्मन् n., -कार्यम्, -कृत्यम् (प्रातःकर्म &c.) a morning ceremony; a morning duty or rite (worship, prayer &c.). -कालः (प्रातःकालः) morning time. -गेयः a bard whose duty it is to wake the king or any great personage in the morning with appropriate songs. -चन्द्रः (प्रातश्चन्द्रः) the moon in the morning. ˚द्युति a. pale. -त्रिवर्गा (प्रातस्त्रिवर्गा) the river Ganges. -दिनम् forenoon. -दोहः morning milk. -प्रहरः (प्रातःप्रहरः) the first watch of the day. -भोक्तृ m. a crow. -भोजनम् morning meal, breakfast.

संध्या (प्रातःसंध्या) the morning twilight.

the morning devotions or Sandhyā adoration of a Brāhmaṇa.-समयः (प्रातःसमयः) morning-time, day-break. -सवः, -सवनम् (प्रातःसवः &c.) the morning libation ofSoma. -स्नानम् (प्रातःस्नानम्) morning ablution. -होम morning sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातर् ind. (fr. 1. प्र; प्रातर्Un2. v , 59 )in the early morning. at daybreak , at dawn RV. etc. ( प्रातः प्रातह्, every morning , Das3. )

प्रातर् ind. next morning. to-morrow AV. etc.

प्रातर् ind. Morning personified as a son of पुष्पार्णand प्रभाBhP. [ cf. Gk. ? ; Germ. fruo , frh.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prātar as a denotation of time signifies the ‘early morning’ in the Rigveda[१] and later.[२] Cf. Ahan.

  1. i. 125, 1;
    ii. 18, 1;
    iii. 41, 2;
    52, 1;
    iv. 35, 7;
    v. 76, 3, etc.
  2. Av. iv. 11, 12;
    vi. 128, 2;
    vii. 101, 1;
    xi. 2, 16;
    Kāṭhaka Saṃhitā, xxxii. 7;
    Aitareya Brāhmaṇa, ii. 31;
    iii. 22. 44;
    iv. 20;
    Śatapatha Brāhmaṇa, xi. 5, 1, 12;
    Chāndogya Upaniṣad, v. 11, 7, etc.
"https://sa.wiktionary.org/w/index.php?title=प्रातर्&oldid=474021" इत्यस्माद् प्रतिप्राप्तम्