गौपायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौपायन m. pl. the descendants of गो-प(or गौपTa1n2d2yaBr. Sch. ) Ta1n2d2yaBr. xiii Pravar. vi , 1 ( गोप्)

गौपायन m. (authors of RV. x , 57-60 ) RAnukr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an एकार्षेय. M. २००. 3. [page१-559+ २७]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gaupāyana (‘descendant of Gopa’). The Gaupāyanas appear in the legend of Asamāti, Kirāta, and Ākuli, which is first met with in the Brāhmaṇas.[१]

  1. Pañcaviṃśa Brāhmaṇa, xiii. 12, 5;
    Jaiminīva Brāhmaṇa, iii. 167 (Journal of the American Oriental Society, 18, 41);
    Sāṭyāyanaka in Sāyaṇa on Rv. x. 57 (Max Müller's edition, 4^2, c et seq.);
    Bṛhaddevatā, vii. 83 et seq., with Macdonell's notes.
"https://sa.wiktionary.org/w/index.php?title=गौपायन&oldid=473371" इत्यस्माद् प्रतिप्राप्तम्