ग्रन्थः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

ग्रन्थः -पुल्लिम्गम्,नामपदम्

पर्यायपदानि[सम्पाद्यताम्]

पुस्तिका (स्त्री)

अनुवादा:[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थः, पुं, (ग्रन्थ ग दर्भे + भावे घञ् ।) गुम्फः । ग्रन्थना । धनम् । (ग्रथ्यते विरच्यते इति । ग्रन्थ + कर्म्मणि घञ् ।) शास्त्रम् । (यथा, महा- भारते । १ । १ । ८० । “ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ॥”) द्वात्रिंशद्वर्णनिर्म्मितिः । अनुष्टुप्छन्दःश्लोकः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रन्थः [granthḥ], [ग्रन्थ् संदर्भे भावे घञ्]

Binding, stringing together (fig. also).

A work, treatise, composition, literary production, book; ग्रन्थारम्भे, ग्रन्थकृत्, ग्रन्थसमाप्ति &c.

Wealth, property.

A verse consisting of 32 syllables, written in the Anuṣṭubh metre. -Comp. -कर्तृ,m. -कारः -कृत् m. a writer, an author; ग्रन्थारम्भे समुचितेष्टदे- वतां ग्रन्थकृत्परामृशति K. P.1.

कुटी, कूटी a library.

a studio. -विस्तरः, विस्तारः voluminousness, diffuse style; Bṛi S.1.2. -संधिः a section or chapter of a work; (for the several names by which sections, or chapters of works in Sanskṛit, are called, see under अध्याय).

"https://sa.wiktionary.org/w/index.php?title=ग्रन्थः&oldid=506680" इत्यस्माद् प्रतिप्राप्तम्