पुस्तिका

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

पुस्तिका - नपुंसकलिङ्गनामपदम्

अर्थः[सम्पाद्यताम्]

  • पुस्तकं नाम ग्रन्थः, पत्रं, पत्रिका।
  • उदाहरणं - सुन्दरकाण्डं वाल्मीकि रामायणग्नन्थे अस्ति।
  • प्रमाणपत्रं, पतिज्ञापत्रं, कुतज्ञतापत्रं, परिचयपत्रं इत्यादि।

पर्यायपदानि[सम्पाद्यताम्]

पुस्तकम् (स्त्री)

आङ्ग्लभाषा[सम्पाद्यताम्]

  • पुस्तिका - पुस्तिका.

अनुवादा:[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=पुस्तिका&oldid=501024" इत्यस्माद् प्रतिप्राप्तम्