ग्रहः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

ग्रहः
  • ग्रहः, अम्बरचारिन्, खचरः, खगः, गगनाध्वगा, गगनगः, गगनेचरः, खभः, खेचरः, विहगः, व्योमचरः।


नाम[सम्पाद्यताम्]

  • ग्रहः नाम ज्योतिसः, सितारः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • नवग्रहः।
  • सूर्यः, चन्द्रः, मङ्गलः, बुधः, बृहस्पतिः, शुक्रः, शनिः, राहुः, केतुः, वारुणः, पीतग्रहः इति एकादश ग्रहः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहः, पुं, (गृह्णाति गतिविशेषानिति । यद्वा, गृह्णाति फलदातृत्वेन जीवानिति । ग्रह् + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे अच् ।) सूर्य्यादिनव । यथा । रविसोममङ्गल- बुधबृहस्पतिशुक्रशनिराहुकेतवः । (यदुक्तम्, -- “सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति नव ग्रहाः ॥” “लोकानद्रीन् स्वरान् धातून् मुनीन् द्बीपान् ग्रहानपि । समिधः सप्त सङ्ख्याताः सप्तजिह्वा हविर्भुजः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहः [grahḥ], [ग्रह्-अच्]

Seizing, grasping, laying hold of, seizure, रुरुधुः कचग्रहैः R.19.31.

A grip, grasp, hold; विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः Mb.3.157.11; कर्कटक- ग्रहात् Pt.1.26.

Taking, receiving, accepting; receipt.

Stealing, robbing; अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे Ms.9.277; so गोग्रहः.

Booty, spoil.

Eclipse; see ग्रहण.

A planet, (sometimes more particularly 'Rāhu'; वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत् Mb.1.24.7.) (the planets are nine: सूर्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहा नव ॥); नक्षत्रताराग्रहसंकुलापि (रात्रिः) R.6.22;3.13;12.28; गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ Bh.1.17.

Mentioning; utterance, repeating (as of a name) नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः Ms.8.271; Amaru.85.

A shark, crocodile.

An imp in general.

A particular class of evil demons supposed to seize upon children and produce convulsions &c. cf. Mb. Crit. ed. 3.219.26; कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् Bhāg.7.4.38.

Apprehension, perception; ज्योतिश्चक्षुर्गुणग्रहः. ...... श्रोत्रं गुणग्रहः Bhāg.2.1.21-22.

An organ or instrument of apprehension; Bṛi. Up.3.2.1.

Tenacity, perseverance, persistence; नृणां स्वत्वग्रहो यतः Bhāg.7.14.11.

Purpose, design.

Favour, patronage.

The place of a planet in the fixed zodiac.

The number 'nine'.

Any state of mind which proceeds from magical influences.

A house.

A spoonful, ladleful; ग्रहान्त्सोमस्य मिमते द्वादश Rv.1.114.5.

A ladle or vessel; चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु Ms.5.116.

The middle of a bow.

A movable point in the heavens.

Keeping back, obstructing.

Taking away, depriving; प्राण˚ Pt.1.295.

Preparation for war; ग्रहो$वग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेये$पि तत् त्रिषु । Nm.

A guest (अतिथि); यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते Mb.13.1.6.

Imprisoning, imprisonment; Mb.13.136.11. -Comp. -अग्रेसरः the moon; Dk.8.1. -अधीन a. subject to planetary influence. -अवमर्दनः an epithet of Rāhu. (-नम्) friction of the planets. -अधीशः the sun. -आधारः, -आश्रयः polar star (as the fixed centre of the planets).

आमयः epilepsy.

demoniacal possession.-आलुञ्चनम् pouncing on one's prey, tearing it to pieces; श्येनो ग्रहालुञ्चने Mk.3.2. -आवर्तः horoscope.-ईशः the sun. -एकत्वन्यायः the rule according to which the gender and number of उद्देशपद is not necessarily combined along with the action laid down in the विधेयपद. This is discussed by जैमिनि and शबर at MS. III.1.13-15 (opp. of अरुणान्याय or पश्वेकत्वन्याय).-कल्लोलः an epithet of Rāhu. -कुण्डलिका the mutual relation of planets and prophecy derived from it.-गणितम् the astronomical part of a ज्योतिःशास्त्र. -गतिः the motion of the planets. -ग्रामणी the sun. -चिन्तकः an astrologer. -दशा the aspect of a planet, the time during which it continues to exercise its influence.-देवता the deity that presides over a planet.

नायकः the sun.

an epithet of Saturn. -निग्रहौ (du.) reward and punishment.

नेमिः the moon.

the section of the moon's course between the asterisms मूल and मृगशीर्ष.

पतिः the sun.

the moon; तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव Mb.12.118.15.

पीडनम्, पीडा oppression caused by a planet.

an eclipse; शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91; H.1.51; Pt.2.19.-पुषः the sun. -भक्तिः f. division of countries &c. with respect to the presiding planets.

भोजनः oblation offered to the planets.

a horse. -मण्डलम्, -ली the circle of the planets. -यज्ञः, -यागः worship or sacrifice offered to the planets. -युतिः, -योगः conjunction of planets. -युद्ध opposition of planets.

राजः the sun.

the moon.

Jupiter. -लाघवम् N. of an astronomical work of the 16th century. -वर्षः the planetary year. -विप्रः an astrologer. -शान्तिः f. propitiation of planets by sacrifices &c. -शृङ्गाटकम् triangular position of the planets with reference to one another. -सङ्गमः conjunction of planets. -स्वरः the Ist note of a musical piece.

"https://sa.wiktionary.org/w/index.php?title=ग्रहः&oldid=508290" इत्यस्माद् प्रतिप्राप्तम्