ग्राह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहः, पुं, (गृह्यते इति । ग्रह ञ उपादाने + भावे घञ् ।) ग्रहणम् । (गृह्णातीति । ग्रह + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति व्यव- स्थापितविभाषया णः ।) जलजन्तुविशेषः । हाङ्गर इति भाषा ॥ जलहस्ती इति केचित् ॥ तत्- पर्य्यायः । अवहारः २ । इत्यमरभरतौ ॥ (यथा, महाभारते । १ । २१ । ५ । “भीषणैर्विकृतैरन्यैर्घोरै र्ज्जलचरैस्तथा । उग्रैर्नित्यमनाधृष्यं कूर्म्मग्राहसमाकुलम् ॥”) शिशुकः । इति राजनिर्घण्टः ॥ (आग्रहः । यथा, गीतायाम् । १७ । १९ । “मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ॥” “मूढग्राहेणाविवेककृतेन दुराग्रहेण ।” इति श्रीधरस्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह पुं।

ग्राहः

समानार्थक:ग्राह,अवहार

1।10।21।2।1

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

ग्राह पुं।

ग्राहणम्

समानार्थक:ग्रह,ग्राह

3।2।8।1।2

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह¦ पु॰ ग्रह--जलचरे ण। (हां गोर) ख्याते जलचरभेदेअमरः
“सन्निमज्जज्जगदिदं गम्भीरे कालमागरे। जरा-मृत्युमहाग्राहे न कश्चिदवबुध्यते” भा॰ शा॰

२८ अ॰।
“जग्राहाजगरो ग्राहोभुजयोरुभयीर्बलात्” भा॰ व॰

१७

८ अ॰
“कृच्छ्राद् ग्राहाद्विमुच्यते” मनुः। भावे घञ्।

२ ज्ञाने

३ आग्रहे निर्बन्धेच।
“मूढग्राहेणात्मनोयत्पीडया क्रियते तपः” गीता।
“मूढग्राहेण अविवेककृतेनदुराग्राहेण” श्रीधरः।

४ आदाने हस्तव्यापारे

५ स्वीकारेजलचरभिन्नेऽपि कर्त्तरि वेदे ण।

६ ग्रहीतरि त्रि॰
“अध्वर्य्युं यजमानं वा ग्राहो विन्दति” शत॰ ब्रा॰

३ ।

५ ।

३ ।

२५ । कस्मिंश्चित् कर्मणि उपपदे अण्। तत्तत्कर्मग्राहके
“पार्ष्णिग्राहस्तु पृष्ठतः” अमरः।
“ऋक्थग्राह ऋणं दाय्यः” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह¦ m. (-हः)
1. Taking, either by seizure or acceptance.
2. A shark; according to some, the Gangetic alligator, (Lacerta Gangetica;) according to others, the water elephant, (the hippopotamus.)
3. Any large fish or marine animal. E. ग्रह् to take, affix घञ् or ण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह [grāha], a. (-ही f.) [ग्रह् भावे घञ्] Seizing, clutching; taking, holding, receiving &c.

हः Seizing, grasping; हस्तग्राहं तु तं मत्वा Rām.7.34.2.

A crocodile, shark; रागग्राहवती Bh.3.45.

A prisoner.

Accepting.

Understanding, knowledge.

Persistence, importunity; तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम् Rām.2.35.18.

Determination, resolve; मूढग्राहेणात्मनो यत्पीडया क्रियते तपः Bg. 17.19.

A disease.

Any large fish or marine animal; जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् Mb.3.178.28; Ki.13.24.

Morbid affection, disease.

Beginning, undertaking.

The handle (of a sword &c.).

Paralysis. -ही A female crocodile.

ग्राहम् [grāham], ind. (At the end of comp.) Taking, seizing; बन्दिग्राहं गृहीता V.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह mf( ई)n. ( Pa1n2. 3-1 , 143 ) ifc. seizing , holding , catching , receiving Ya1jn5. ii , 51 R. iv , 41 , 38

ग्राह mf( ई)n. taking (a wife) Ya1jn5. ii , 51 (See. कर्ण-, गिल-, धनुर्-, पाणि-, पार्ष्णि-, वन्दि-, व्याल-, हस्त-)

ग्राह m. a rapacious animal living in fresh or sea water , any large fish or marine animal (crocodile , shark , serpent , Gangetic alligator , water elephant , or hippopotamus) Mn. vi , 78 MBh. etc. ( ifc. f( आ). , iv , 2017 ; xvi R. ii )

ग्राह m. a prisoner L.

ग्राह m. the handle (of a sword etc. ) Gal.

ग्राह m. seizure , grasping , laying hold of Pan5cat. i , 10 , 1 ( v.l. for ग्रह)

ग्राह m. morbid affection , disease S3Br. iii

ग्राह m. paralysis (of the thigh , ऊरु-ग्राहAV. xi , 9 , 12 [ उर्MSS. ] MBh. v , 2024 and vi , 5680 )

ग्राह m. " mentioning "See. नाम-

ग्राह m. fiction , whim Bhag. xvii , 19

ग्राह m. conception , notion of (in comp. ) Vajracch. 6 and 9

ग्राह हक, etc. See. ग्रह्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grāha, ‘the seizer,’ is the name of a disease in the Śatapatha Brāhmaṇa.[१] In the Atharvaveda[२] it perhaps means ‘paralysis’ of the thigh.[३]

  1. iii. 5, 3, 25;
    6, 1, 25.
  2. xi. 9, 12.
  3. If the reading of the commentary ūru-grāhaiḥ be adopted;
    but Whitney, Translation of the Atharvaveda, 653, retaining the reading of the text urugrāhaiḥ, renders the compound as an adjective, ‘wide-gripping.’ Cf. Bloomfield, Hymns of the Atharvaveda, 635.
"https://sa.wiktionary.org/w/index.php?title=ग्राह&oldid=499413" इत्यस्माद् प्रतिप्राप्तम्