ग्राहि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहिः [grāhiḥ], 1 A female evil spirit; ग्राहिर्जग्राह यदि वैतदेनम् Rv. 1.161.1.

A swoon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहि f. a female spirit seizing men (and causing death and diseases , swoon , fainting fit) RV. x , 161 , 1 AV. (Sleep is described as her son , xvi , 5 , 1) .

ग्राहि in comp. for हिन्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grāhi, ‘the seizer,’ appears in the Rigveda[१] and the Atharvaveda[२] as a female demon of disease. Her son is sleep (svapna).[३]

  1. x. 161, 1.
  2. ii. 9, 1;
    10, 6. 8;
    vi. 112, 1;
    113, 1;
    viii. 2, 12;
    3, 18;
    xvi. 7, 1;
    8, 1;
    xix. 45, 5.
  3. xvi. 5, 1;
    or perhaps ‘dream’ is meant.

    Cf. Weber, Indische Studien, 13, 154.
"https://sa.wiktionary.org/w/index.php?title=ग्राहि&oldid=473381" इत्यस्माद् प्रतिप्राप्तम्