ग्लौ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लौः, पुं, (ग्लायति ग्लानिं प्राप्नोति कृष्णपक्षे इति भावः । ग्लै + “ग्लानुदिभ्यां डौः ।” उणां । २ । ६४ । इति डौः ।) चन्द्रः । (यथा, अथर्व्व- वेदसंहितायाम् । ६ । ८३ । ३ । “ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥”) कर्परः । इत्यमरः । १ । ३ । १४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लौ पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।14।2।4

विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः। अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लौ¦ पु॰
“ग्लानुभ्यां डौः” उणा॰ ग्लै--डौ।

१ चन्द्रे तस्य प्रतिमासंकृष्णपक्षे हीयमानत्वात्तथात्वम् तन्नामनामके

२ कर्पूरे चअमरः।
“लग्नेट् कविर्ग्लौश्च रिपौ मृतौ ग्लौर्लग्नेट्सुराराश्च मदे च सर्व्वे” मूहु॰ चि॰।

३ हृदयनाभ्याञ्च
“ग्लौभिर्गुल्मान् हिराभि स्रवन्तीः” यजु॰

२५ ।

८ ।
“ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः” वेददी॰। इति वाचस्पत्ये गकारादि शब्दार्थनिरूपणम्। [Page2778-a+ 35] घ

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लौ¦ m. (-ग्लौः)
1. The moon.
2. Camphor. E. ग्ला to be weary, Unadi affix डा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लौ [glau], m.

The moon.

Camphor.

The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लौ m. ( ग्लैUn2. )a round lump , wen-like excrescence AV. vi , 83 , 3

ग्लौ m. the moon L.

ग्लौ m. camphor W.

ग्लौ m. the earth L.

ग्लौ m. pl. ( आवस्)lumps or parts of flesh of the sacrificial victim (certain arteries or vessels of the heart Sch. ) VS. xxv , 8 = MaitrS. iii , 15 , 7 AitBr. i , 25.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Glau occurs in the Atharvaveda[१] and in the Aitareya Brāhmaṇa[२] as the name of some symptom of a disease, probably, as Bloomfield[३] thinks, ‘boils.’ In the one passage of the Vājasaneyi Saṃhita,[४] where it is found the sense is obscure, some part of the sacrificial victim being perhaps meant.[५]

Cf. Galunta.

  1. vi. 83, 3.
  2. i. 25.
  3. Proceedings of the American Oriental Society, October, 1887, xv.;
    Hymns of the Atharvaveda, 17, 503;
    Whitney, Translation of the Atharvaveda, 343.
  4. xxv. 8;
    Maitrāyaṇī Saṃhitā, iii. 15, 7.
  5. St. Petersburg Dictionary, s.v.;
    Ludwig, Translation of the Rigveda, 3, 500, takes glau as ‘owl.’
"https://sa.wiktionary.org/w/index.php?title=ग्लौ&oldid=473385" इत्यस्माद् प्रतिप्राप्तम्