घोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषम्, क्ली, (घोषति शब्दायते इति । घुष विशब्दने + अच् ।) कांस्यम् । इति राजनिर्घण्टः ॥

घोषः, पुं, (घोषन्ति शब्दायन्ते गावो यस्मिन् । घुषिर् विशब्दने + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) आभीरपल्ली । (यथा, रघुः । १ । ४५ । “हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥” घोषति शब्दायते इति । घुष + कर्त्तरि अच् ।) गोपालः । (घुष + भावे घञ् ।) ध्वनिः । (यथा, मनुः । ७ । २२५ । “तत्र भुक्त्वा पुनः किञ्चित् तूर्य्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥”) घोषकलता । कांस्यम् । मेघशब्दः । इति मेदिनी । षे । ११ ॥ मशकः । इति त्रिकाण्ड- शेषः ॥ (वर्णोच्चारणवाह्यप्रयत्नविशेषः । यदुक्तं शिक्षायाम् । २० । “संवृतं मात्रिकं ज्ञेयं विवृतं तु द्बिमात्रिकम् । घोषा वा संवृताः सर्व्वे अघोषा विवृताः स्मृताः ॥”) कायस्थादीनां पद्धतिविशेषः । (यथा, कुलदीपि- कायाम् । “वसुवंशे च मुख्यौ द्वौ नाम्ना लक्षणपूषणौ । घोषेषु च समाख्यातश्चतुर्भुजमहाकृती ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोष पुं।

गोपग्रामः

समानार्थक:घोष,आभीरपल्ली

2।2।20।2।1

ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे। घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥

स्वामी : गोपालः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

घोष पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

3।3।226।3।2

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

घोष पुं।

गवां_स्थानम्

समानार्थक:गोष्ठ,गोस्थानक,व्रज,घोष

3।3।226।3।2

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोष¦ पु॰ घुष--आधारे थञ्।

१ आभीरपल्ल्यां तस्यां गोभि-र्नादात् तथात्वम् कर्त्तरि अच।

२ गोपाले

३ कांस्ये न॰मेदि॰

४ मशके त्रिका॰। भाव घञ्।

५ ध्वनौ

६ मेथ-शब्दे
“खयां वमः खयः + कूपौ विसर्गः शरएवच। एते{??}सानुप्रदाना अघोपाश्चं विवृण्वते। कण्ठ-मन्थे तु घोषाः स्युः” शिक्षोक्ते

७ वर्णोच्चारणबाह्यप्र-यत्रमेदै।

८ थोषलतायाम् स्त्री शबदार्थचि॰
“न चवृन्दावने कार्य्यो गवां घोषः कदाचन” हरिवं॰

३३

८१ श्लो॰शब्दे
“द्युमन्तं घोषं विजयाय कृण्महे” ऋ॰

१० ।

८४ ।

४ । [Page2803-b+ 38]
“तत्र भुक्त्वा पुनःकिञ्चित् तुर्य्यघीषैः प्रहर्षितः” मनुः। गोपे
“हैयङ्गवोनमादाय घोषवृद्धानुपस्थितान्” रघुः। धूमा॰ वुञ्। घौषक आभीरपल्लीभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोष¦ m. (-षः)
1. A station of herdsmen.
2. A herdsman.
3. A creeping plant, commonly called by the same name G'hosha, and bearing white or yellow flowers, (Luffa pentandra and acutangula.)
4. Bellmetal, tutenague, &c.
5. Low thunder or the muttering of clouds.
6. Sound.
7. A proclamation.
8. A gnat, a musqui to
9. A term proper for the name of a Kayastha. f. (-षा) A kind of fennel, (Anethum sowa:) see मधुरिका। E. घुषि to shine, to sound, &c. affix. आधारे घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषः [ghōṣḥ], [घुष्-भावे घञ्]

Noise, tumult, cry or sound in general; स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् Bg.1.19; so रथ˚, तूर्य˚, शङ्ख˚ &c.

The thundering of clouds; स्निग्ध गम्भीरघोषम् Me.64 (v.l.).

Proclamation.

Rumour, report; दुःशासुरागादिति घोष आसीत् Rv.1. 33.1.

A herdsman; see घोषवृद्ध below.

A hamlet, station of cowherds; Bhāg.5.5.3; विहार- भूमेरभिघोषमुत्सुकाः Ki.4.31; गङ्गायां घोषः K. P.2; घोषादा- नीय Mk.7.

(In gram.) The soft sound heard in the articulation of the soft consonants; Rv. Pr.13.5.

A Kāyastha (one of the writer class).

A vowel.

A gnat, mosquito.

An epithet of Śiva.

Recitation, the sound of prayers; सदसि निबिडचैत्यब्हह्मघोषैः पुरस्तात् Mk.1.12.

An ornament that makes a tinkling sound. घोषप्रघोषरुचिरम् Bhāg.1.8.22. -षम् Bell-metal. -Comp. -यात्रा walk or procession to the stations of the herdsmen. ˚पर्वन् N. of chapters 236-257 of the वनपर्व in Mb. -वर्णः a. sonant letter. -वृद्धः an elder at a station of herdsmen; हैयङ्गवीनमादाय घोषवृद्धानुप- स्थितान् R.1.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोष m. indistinct noise , tumult , confused cries of a multitude , battle-cry , cries of victory , cries of woe or distress , any cry or sound , roar of animals RV. AV. etc.

घोष m. the sound of a drum , of a conch-shell , of the सोमstones , of a carriage , etc. RV. AV. etc.

घोष m. the whizzing or whir of a bow-string([ TBr. ii ]) , crackling of fire([ MBh. ix , 1334 ]) , singing in the ear([ S3Br. xiv ])

घोष m. the roaring of a storm , of thunder , of water , etc. RV. AV. Sus3r. Megh.

घोष m. the sound of the recital of prayers MBh. R. Mr2icch. x , 12

घोष m. the sound of words spoken at a distance S3Br. ix

घोष m. rumour , report (also personified Ka1tyS3r. Sch. ) RV. x , 33 , 1

घोष m. a proclamation SaddhP. iv

घोष m. a sound (of speech) ChUp. Sus3r.

घोष m. the soft sound heard in the articulation of the sonant consonants( ग्, घ्, ज्, झ्, ड्, ढ्, द्, ध्, ब्, भ्, ङ्, ञ्, ण्, न्, म्, य्, र्, ल्, व्, ह्) , the vowels , and अनुस्वारwhich with the यमs of the first 10 of the soft consonants make up altogether 40 sounds(See. अ-घ्) RPra1t. xiii , 5 f. APra1t. Sch. Pa1n2. 1-1 , 9 Sch.

घोष m. an ornament that makes a tinkling sound BhP. x , 8 , 22

घोष m. a station of herdsmen MBh. Hariv. R. etc. ( ifc. See. Pa1n2. 6-2 , 85 )

घोष m. ( pl. )the inhabitants of a station of herdsmen MBh. iv , 1152

घोष m. a particular form of a temple Hcat. ii , 1 , 389

घोष m. a musquito L.

घोष m. Luffa foetida or a similar plant L.

घोष m. N. of शिवMBh. xii , 10386

घोष m. N. of a man( Sa1y. ) RV. i , 120 , 5

घोष m. of an असुरKa1t2h. xxv , 8

घोष m. of a prince of the काण्वdynasty BhP. xii , 1 , 16

घोष m. of a son of दक्ष's daughter लम्बाHariv. 148 and 12480

घोष m. of an अर्हत्Buddh.

घोष m. a common N. for a काय-स्थor one of the writer caste W.

घोष m. pl. ( g. धूमा-दि)N. of a people or country VarBr2S. xiv , 2

घोष mn. brass , bell-metal L.

घोष षक, etc. See. 1. घुष्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Pulinda and father of Vajramitra; a शुन्ग king; ruled for three years. भा. XII. 1. १७. Br. III. ७४. १५३.
(II)--a son of लम्बा (लन्घा-वि। प्।) and Dharma. Br. III. 3. ३३; M. 5. १८; २०३. 8. वा. ६६. ३३; ८०. ३१. Vi. I. १५. १०७.
(III)--a small village hamlet. Br. III. ६९. ४०; ७०. १०. वा. ९४. ४०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghoṣa. See Ghoṣā.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=घोष&oldid=499464" इत्यस्माद् प्रतिप्राप्तम्