चरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरितम्, क्ली, (चर + भावे क्तः ।) चरित्रम् । इति शब्दरत्नावली ॥ (यथा, भागवते । १० । १ । १ । “कथितो वंशविस्तारो भवता सोमसूर्य्ययोः । राज्ञाञ्चोभयवंश्यानां चरितं परमाद्भुतम् ॥”) तद्द्बिविधं यथा, उज्ज्वलनीलमणौ । “अनुभावाश्च लीला चेत्युच्यते चरितं द्विधा । अनुभावा अलङ्काराख्याः उद्भास्वराख्याः वाचिकाख्याश्च । लीला स्याच्चारुविक्रीडा रास- कन्दुकखेलाद्या चारुक्रीडा प्रकीर्त्तिता । ताण्डवं वेणुवादन गोदोहः पर्व्वतोद्धारो गोहूतिर्गमना- दिका ॥” (यथा, गीतगोविन्दे । १ । २ । “वाग्देवताचरितचित्रितचित्तसद्मा ॥” वाच्यलिङ्गे तु । चर + कर्म्मणिक्तः । कृतम् । आच- रितम् । यथा, रामायणे । १ । ३ । १ । “श्रुत्वा पूर्ब्बं काव्यबीजं देवर्षेर्नारदादृषिः । लोकादन्विष्य भूयश्च चरितं चरितव्रतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित¦ त्रि॰ चर--कर्म्मणि क्त।

१ अनुष्ठिते। भावे क्त।

२ चरित्रे

३ स्वभावे।
“सर्वं खलस्य चरितं मशकः करीति” हितो॰
“उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते”। उत्तररामच॰। वीरचरितम्। चण्डीशब्दे प्रथमादिचरि-तादि बहुकृत्वः उदा॰।
“वाग्देवताचरितचित्रितचित्तसद्मा” गीत्तगो॰ कर्म्मणि क्त।

४ गते

५ प्राप्ते

६ ज्ञाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित¦ mfn. (-तः-ता-तं) Gone, gone to, attained. n. (-तं) Fixed institute, proper or peculiar observance: see चरण।
2. Story, adventures.
3. Practice, behaviour.
4. Nature. E. चर् to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित [carita], p. p. [चर् कर्मणि क्त]

Wandered or roamed over, gone.

Performed, practised.

Attained.

Known.

Offered; Ś.4.21.

Acted, behaved; Ś.5.16.

तम् Going, moving, course.

Acting, doing, practice, behaviour, acts, deeds; उदारचरितानाम् H.1.7; सर्वं खलस्य चरितं मशकः करोति 1.81.

Life, biography, adventures, history उत्तरं रामचरितं तत्प्रणीतं प्रयुज्यते U.1.2; दिवौकसस्त्वच्चरितं लिखन्ति Ś.7.5; so दशकुमारचरितम् &c.

Nature.

Fixed law, due or proper observance. -Comp. -अर्थ a.

that has accomplished its end or desired object, successful; राम- रावणयोर्युद्धं चरितार्थमिवाभवत् R.12.87; चरितार्थैव भारती 1. 36; Ki.13.62. राज्ञां तु चरितार्थता दुःखोत्तरा एव Ś.5; चरि- तार्थत्वात् प्रधानविनिवृत्तेः Sāṅ. K.68.

satisfied, contented.

effected, accomplished.

significant, true to its sense; Ku.2.17.

appropriate, fit; Ku.4.45. ˚ता the attainment of the desired object; Ś.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित mfn. gone , gone to , attained W.

चरित mfn. " practised " , in comp.

चरित mfn. espied , ascertained (by a spy , चर) R. vi , 6 , 16 and 7 , 21

चरित n. going , moving , course AV. iii , 15 , 4 ; ix , 1 , 3 Gobh. iii Sus3r.

चरित n. motion (of asterisms) Su1ryas.

चरित mfn. acting , doing , practice , behaviour , acts , deeds , adventures RV. i , 90 , 2 MBh. R. VarBr2S. etc. ( ifc. f( आ). Gi1t. ix , 1 )

चरित n. fixed institute , proper or peculiar observance W. (See. उत्तर-राम-, दुश्-, सच्-, सह-, सु-).

चरित etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=चरित&oldid=499530" इत्यस्माद् प्रतिप्राप्तम्