चूर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण, क पेषे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) षष्ठस्वरी । पेषश्चूर्णीकरणम् । क, चूर्णयति शिला । इति दुर्गादासः ॥

चूर्णम्, क्ली, (चूर्ण्यते पिष्यते यत् । चूर्ण + कर्म्मणि घञ् ।) सम्पेषणेन जातरजः । तस्य लक्षणं यथा, -- “अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् । तत् स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता ॥ चूर्णे गुडः समो देयः शर्करा द्विगुणा मता । चूर्णेषु भर्ज्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् ॥ लिहेच्चूर्णं द्रवैः सर्व्वैर्घृताद्यैर्द्विगुणोन्मितैः । पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः ॥ चूर्णावलेहगुटिका कल्कानामनुपानकम् । पित्तवातकफातङ्के त्रिष्वेकपलमाहरेत् ॥” इति भावप्रकाशः ॥ * ॥ चूर्णौषधस्य पूर्णवीर्य्यं पक्षत्रयपर्य्यन्तं तिष्ठति । इति वैद्यकपरिभाषा ॥ (“कर्षश्चूर्णस्य कल्कस्य गुडिकानाञ्च सर्व्वशः । द्रवशुक्त्या स लेढव्यः पातव्यश्च चतुर्द्रवः ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) आवीर इति ख्यातम् । (यथा, मेघदूते । ७० । “अर्च्चिस्तुङ्गानभिमुखगतान् प्राप्य रत्नप्रदीपान् ह्नीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ॥”) पटरसाक्षोद इत्यन्ये । इति भरतः ॥ गन्ध- गु~ डा इति ख्यातम् । इति सारसुन्दरी ॥ तत्- पर्य्यायः । वासयोगः २ । इत्यमरः । २ । ६ । १३४ ॥ वासयुक्तिः ३ । इति मेदिनी । ने, १२ ॥ गन्ध- युक्तिः ४ । इति भूरिप्रयोगः ॥ पटयुक्तिः ५ । इति शब्दरत्नावली ॥ (कुङ्कुमादिरजः । यथा, रघुः । ४ । ५४ । “अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥”)

चूर्णः, पुं, (चूर्ण्यते सम्पिष्यते इति । चूर्ण + कर्म्मणि घञ् ।) सम्पेषणेन जातरजः । चूर इति गु~डा इति फाकि इति च भाषा ॥ तत्- पर्य्यायः । क्षोदः २ । इत्यमरः । २ । ८ । ९९ ॥ चूर्णम् ३ रजः ४ । इति भावप्रकाशः ॥ (यथा, महाभारते । ६ । ११८ । ३ । “कन्याश्चन्दनचूर्णैश्च लाजैर्म्माल्यैश्च सर्व्वशः । अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥”) धूलिः । क्षारविशेषः । इति मेदिनी । ने, १२ ॥ चूण इति भाषा ॥ (यथा, -- “पर्णानि शीर्णवर्णानि सीदन्त्याकर्णलोचने ! । चूर्णमानीयतां तूर्णं पूर्णचन्द्रनिभानने ! ॥”) शेषस्य गुणः । वातश्लेष्ममेदोनाशित्वम् ॥ शङ्ख- चूर्णस्य गुणाः । कटुत्वम् । क्षारत्वम् । उष्ण- त्वम् । कृमिनाशित्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण नपुं।

पटवासादिक्षोदचूर्णाः

समानार्थक:चूर्ण,वासयोग

2।6।134।1।1

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु। संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

चूर्ण नपुं।

पिष्टस्य_रजः

समानार्थक:चूर्ण,क्षोद

2।8।99।1।1

चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले। पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण¦ r. 1st cl. (चूर्णयति-ते)
1. To contract, to shrink, to close as an eye, to wink.
2. Throw, to send or direct.
3. To grind or pound. E. चुरा-उभ-सक-सेट् |

चूर्ण¦ mn. (-र्णः-र्णं)
1. Powder, any pulverulent or minute division of substance.
2. Chalk, lime.
3. Aromatic powder, pounded Sandal, &c.
4. Pounded camphor. f. (-र्णी)
1. A Cowri, the shell used as a coin.
2. Selection of an unanswerable argument.
3. A river in Bengal.
4. The red powder scattered at the Holi festival.
5. Dust: see चूर्णि E. चूर्ण् to pound, &c. affix. कर्मणि अच् | भावे अच् पेषणे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्णः [cūrṇḥ] र्णम् [rṇam], र्णम् [चूर्ण् कर्मणि अच्]

Powder.

Flour.

Dust; तत्राश्मचूर्णान्यपतन् पावकप्रकरा इव Rām.1.171.3.

Aromatic powder, pounded sandal, camphor &c.; भवति विफलप्रेरणा चूर्णमुष्टिः Me.68.

र्णः Chalk.

Lime.

Pounding. -Comp. -कारः a limeburner. -कुन्तलः a curl, curly hair; समं केरलकान्तानां चूर्णकुन्तलवल्लिभिः Vikr.4.2.

खण्डः, ण्डम् gravel, pebble.

lime-stone nodule.-पदम् a peculiar exercise, walking backwards and forwards. -पारदः vermilion. -मुष्टिः f. a handful of perfume or powder. -योगः perfumed powder. -राजः It is the king of powders containing eight parts of 'asafoetida' and twentyseven parts 'bdellium'; Mātaṅga. L.11.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्ण mfn. ( चर्व्)minute , VarBr2S. lxxxi , 6

चूर्ण m. ([ MBh. VarBr2S. ]) n. powder flour , aromatic powder , pounded sandal S3a1n3kbS3r. Ka1tyS3r. Kaus3. MBh. etc. ( ifc. Pa1n2. 6-2 , 134 )

चूर्ण m. chalk , lime VarBr2S. xxvii , 36 Prab. ii , 17 Sch.

चूर्ण m. N. of a man Vi1rac. xv , xxviii

चूर्ण n. rice mixed with sesam Ya1jn5. i , 303

चूर्ण n. a kind of easy prose Va1m. i , 3 , 25

चूर्ण n. dividing a word by separating double consonant for obtaining a different sense (in a riddle , etc. ) , iv , 1 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cūrṇa appears to denote an aromatic powder in the phrase cūrṇa-hasta, used of the Apsarases in the Kauṣītaki Upaniṣad (i. 4).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चूर्ण&oldid=499587" इत्यस्माद् प्रतिप्राप्तम्