हस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तम्, क्ली, (हस + तन् ।) चर्म्मप्रसेविका । इति केचित् ॥

हस्तः, पुं, (हसति विकशतीति । हस + “हसि- मृग्रिण्वामीति ।” उणा० ३ । ८६ । इति तन् ।) शरीरावयवविशेषः । स च कर्म्मे- न्द्रियः । हात इति भाषा । ततपर्य्यायः । पाणिः २ समः ३ शयः ४ । इत्यमरमाला ॥ पञ्चशाखः ५ । इत्यमरः ॥ करः ६ भुजः ७ । इति जटाधर ॥ कुलिः ८ भुजादलः ९ । इति शब्दरत्नावली ॥ “हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः । अधिभूतञ्च कर्म्माणि शुक्रस्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ हस्तस्य शुभाशुभलक्षणं बाहुशब्दे द्रष्टव्यम् ॥ * ॥ विस्तृतकरप्रकोष्ठः । इत्यमरः । २ । ६ । ६८ ॥ स च चतुर्व्विंशत्यङ्गुलपरिमाणम् । इति भरतः ॥ यथा, -- “यवानां तण्डुलैरेकमङ्गलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतुर्विंशतिभिरङ्गुलैः ॥” इति तिथ्यादितत्त्वधृतकालिकापुराणम् ॥ अपि च । “यवोदरैरङ्गुलमष्टसंख्यै- र्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् ॥” इति लीलावती ॥ * ॥ हस्तमात्रदत्तस्नेहादिद्रव्यभक्षणनिषेधो यथा, “हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च । दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते तु किल्वि- षम् ॥ तस्मादन्तरितं कृत्वा पर्णेनाथ तृणेन वा । प्रदद्यात् न तु हस्तेन नायसेन कदाचन ॥” इति श्राद्धतत्त्वधृतवशिष्ठवचनम् ॥ * ॥ एकहस्तदत्तद्रव्यभोजननिषेधो यथा, -- “एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत् ।” इति तद्धृतादिपुराणवचनम् ॥ * ॥ हस्तिशुण्डः । यथा, रामायणे । २ । २३ । ४ । “अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः ॥”) हस्तानक्षत्रम् । (यथा, मार्कण्डेये । ३३ । ११ । “प्रयाति श्रेष्ठतां सत्यं हस्ते श्राद्धप्रदो नरः ॥”) केशात् परे तत्समूहवाचकः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त पुं।

विस्तृतकरः

समानार्थक:हस्त

2।6।86।1।1

प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया। स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना॥

पदार्थ-विभागः : अवयवः

हस्त पुं।

केशात्कलापार्थः

समानार्थक:पाश,पक्ष,हस्त

2।6।98।2।3

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : आभरणम्

हस्त पुं।

हस्तः

समानार्थक:पञ्चशाख,शय,पाणि,हस्त,कर

3।3।59।1।1

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ। यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥

अवयव : करबहिर्भागः,अङ्गुष्ठसमीपाङ्गुली,अङ्गुली,प्रथमाङ्गुली,तर्जनी,मध्याङ्गुली,कनिष्ठिकासमीपवर्त्यङ्गुली,कनिष्ठाङ्गुली,वामदक्षिणपाण्यौ_मिलितविस्तृताङ्गुली,विस्तृतकरः,मुद्रिताङ्गुली

 : तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः, मध्यमासहिताङ्गुष्ठविस्तृतहस्तः, अनामिकासहिताङ्गुष्ठविस्तृतहस्तः, कनिष्ठासहिताङ्गुष्टविस्तृतः, विस्तृताङ्गुलपाणिः, अञ्जलिः, बद्धमुष्टिहस्तः, कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

हस्त पुं।

नक्षत्रनाम

समानार्थक:हस्त

3।3।59।1।1

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ। यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त¦ पु॰ हस--तन् न इट्।

१ देहावयवभेदे (हात) अमरः।

२ चतुर्विंशत्यङ्गुलपरिमाणे
“यबोदरैरङ्गुलमष्टसंख्यैर्हस्तो-ऽङ्गुलैः षड्गुणितैश्चतुर्भिः” लीला॰।

३ हस्तिशुण्डे च।

४ अश्विन्यादिषु त्रयोदशे नक्षत्रे पुंस्त्री॰ मेदि॰ अश्लेषा-शब्दे पृ॰ दृश्यम्।
“जाह्नवी हस्तयोगे” इतिपुराणम्।
“पुष्या हस्ता तथा स्रातिः” ज्यो॰। केश-वाचकात् परः।

५ समूहे। केशहस्तः।
“हस्तदत्ताश्च ये स्नेहा लवर्णव्यञ्जनानि च। दातारंनोपतिष्ठन्ते भोक्ता भुङ्क्ते तु किल्विषम्। तस्मादन्तरितंकृत्वा पर्णेनाथ तृणेन वा। प्रदद्यात् न तु हस्तेननायसेन कदाचन” श्र॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त¦ m. (-स्तः)
1. The hand.
2. An elephant's trunk.
3. The thirteenth lunar asterism, designated by a hand, and containing five stars.
4. A cubit measured by the hand and arm, or from the elbow to the tip of the middle finger, (equal to about eighteen inches.)
5. (In prosody,) An anapæst.
6. Possession, (figuratively.)
7. Hand- writing, signature.
8. Abundance, mass; (in this sense it is used only at the end of compounds and implies “excellence,” “abundance,” &c., as केशहस्त means, “A head of hair,” or “Abundance of hair,” &c.) n. (-स्तं) A bellows. f. (-स्ता) The thirteenth lunar asterism. E. हस् to laugh, Una4di aff. तन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तः [hastḥ], [हस्-तन् न इट् Uṇ.3.86]

The hand; हस्तं गत 'fallen in the hand or possession of'; गौतमीहस्ते विसर्जयि- ष्यामि Ś.3 'I shall send it by Gautamī'; so हस्ते पतिता; हस्तसंनिहितां कुरु &c.; शंभुना दत्तहस्ता Me.62 'leaning on Śambhu's hand'; हस्ते-कृ

(हस्तेकृत्य-कृत्वा) 'to take or seize by the hand, take hold of the hand, take in hand, take possession of'; Prov.:हस्तकङ्कणं किं दर्पणे प्रेक्ष्यते Karpūr. 'sight requires no mirror'.

The truck of an elephant; Ku.1.36; अथवा हस्तिहस्तचञ्चलानि पुरुषभाग्यानि भवन्ति Avimārakam 2.

N. of the 13th lunar mansion consisting of five stars.

The fore-arm, cubit, a measure of length (equal to 24 aṅgulas or about 18 inches, being the distance between the elbow and the tip of the middle finger).

Hand-writing, signature; धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् Y.1.319; स्वहस्त- कालसंपन्नं शासनम् 1.32 'bearing date and signature'; धार्यतामयं प्रियायाः स्वहस्तः V.2 'the autograph of my beloved'; 2.2.

(Hence fig.) Proof, indication; Mu.3.

Help, assistance, support; वात्या खेदं कृशाङ्ग्याः सुचिरमवयवैर्दत्तहस्ता करोति Ve.2.21.

A mass, quantity, abundance (of hair), in comp. with केश, कच &c.; पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् Ak.; रतिविगलितबन्धे केशहस्ते सुकेश्याः सति कुसुमसनाथे किं करोत्यषे वहीं V.4.22.

स्तम् A pair of leather-bellows.

Skill (in using the hand); कलासु कौशलमक्षभूमिहस्तादिषु Dk. 2.2. -Comp. -अक्षरम् one's own hand or signature, one's own sign-manual. -अग्रम् the finger (being the extremity of the hand). -अङ्गुलिः f. any finger of the hand. -अभ्यासः contact with the hand. -अवलम्बः, आलम्बनम् support of the hand; दत्तहस्तावलम्बे प्रारम्भे Ratn.1.8 'being aided or helped on'. -आमलकम् 'the fruit of the myrobalan held in the hand', a phrase used to denote that which can be clearly and easily seen or understood; cf. करतलामलकफलवदखिलं जगदालोकयताम् K.43.

आवापः a finger-guard (ज्याघातवारणम्); V.5; Ś.6.

a hand-fetter; व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च । हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥ Mb.12.181.5.

कमलम् a lotus carried in the hand.

a lotus-like hand. -कौशलम् manual dexterity. -क्रिया manual work or performance, handicraft. -गत, -गामिन् a. come to hand, fallen into one's possession, obtained, secured; त्वं प्रार्थ्यसे हस्तगता ममैभिः R.7.67;8.1. -ग्राहः taking by the hand. -चापल्यम् = हस्तकौशलम् q. v.

तलम् the palm of the hand.

the tip of an elephant's trunk. -तालः striking the palms together, clapping the hands. -तुला 'hand-balance', weighing in the hand; हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति Pt.2.83. -दक्षिणa.

situated on the right hand.

Right, correct.-दोषः a slip of the hand. -धारणम्, -वारणम् warding off a blow (with the hand). -पादम् the hands and feet; न मे हस्तपादं प्रसरति Ś.4. -पुच्छम् the hand below the wrist. -पृष्ठम् the back of the hand. -प्रद a. supporting, helping. -प्राप्त, -वर्तिन्, -स्थ, -स्थित a.

held in the hand.

gained, secured. -प्राप्य a. easily accessible to the hand; that can be reached with the hand; हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः Me.77. -बिम्बम् perfuming the body with unguents. -भ्रष्ट a. escaped.-मणिः a jewel worn on the wrist. -रोधम् ind. in the hands; हस्तरोधं दधद् धनुः Bk.5.32.

लाघवम् manual readiness or skill.

a sleight of the hand, legerdemain.-लेखः Sketching practice before producing an object of art, hand-drawing; अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः N.7.72; हस्तलेखमसृजत् खलु जन्मस्थानरेणुकमसौ भवदर्थम् ibid.21.69. -वापः = हस्तक्षेपः shooting (arrows) with the hand; यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः सुवाससः संमतो हस्तवापः Mb. 5.23.22. -वाम a. situated on the left (or wrong) hand. -विन्यासः position of the hands. -संवाहनम् rubbing or shampooing with the hands; संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्युरुः सरसकदलीगर्भगौरश्चलत्वम् Me.98.-सिद्धिः f.

manual labour, doing with the hands.

hire, wages. -सूत्रम् a bracelet or thread-string worn on the wrist; धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्त- सूत्रम् Ku.7.25. -स्वस्तिकः crossing the hands; स्तनविनि- हितहस्तस्वस्तिकाभिर्वधूभिः Māl.4.1. -हार्य a. manifest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त m. ( ifc. f( आ). , of unknown derivation) the hand( ifc. = " holding in or by the hand " ; हस्तेकृ[as two words] , " to take into the hand " , " get possession of " ; haste- कृ[as a comp. ] , " to take by the hand , marry " ; शत्रु-हस्तंगम्, " to fall into the hand of the enemy ") RV. etc.

हस्त m. an elephant's trunk( ifc. = " holding with the trunk ") AitBr. MBh. etc.

हस्त m. the fore-arm (a measure of length from the elbow to the tip of the middle finger , = 24 अङ्गुलs or about 18 inches) VarBr2S. Ra1jat. etc.

हस्त m. the position of the hand(= हस्त-विन्यास) VPra1t.

हस्त m. hand-writing Ya1jn5. Vikr.

हस्त m. the 11th (13th) lunar asterism (represented by a hand and containing five stars , identified by some with part of the constellation Corvus) AV. etc.

हस्त m. a species of tree L.

हस्त m. (in prosody) an anapest Col.

हस्त m. quantity , abundance , mass( ifc. after words signifying " hair " ; See. केश-ह्)

हस्त m. N. of a guardian of the सोमSa1y.

हस्त m. of a son of वसुदेवBhP.

हस्त m. of another man Ra1jat.

हस्त n. a pair of leather bellows L.

हस्त mfn. born under the नक्षत्रहस्त, Pa1n2. 4-3,34 [ cf. , accord. to some Gk. ?]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Rocana and Vasudeva. भा. IX. २४. ४९.
(II)--a son of सावर्ण Manu I. Br. IV. 1. ६४.
(III)--a measurement of २४ angulas. वा. 8. १०२, १०५; १०१. १२३.
(IV)--a son of हर्यश्व and father of Sumanas. Vi. IV. 3. १९-20.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hasta : m.: Name of a constellation, also called Sāvitra (1. 125. 30).


A. Description: Consisting of five stars (pañcatāra) 1. 125. 30.


B. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by observing fast and giving a gift under the Hasta constellation of a chariot to which four elephants were yoked, one obtained the highest worlds where all pious wishes were fulfilled (haste hastirathaṁ dattvā caturyuktam upoṣitaḥ/prāpnoti paramā¤l lokān puṇyakāmasamanvitān) 13. 63. 16;

(2) Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Hasta one obtained the desired fruit (hastena phalabhāg bhavet) 13. 89. 6 (Nī. on Bom. Ed. 13. 89. 6: phalabhāk iṣṭārthabhāk).


C. Simile: Droṇa standing in the arena with the five Pāṇḍava brothers appeared like the Moon in conjunction with the constellation Sāvitra (Hasta) consisting of five stars (pañcatāreṇa saṁyuktaḥ sāvitreṇeva candramāḥ) 1. 125. 30 (Nī. on Bom. Ed. 1. 135. 30: sāvitreṇa hastanakṣatreṇa).

ADDENDA AND CORRIGENDA Section 1.3 (Names of Literary Works etc.)

p. 177. 2. 16 after 5. 108. 14); add: Brahmadeva told sage Āṅgirasa and others (14. 35. 16-21) that oṁkāra was the beginning of all the Vedas (oṁkāraḥ sarvavedānām (ādiḥ) 14. 44. 5;

p. 177. 2. 13 (from below) read 1. 7. 13; and add: oṁkāra (personified) came to the sacrifice of Mahādeva who had assumed the form of Varuṇa and remained in his eye (oṁkāraś cāvasan netre) 13. 85. 5.

p. 194. 1. 28 after 1. 56. 1, 30, 32 add: 1. 57. 106 (yair ākhyānam idaṁ tatam). Section 1. 4 (Names of Divisions of Time etc.)

p. 229. 1. 12 before ‘by bathing…’ add: Aṅgāraka appears as the 25th name among the 108 names of Sūrya taught by Dhaumya to Yudhiṣṭhira 3. 3. 19; (in the list of a thousand names of Śiva occurs grahapati 13. 17. 37; it seems to mean Rāhu; however, Nī. on Bom. Ed. 13. 17. 38 interprets the word as Mars: grahāṇāṁ patiḥ krūratvāt maṁgalaḥ);

p. 230. 1 at the end of the entry Anurādhā add: [See Maitra ]

p. 230. 2 after Abhijita^2 add the following entry:


_______________________________
*1st word in left half of page p282_mci (+offset) in original book.

previous page p281_mci .......... next page p283_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hasta : m.: Name of a constellation, also called Sāvitra (1. 125. 30).


A. Description: Consisting of five stars (pañcatāra) 1. 125. 30.


B. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by observing fast and giving a gift under the Hasta constellation of a chariot to which four elephants were yoked, one obtained the highest worlds where all pious wishes were fulfilled (haste hastirathaṁ dattvā caturyuktam upoṣitaḥ/prāpnoti paramā¤l lokān puṇyakāmasamanvitān) 13. 63. 16;

(2) Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Hasta one obtained the desired fruit (hastena phalabhāg bhavet) 13. 89. 6 (Nī. on Bom. Ed. 13. 89. 6: phalabhāk iṣṭārthabhāk).


C. Simile: Droṇa standing in the arena with the five Pāṇḍava brothers appeared like the Moon in conjunction with the constellation Sāvitra (Hasta) consisting of five stars (pañcatāreṇa saṁyuktaḥ sāvitreṇeva candramāḥ) 1. 125. 30 (Nī. on Bom. Ed. 1. 135. 30: sāvitreṇa hastanakṣatreṇa).

ADDENDA AND CORRIGENDA Section 1.3 (Names of Literary Works etc.)

p. 177. 2. 16 after 5. 108. 14); add: Brahmadeva told sage Āṅgirasa and others (14. 35. 16-21) that oṁkāra was the beginning of all the Vedas (oṁkāraḥ sarvavedānām (ādiḥ) 14. 44. 5;

p. 177. 2. 13 (from below) read 1. 7. 13; and add: oṁkāra (personified) came to the sacrifice of Mahādeva who had assumed the form of Varuṇa and remained in his eye (oṁkāraś cāvasan netre) 13. 85. 5.

p. 194. 1. 28 after 1. 56. 1, 30, 32 add: 1. 57. 106 (yair ākhyānam idaṁ tatam). Section 1. 4 (Names of Divisions of Time etc.)

p. 229. 1. 12 before ‘by bathing…’ add: Aṅgāraka appears as the 25th name among the 108 names of Sūrya taught by Dhaumya to Yudhiṣṭhira 3. 3. 19; (in the list of a thousand names of Śiva occurs grahapati 13. 17. 37; it seems to mean Rāhu; however, Nī. on Bom. Ed. 13. 17. 38 interprets the word as Mars: grahāṇāṁ patiḥ krūratvāt maṁgalaḥ);

p. 230. 1 at the end of the entry Anurādhā add: [See Maitra ]

p. 230. 2 after Abhijita^2 add the following entry:


_______________________________
*1st word in left half of page p282_mci (+offset) in original book.

previous page p281_mci .......... next page p283_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


11. Hasta, ‘hand,’ is made up of the five conspicuous stars () in Corvus, a number which the word itself suggests. According to Geldner,[१] the ‘five bulls’ of the Rigveda are this constellation.

Hasta. See Nakṣatra.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्त पु.
एक चान्द्र भवन का नाम (हस्त नक्षत्र), का.श्रौ.सू. 4.7.3 (‘हस्तो लाभकामस्य’) (आधेय); हाथ, बौ.श्रौ.सू. 6.27। हविर्निर्वपण हस्त 421

  1. Vedische Studien, 3, 177;
    Rv. i. 105, 10. Cf. below, p. 427, n. 156.
"https://sa.wiktionary.org/w/index.php?title=हस्त&oldid=506354" इत्यस्माद् प्रतिप्राप्तम्