छत्र
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
अमरकोशः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छत्र नपुं।
छत्रम्
समानार्थक:छत्र,आतपत्र
2।8।32।1।1
हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्. भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका॥
स्वामी : राजा
सम्बन्धि1 : राजा
वैशिष्ट्य : राजा
: नृपच्छत्रम्
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छत्र¦ n. (-त्रं) A parasol, and umbrella, the Indian ch'hattah. f. (-त्रा)
1. A kind of fennel, (Anethum sowa.)
2. A pungent seed, coriander.
3. A mushroom.
4. Anise. E. छद् to cover, and णिच् and ष्ट्रन् Unadi affixes ह्रस्वश्च; hence the word and its derivatives are also written with a double त, छत्र &c.
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छत्रः [chatrḥ], A mushroom.
त्रम् A parasol, an umbrella; अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; Ms. 7.96.
Concealing the fault of one's teacher. -Comp. -धरः, -धारः the bearer of an umbrella.
धारण carry-
Purana index[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--the seven worlds, white in colour, are one above the other umbrella-like. Br. II. २१. १९; III. ४९. २३; ५५. १५; IV. ३७. ३५.
(II)--the white umbrella as insignia of royalty given to कामेश्वर by विष्णु; lofty as the sky. फलकम्:F1: Br. IV. १५. २३; १७. 1; Vi. II. १३. ९६.फलकम्:/F Kauravas threatened Ugrasena to deprive him of that. फलकम्:F2: Vi. V. ३५. १४.फलकम्:/F
Vedic Rituals Hindi[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छत्र पु.
(न.) (छादयति अनेन) छत्र (छतरी) विद्यार्थी द्वारा धृत वस्तुओं में एक, आप.गृ.सू. 12.11 (समावर्तन); ‘यावन्तोधुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चापरिमितानि’, का.श्रौ.सू. 21.3.6 (पितृमेध)।