जनपदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनपदः, पुं, (जनस्य लोकस्य पदं आश्रयस्थानं यत्र । जनः पदं वस्तु यस्येति वा ।) देशः । (यथा, चाणक्यशतके । ३१ । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥” जनपदनामानि महाभारते भीष्मपर्व्वणि ९ अध्याये कथितानि अतस्तत्रैव विशेषतो द्रष्टव्यानि ॥) जनः । इति मेदिनी । दे, ४८ ॥

"https://sa.wiktionary.org/w/index.php?title=जनपदः&oldid=135295" इत्यस्माद् प्रतिप्राप्तम्