जन्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मन् नपुं।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

1।4।30।1।3

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मन्¦ न॰ जन--भावे मनिन्।

१ उत्पथौ

२ आद्यक्षणसम्बन्धे,

३ गर्भवासतोयोनिद्वारानिःसरणे

४ न्यायाद्युक्ते अपूर्व-देहग्रहणे, अपूर्वदेहादिभिरात्मनः सम्यन्धे ज्योति-षोक्ते

५ जन्मनक्षत्रे, तदवधिके

६ दशमे

७ जनविंशे चनक्षत्रे। तत्र मनुष्याणां जन्मप्रकारस्तु गर्मशब्दे

२५

४८ पृ॰ उक्तप्रायोऽपि अत्र विशेषः कश्चित् प्रदर्श्यते।
“ऋतौ विकाशा भवति योनिः कमलवत् सदा। गर्भाशयस्ततः शुक्रं धत्ते रक्तसमन्वितम्। अन्यत्र काले मुकुला[Page3029-a+ 38] योनिर्भवति योषिताम्। सृष्टं शुक्रमतो योनौनैति गर्भाशयं शनैः। ऋतावपि तु योनिश्चेद्वातपित्त-कफावृता। भवेत्तदा विकाशत्वं नैव तस्यां प्रजायते। ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्। तदाततायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत्। निषेकंमानवं स्त्रीणां वीजं प्राप्तं रजस्यथ। युक्तमात्रोऽपिनरकात् स्वर्गाद्वापि प्रपद्यते। विसर्गकाले शुक्रस्यजीवः कारणसंवृतः। धृत्या प्रविशते योनिं कर्म्मभिःस्वैर्नियोजितः। तच्छुक्ररक्तमेकस्थमेकाहात् पललंभवेत्। पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत्। बुद्बुदः सप्तरात्रेण मांसपेषी भवेत्ततः। द्विसप्ताहा-द्भवेत् पेषी रक्तमांसाचिता दृढा। वीजस्यैवाङ्कुराःपेष्यः पञ्चविंशतिरात्रतः। भवन्ति मासमात्रेणपञ्चधा जायते पुनः। ग्रीवा शिरश्च कण्ठश्च पृष्ठवंशस्तथोदरम्! पाणिपादं तथा पार्श्वं कटिमात्रंतथैव च। मासद्वयेन सर्व्वाणि क्रमशः सम्भवन्ति हि। त्रिभिर्मासैः प्रजायन्ते सर्वाङ्गाङ्कुरसन्मयः। मासैश्च-तुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम्। स्थैर्यं चतुर्थेचाङ्गानां पञ्चमे शोणितोद्भवः। षष्ठे बलस्य वर्णस्य नख-लोम्नाञ्चसम्भवः। दन्तपङ्क्तिस्तथा गुह्यं जायन्ते च नखाःपुनः। कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरेण च। पायुर्मेढ्रमुपस्थञ्च नाभिश्चैवोपजायते। सन्धयो ये चगात्रेषु जायन्ते मासि सप्तमे। मनस्तु चेतनायुक्त्वंनाभीस्नायुसिरास्ततः। सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि। अङ्गप्रत्यङ्गसम्पूर्णः शिरःकेशसम-न्वितः। विभक्तावयवः स्पष्टः पुनमांसाष्टमेन च। नवमे दशमे मासि प्रबलैः सूतिमारुतैः। निः-सार्य्यते वाणैव जन्तुश्छिद्रेण सज्वरः। मनसश्च-ञ्चलत्वेन यदा गर्भस्थिति र्भवेत्। तदा विकृतिरूपेणपापात्मा हि प्रजायते। पुटद्वयं समासाद्य यदावहनि मारुतः। तदा प्रसूते पापिष्ठान् षण्डान्कर्म्मबहिष्कृतान्। मातृरक्तोत्तरा नारी पितुः शुक्रो-त्तरो नरः। उभयोर्वीजसामान्ये जायते वै नपुं-सकम्। विषमायां तिथौ क्षिप्तं कुर्य्याद् वीजन्तुकन्यकाम्। समायां पुरुषं नूनं केचिदाहु-र्मनीषिणः। वामाङ्गेन भवेन्नारी दक्षिणेन पुमान्भवेत्। रक्ताधिक्ये मातृरूपं शुक्राधक्ये तु पैतृकम्। शुक्रशोणितसंघाते वायुना च द्विधा कृते। यमौ[Page3029-b+ 38] स्यातां त्रिधा चेति चतुर्धा बहुधापि वा। ततोहीनाधिकव्यङ्गकुब्जवामनकादयः। जायन्ते सर्प-कुण्डाण्डा विकृतान्याश्च योनयः”।
“गर्भात् कोटिगुणंदुःखं योनियन्त्रनिपीडने। संमूर्च्छा तस्य जठरा-ज्जायमानस्य देहिनः। जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः। प्राजापत्येन वातेन पीड्यमानास्थि-बन्धनः। अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः। क्लेशात् निष्क्रान्तिमायाति जठरान्मातुरातुरः। ततस्तंवैष्णवी माया समास्कन्दति मोहिनी। तया विमोहिता-त्मासौ ज्ञानभ्रंशमवाप्नुयात्। सृष्टमात्रस्य घोरश्च ज्वरःसमुपजायते। तेन ज्वरेण महता महामोहः प्रजा-यते। कण्टकैरिव च्छिन्नाङ्गः क्रकचैरिव दारितः। पूतिव्रणान्निपतितो धरण्यां क्रिमिकी यथा। तृड्बु-भुक्षापरीताङ्गः क्वचित्तिष्ठति वा रटन्। विण्मूत्रभक्ष-णाद्यञ्च गतज्ञानः समाचरेत्। कण्डूयनेऽपि चाशक्तःपरिवर्त्तेऽप्यनीश्वरः। स्नानपानादिकाहारमवाप्नोतिपरेच्छया। अशुचौ संस्तरे सूक्ष्मकीटदंशादिभिस्तथा। भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे। केन बन्धेनबद्धोऽहं कारणं किमकारणम्। किं कार्य्यं किमकार्य्यंवा किं वाच्यं किञ्च नोच्यते। कोऽधर्म्मः कश्च वै धर्म्मंकस्मित् वा वर्त्तते कथम्। किं कर्त्तव्यमकर्त्तव्यं किंवा किं गुणदोषवत्। संमूढस्य स्मृतिभ्रंशः शीघ्रं संजा-यते पुनः। मतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि। रक्तो मूढश्च लोकोयमकार्य्ये सम्प्रवर्त्तते। देही देह” परित्यज्य नेन्द्रस्थानमपीच्छति। तस्मात् कीटोऽपिजन्तूनां सुमूढो जायते भृशम्। न चात्मानं विजानातिन परं न च दैवतम्। न शृणोति परं श्रेयः सति चक्षुषिनेक्षते। बुद्धौ सत्यां न जानाति बोध्यमानो बुधैरपि। संसारे क्लिश्यते तेन रागलोभवशानुगः” सुखबोधः। जन्म च
“जायतेऽस्ति वर्द्धते विपरिणमते अपक्षीयतेंनश्यति” यास्कोक्तेषु षटषु भावविकारेषु आद्यो भाव-विकारः।
“जातस्य हि घ्रुवो मृत्युर्ध्रुवं जन्म मृतस्यच” गीता।
“जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधको बधः। मित्रं परममित्रञ्च त्रिरावृत्त्या पुनः पुनः” ज्यो॰ त॰।
“शाकं दद्यात् त्रिजन्मनि”।
“जन्मर्क्षे गिधनेऽपि च” ज्यो॰ त॰। कर्त्तरि मनिन्

८ जने निरु॰। आधारेमनिन्।

९ जन्मलग्ने

१० {??}नमराशौ च
“जन्मनीत्थंविचिन्त्यवान्”
“जन्मनीचितयुक् शुभैः” नी॰ क॰ ता॰। [Page3030-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मन्¦ n. (-न्म) Birth, production. E. जन् to be born, and मनिन् Unadi affix, or with a final vowel जन्म।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मन् [janman], n. [जन् भावे मनिन्]

Birth; तां जन्मने शैलवधूं प्रपेदे Ku.1.21.

Origin, rise, production, creation; आकरे पद्मरागाणां जन्म काचमणेः कुतः H. Pr.44; Ku.5.6; (at the end of comp.) arising or born from; सरलस्कन्धसंघट्ठजन्मा दवाग्निः Me.53.

Life, existence; पूर्वेष्वपि हि जन्मसु Ms.9.1;5.38; Bg.4.5.

Birthplace.

Nativity.

A father, giver of birth, progenitor; Ś.7.18.

Natal star.

(In astr.) N. of the first mansion or Nakṣatra.

A creature, being.

People.

The people of a household.

Kind, race.

Nature; property, quality.

Custom, manner.

अधिपः an epithet of Śiva.

the regent of a constellation under which a person is born (in astrology); होराजन्माधिपयोर्जन्मर्क्षे वाशुभो राज्ञः Bṛi. S.34.11.

अन्तरम् another life.

the preceding life, former birth; मनो हि जन्मान्तरसंगतिज्ञम् R.7.15.

regeneration.

the other world. -अन्तरीय a. belonging to or done in another life; जन्मान्तरीयैः साम्राज्यं मया प्रापीति चिन्तयन् Rāj. T.6.85. -अन्धः a. born blind. -अष्टमी the eighth day of the dark fortnight of Srāvaṇa, the birth-day of Kṛisna. -आस्पदम् birthplace. -ईशः = 2 जन्माधिप;-कीलः an epithet of Vi&snu. -कुण्डली a diagram in a horoscope in which the positions of different planets at the time of one's birth are marked. -कृत् m. a father.-क्षेत्रम् birth-place. -तिथिः m., f., -दिनम्, -दिवसः birth-day; सुखाय तज्जन्मदिनं बभूव Ku.1.23. -दः a father.-नक्षत्रम्, -भम् the natal star. -नामन् n. the name received on the 12th day after birth. -पः the regent of a planet under which a person is born. -पत्रम्, -पत्रिका a horoscope. -पादपः a family-tree; उत्तराः कुरवो$विक्षंस्तद्भयाज्जन्मपादपान् Rāj. T.4.175.

प्रतिष्ठा a birth-place.

a mother; Ś.6 (between verses 9th and 1th). -भाज्, भृत् m. a creature, living being; मोदन्तां जन्मभाजः सततम् Mk.1.6. -a. one whose life is fruitful; अहो भोजपते यूयं जन्मभाजो नृणामिह Bhāg.1.82. 29. -भाषा a mother-tongue; यत्र स्त्रीणामपि किमपरं जन्मभाषा- वदेव प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च Vikr.18.6.-भूमिः f. birth-place, native country. -योगः a horoscope.-रोगिन् a. sickly from birth. -लग्नम्, -राशिः the sign of the zodiac under which a person is born. -वर्त्मन् n. the vulva. -वसुधा native country; पश्यद्भिर्जन्मवसुधाम् Rāj. T.4.147. -शोधनम् discharging the obligations derived from birth. -साफल्यम् attainment of the ends of existence; एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः Ms.12.93. Pt.1.28.

स्थानम् birth-place, native country, home.

the womb. -हेतुः cause of birth, author of one's being; पितरस्तासां केवलं जन्महेतवः R.1.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्मन् n. birth , production(577105 कृत-जन्मन्mfn. " planted " Kum. v , 60 ), origin( ifc. " born from " e.g. शूद्र. See. ) RV. iii , 26 , 7 ; vii , 33 , 10 AV. VS. etc.

जन्मन् n. existence , life Mn. Bhag. iv , 5 Yogas. ii , 12 ( दृष्टा-दृष्टज्, " present and future life ") , etc. (577106 मacc. ind. through the whole life HParis3. iv , 7 )

जन्मन् n. nativity VarBr2S. i , 10

जन्मन् n. re-birth Sarvad. xi

जन्मन् n. birthplace , home RV. ii , 9 , 3 ; viii , 69 , 3 ; x , 5 , 7 AV. VS.

जन्मन् n. a progenitor , father S3ak. vii , 18

जन्मन् n. natal star VarBr2S. iv , 28

जन्मन् n. (in astrol. ) N. of the 1st lunar mansion , civ

जन्मन् n. a creature , being RV. TBr. ii AitBr. iv , 10

जन्मन् n. people RV. ii , 26 , 3 ; iii , 15 , 2

जन्मन् n. the people of a household , kind , race RV. ( उभयज्sg. , du. and pl. , " both races " i.e. gods and men or [ x , 37 , 11 ] men and animals)

जन्मन् n. nature , quality , i , 70 , 2

जन्मन् n. custom , manner( प्रत्नेन जन्मना, according to ancient custom) , i , 87 , 5 ; ix , 3 , 9 SV. ( v.l. मन्म्RV. ) Hariv. 15718 ( दूत-जन्मना, " like a messenger ")

जन्मन् n. water Naigh. i , 12.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Janman appears to have the sense of ‘relations’ in two passages of the Rigveda,[१] being used collectively in the second of them.

  1. iii. 15, 2;
    ii. 26, 3 (where janena, viśā, janmanā, putraiḥ, is the series).

    Cf. Zimmer, Altindisches Leben, 160, and see Jana and Viś.
"https://sa.wiktionary.org/w/index.php?title=जन्मन्&oldid=473445" इत्यस्माद् प्रतिप्राप्तम्