जर्तिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्तिलः [jartilḥ], Wild sesamum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्तिल/ जर्-तिल m. wild sesamum TS. v , 4 , 3 , 2 S3Br. ix , 1 , 1 , 3 Ka1tyS3r. xviii , 1 , 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jartila, ‘wild sesamum,’ is mentioned in the Taittirīya Saṃhitā (v. 4, 3, 2) as an unsuitable sacrificial offering. In the Śatapatha Brāhmaṇa (ix. 1, 1, 3) sesamum seeds are regarded as combining the qualities of cultivation (viz., edibility) with those of wild growth (because they are produced on unploughed land).
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्तिल पु.
वन्य तिल (तिलकठ), आप.श्रौ.सू. 16.19.13.

"https://sa.wiktionary.org/w/index.php?title=जर्तिल&oldid=478418" इत्यस्माद् प्रतिप्राप्तम्