जान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जान¦ पु॰ जन--भावे घञ् वेदे वृद्धिः।

१ उत्पत्तौ
“को वेद जानमेषाम्”

५ ।

५३ ।

१ ।
“जानमुत्पत्तिम्” भा॰। जनस्ये-दमण्।

२ जनसम्बन्धिनि त्रि॰।
“महते जान-राज्यायेन्द्रस्येन्द्रियाय” यजु॰

९ ।

४० । स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानम् [jānam], Ved. Birth, production, origin; स्थिरं हि जान- मेषां वयो मातुर्निरेतवे Rv.1.37.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जान n. birth , origin , birth place RV. i , 37 , 9 and 95 , 3 ; v , x AV. vii , 76 , 5 S3Br. iii , 2 , 1 , 40.

जान m. (fr. जन) patr. of वृश(= वैजान, " son of विजाना" Sch. ) Ta1n2d2yaBr. xiii , 3 A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāna, ‘descendant of Jana,’ is the patronymic of Vṛśa in the Pañcaviṃśa Brāhmaṇa[१] and apparently in the Śāṭyāyanaka.[२]

  1. xiii. 3, 12.
  2. In Sāyaṇa on Rv. v. 5. Cf. Bṛhaddevatā, v. 14 et seq., with Macdonell's notes;
    Sieg, Die Sagenstoffe des Ṛgveda, 64 et seq.
"https://sa.wiktionary.org/w/index.php?title=जान&oldid=499731" इत्यस्माद् प्रतिप्राप्तम्