जार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जारः, पुं, (जीर्य्यति स्त्रियाः सतीत्वमनेन । जॄ + करणे घञ् ।) उपपतिः । इत्यमरः । २ । ६ । ३५ ॥ (यथा, याज्ञवल्क्ये । २ । ३० । “जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् ॥” जारयति नाशयति इति । जॄ + णिच् + अच् । हन्ता । यथा, ऋग्वेदे । १ । ६६ । ४ । “यमोह जातो यमो जनित्वं जारः कनीनां पतिर्ज्जनीनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जार पुं।

मुख्यादन्यभर्ता

समानार्थक:जार,उपपति

2।6।35।2।5

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जार¦ पु॰ जीर्य्यत्यनेन जॄ--करणे घञ्।

१ उपपतौ अमरः।
“शूद्रो यदर्य्यायै जारी न पोषमनुमन्यते” यजु॰

२३ ।

३१ ।
“जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम्” याज्ञ॰। वा॰ कर्त्तरि घञ्।

२ जारके च।
“स्वसारं जारोअभ्येति पश्चात्” ऋ॰

१० ।

३ ।

३ ।
“जारोजरयिता” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जार¦ m. (-रः) A paramour, a gallant. f. (-री) A drug, a medicament. E. जॄ to grow infirm, करणे घञ् affix of agency, fem. ङीष्; weakening the affection of wives to their husbands, or diminishing the force of disease. जीर्य्यति अनेन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जारः [jārḥ], [जीर्यत्यनेन जॄ करणे घञ्; जरयतीति जारः Nir.]

A paramour, gallant, lover; रथकारः स्वकां भार्यां सजारां शिरसावहत् Pt.4.54.

A confidential friend. -री N. of Durgā. -Comp. -जः, -जन्मन्, -जातः a bastard; न जारजातस्य ललाटशृङ्गम् Udb. -भरा an adulteress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जार mfn. ( जॄ)becoming old RV. x , 106 , 7

जार m. (= जरयितृ, " a consumer " Nir. v , x Pa1n2. 3-3 , 20 Va1rtt. 4 ) a paramour , lover RV. ( अग्निis called " paramour of the dawn " ; also " of the waters " , i , 46 , 4 ; " of his parents " , x , 11 , 6 ; etc. ) VS. TBr. i La1t2y. i , 4 , 4

जार m. a confidential friend RV. x , 7 , 5 , and 42 , 2

जार mfn. a paramour of a , married woman S3Br. xiv La1t2y. i Ya1jn5. etc. ( ifc. f( आ). Ra1jat. vi , 321 Hit. )

जार m. (fr. जर) patr. of वृशRAnukr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāra, ‘lover,’ has no sinister sense in the early texts[१] generally, where the word applies to any lover. But it seems probable that the Jāra at the Puruṣamedha, or human sacrifice,[२] must be regarded as an illegitimate lover; this sense also appears in the Bṛhadāraṇyaka Upaniṣad,[३] and Indra is styled the lover of Ahalyā, wife of Gautama[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जार पु.
यजमान की पत्नी का उपपति (प्रतिप्रस्थाता द्वारा यह पूँछने पर कि ‘तुम्हारे कितने उपपति हैं, के उत्तर में उसके (अर्थात् यजमान-पत्नी के) द्वारा जिसका (उपपति का) नाम एवं अभिज्ञान (पहचान) घोषित किया जाता है, ताकि एक अनर्थ टाला जा सके और यजमान-पत्नी द्वारा खुलासा किये जाने पर उपपति वरुण के पाश में बद्ध होने के लिए मजबूर हो जाता है; यह वरुण-प्रघास का अत्यन्त रोचक भाग है, आप.श्रौ.सू. 8.6.2०-22; ला.श्रौ.सू. 1.3.1; द्रा.श्रौ.सू. 1.3.3; शां.श्रौ.सू. 14.56.1; भा.श्रौ.सू. 8.8.5।

  1. Rv. i. 66, 8;
    117, 18;
    134, 3;
    152, 4;
    ix. 32, 5, etc. The word is often used mythologically, as, e.g., jāra uṣasām, ‘lover of the dawns,’ vii. 9, 1. Cf Zimmer, Altindisches Leben, 308.
  2. Vājasaneyi Saṃhitā, xxx. 9;
    Taittirīya Brāhmaṇa, iii. 4, 4. 1.
  3. vi. 4, 11.
  4. Macdonell, Vedic Mythology, p. 65.
"https://sa.wiktionary.org/w/index.php?title=जार&oldid=478434" इत्यस्माद् प्रतिप्राप्तम्