जैवन्तायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैवन्तायन¦ पुंस्त्री जीवन्तस्य गोत्रापत्यं वा फञ्। जीव-न्तर्षेः गोत्रापत्ये। स च यजुर्वेदमचारकवंशान्तर्गतः। यथाह
“जैवयन्तायनाच्च रैभ्याच्च रैभ्यः” शत॰ ब्रा॰

१४ ।

७ ।

३ ।

२६ पक्षे इञ्। जैवन्ति तत्रार्थे स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैवन्तायन m. ( Pa1n2. 4-1 , 103 )= तिS3Br. xiv , 7 , 3 , 26 Pravar. i , 4 (v.l.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaivantāyana, ‘descendant of Jīvanta,’ is mentioned in the Bṛhadāraṇyaka Upaniṣad[१] as a teacher, with Śaunaka and Raibhya, of Rauhiṇāyana.

  1. iv. 5, 26 (Mādhyaṃdina). The name is recognised by Pāṇini, iv. 1, 103.
"https://sa.wiktionary.org/w/index.php?title=जैवन्तायन&oldid=473485" इत्यस्माद् प्रतिप्राप्तम्