रौहिणायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौहिणायन m. (also pl. ) patr. fr. रोहिणS3Br. Pravar.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rauhiṇāyana (‘descendant of Rauhiṇa’) is the patronymic of Priyavrata in the Śatapatha Brāhmaṇa (x. 3, 5, 14). It is also in the first two Vaṃśas (lists of teachers) in the Mādhyaṃdina recension of the Bṛhadāraṇyaka Upaniṣad (ii. 5, 20; iv. 5, 26) the name of a teacher, a pupil of Śaunaka and others.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=रौहिणायन&oldid=474439" इत्यस्माद् प्रतिप्राप्तम्