ज्ञाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातिः, पुं, जानाति छिद्रं कुलस्थितिञ्च ज्ञातिः नाम्नीति तिक् । इत्यमरटीकायां भरतः ॥ सपि- ण्डादिः । तत्पर्य्यायः । सगोत्रः २ बान्धवः ३ बन्धुः ४ स्वः ५ स्वजनः ६ । इत्यमरः । २ । ६ । ३४ ॥ अंशकः ७ गन्धः ८ दायादः ९ । इति त्रिकाण्ड- शेषः ॥ सकुल्यः १० समानोदकः ११ । इति जटाधरः ॥ स चतुर्व्विधः । सप्तमपुरुषपर्य्यन्तं सपिण्डः । ततस्त्रिपुरुषपर्य्यन्तं सकुल्यः । तत- श्चतुर्थपुरुषपर्य्यन्तं समानोदकः । जन्मनामस्मृति- पर्य्यन्तमपि समानोदकः । ततः परंगोत्रजः । इति शुद्धितत्त्वम् ॥ एषां विशेषस्तत्तच्छब्दे द्रष्टव्यः ॥ * ॥ ज्ञातिद्रोहे दोषो यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । “यानि कानि च पापानि ब्रह्महत्यादिकानि च । ज्ञातिद्रोहस्य पापस्य कलां नार्हन्ति षोडशीम् ॥” (ज्ञायते विद्यतेऽस्मादिति । ज्ञा + अपादाने क्तिन् ।) पिता । इति मेदिनी । ते, २० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाति पुं।

सगोत्रः

समानार्थक:सगोत्र,बान्धव,ज्ञाति,बन्धु,स्व,स्वजन,दायाद

2।6।34।2।3

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाति¦ पु॰ जानाति छिद्रं कुलस्थितिं वा संज्ञायां क्तिच्। ज्ञा--कर्त्तरि करणे वा क्तिच्।

१ पितरि

२ पितृवंश्ये सपि-ण्डसकुल्यसमानोदकमगोत्रजरूपे एकगोत्रोत्पन्ने पितृ-व्यादौ अमरः।
“ज्ञातेभेदो न नः कार्य्यः साक्षी त्वं ममनारद!” हरिवं॰

१२

९ अ॰। ज्ञातिश्च चतुर्विधः
“सप्तमगुरु-षपर्प्यन्तं सपिण्डः। ततस्त्रिपुरुषपर्य्यन्तं सकुल्यः। तत-श्चतुर्थपुरुषपर्य्यन्तं समानोदकः। जन्मनामस्मृतिपर्य्यन्तमपिसमानोदकः। ततः परं सगोत्रजः। ज्ञातिद्रोहे दोष्रोयथा
“यानि कानि च पापानि ब्रह्महत्यादिकानिच। ज्ञातिद्रोहस्य पापस्य कलां मार्हन्ति षोडशीम्।
“भर्वृभ्रातृपितृक्षातिश्वश्रूश्वशुरदेवरैः”।
“ज्ञातिश्रैष्ठ्यंसर्वकामानाप्नोति श्रात्तदः सदा” इति च याज्ञ॰।
“ज्ञा-तिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः” मनुः। ततःपरस्म पुत्रशबदस्य समासे नाद्युदात्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाति¦ m. (-तिः)
1. A father.
2. A kinsman in general.
3. A distant kins- man, one who does not participate in the oblations of food or water offered to deceased ancestors. E. ज्ञा to know, affix कर्त्तरि करणे वा क्तिच्; who is known, an acquaintance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातिः [jñātiḥ], [ज्ञा-क्तिच्]

A paternal relation, a father, brother &c.; agnate relatives collectively.

A kinsman or kindred in general.

A distant kinsman who is not entitled to the oblations offered to deceased ancestors.

A father. -Comp. -कर्मन् n., -कार्यम् the duty of a kinsman. -चेलम् A low-born person; विभिन्न- कर्माशयवाक् कुले नो मा ज्ञातिचेलं भुवि कस्यचिद् भूत् । Bk.12.78.-प्रायः A meal for kinsmen (Mar. जातिभोजन); प्रक्षाल्य हस्ता- वाचम्य ज्ञातिप्रायं प्रकल्पयेत् Ms.3.264. -भावः kin, relationship. -भेदः dissension among relatives. -विद् a. one who has or makes near relatives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाति m. " intimately acquainted "( cf. Goth. kno1di) , a near relation (" paternal relation " L. and Sch. ; cf. सम्-बन्धिन्) , kinsman RV. AV. xii , 5 , 44 TBr. ietc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jñāti (masc.), a word which originally seems to have meant ‘acquaintance,’[१] denotes in the Rigveda[२] and later[३] a ‘relation,’ apparently one who was connected by blood on the father's side, though the passages do not necessarily require the limitation. But this sense follows naturally enough from the patriarchal basis of Vedic society.[४]

  1. Being in all probability derived from jñā, ‘know,’ not from jan, ‘beget,’ as would at first sight seem more likely on account of the sense. Cf. the St. Petersburg Dictionary, s.v.
  2. vii. 55, 5, seems to refer to the members of the joint family sleeping in the paternal house;
    x. 66, 14;
    85, 28 (the kinsmen of the bride are meant);
    117, 9 (perhaps ‘brother and sister’ are meant by jñātī here, but ‘kinsfolk’ will do;
    of. Muir, Sanskrit Texts, 5, 432).
  3. Av. xii. 5, 44 (where Whitney in his Translation renders the word by ‘acquaintances,’ which seems too vague and feeble);
    Taittirīya Brāhmaṇa, i. 6, 5, 2;
    Satapatha Brāhmaṇa, i. 6, 4, 3 (jñātibhyāṃ vā sakhibhyāṃ, vā, ‘where ‘relations’ are contrasted with ‘friends’ or ‘companions’);
    ii. 2, 2, 20;
    5, 2, 20;
    xi. 3, 3, 7, etc.
  4. For the transition from the etymological meaning, cf. , which in Homer designate ‘brother’ and ‘sister’;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=ज्ञाति&oldid=499781" इत्यस्माद् प्रतिप्राप्तम्