ज्येष्ठा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठा, स्त्री, अश्विन्यादिसप्तविशतिनक्षत्रान्तर्गता- ष्टादशनक्षत्रम् । सा तु शूकरदन्ताकृति- तारकत्रितयात्मिका । इति कालिदासः ॥ वलयाकृतिः । अस्या देवता इन्द्रः मिश्रगुणः । इति दीपिका ॥ अत्र जातस्य फलम् । “सत्कीर्त्तिपुत्त्रैर्विविधैः समेतो वित्तान्वितोऽत्यन्तलसत्प्रतापः । श्रेष्टप्रतिष्ठो विकलस्वभावो ज्येष्ठा भवेद्यस्य च जन्मकाले ॥” इति कोष्ठीप्रदीपः ॥ * ॥ (यथा, मार्कण्डेयपुराणे । ३४ । १३ । “कुर्व्वन्तश्चानुराधासु लभन्ते चक्रवर्त्तिताम् । आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥”) गृहगोधिका । इति मेदिनी । ठे, ५ ॥ मध्यमा- ङ्गुलिः । इति हेमचन्द्रः ॥ गङ्गा । इति राज- निर्घण्टः ॥ धीरादिनायिकाभेदः । तस्या लक्षणं यथा । परिणीतत्वे सति भर्त्तुरधिकस्नेहा । इति रसमञ्जरी ॥ * ॥ अलक्ष्मीः । यथा भग- वतीं प्रति महादेववाक्यम् । “मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम् । तस्मिन् प्रमथ्यमाने तु मया देवैश्च भाविनि ! ॥ ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससावृता । उत्पन्ना साब्रवीद्देवान् किं कर्त्तव्यं मयेति वै ॥ तामब्रुवंस्तदा देवीं सर्व्वे देवगणा भृशम् । येषां गृहान्तरे नित्यं कलहं संप्रवर्त्तते ॥ तत्ते स्थानं प्रयच्छामो वासस्तत्र शुभानने ! । यस्य गेहे कपालास्थिभस्मकेशादिचिह्नितम् ॥ परुषं भाषते नित्यं वदन्त्यनृतवादिनः । सन्ध्याकाले च ये पापाः स्वपन्ति मलचेतसः ॥ तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी । कपालकेशभस्मास्थितुषाङ्गाराणि यत्र तु ॥ तत्र ते सततं स्थानं भविष्यति न संशयः । अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्म्मतिः ॥ तं भजस्व सदा देवि ! कलुषेणावृता भृशम् । तृणाङ्गारकपालाश्मवालुकायसचर्म्मभिः ॥ दन्तधावनकर्त्तारो भविष्यन्ति नराधमाः । रमस्व कलिना देवि ! तेषां वेश्मसु नित्यशः ॥ तिलपिष्ठञ्च नक्तञ्च कालिङ्गशिग्रुगृञ्जनम् । छत्राकं विड्वराहञ्च विल्वकोषातकीफलम् ॥ अलावुश्रीफलं ये वै खादयन्ति नराधमाः । तेषां गृहे तव स्थानं देवि ! दारिद्र्यदे ! सदा ॥ इत्यादिश्य सुराः सर्व्वे ते ज्येष्ठां कलिवल्लभाम् । पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः ॥” इति पाद्मे उत्तरखण्डम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठा f. ( g. अजा-दि)the 16th (or accord. to modern reckoning 18th) lunar mansion (sacred to इन्द्र) AV. xix , 7 , 3 ( parox. ) TBr. iii , 1 , 2 Pa1rGr2. MBh. etc. (also pl. )

ज्येष्ठा f. the eldest wife Mn. ix , 122 and 124

ज्येष्ठा f. a preferred wife L.

ज्येष्ठा f. the 8th year in the Jupiter cycle of 12 years VarBr2S. viii , 10

ज्येष्ठा f. the middle finger L.

ज्येष्ठा f. a kind of stringed instrument

ज्येष्ठा f. misfortune (personified as the elder sister of लक्ष्मी, PadmaP. v ; See. ष्ठ-लक्ष्मी) BhP. i , 17 , 32

ज्येष्ठा f. N. of a शक्तिHcat. i , 8 , 404

ज्येष्ठा f. गङ्गाL.

ज्येष्ठा f. of ष्ठSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--constellation on the left shoulder of शिशु- मार; फलकम्:F1:  भा. V. २३. 6. वा. ६६. ५०.फलकम्:/F श्राद्ध performed that day gives one overlordship. फलकम्:F2:  Br. III. १८. 9.फलकम्:/F
(II)--an evil spirit. भा. X. 6. २८; Br. IV. १९. ७३.
(III)--a mind-born mother. M. १७९. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyeṣṭhā  : f.: Name of a constellation, also called Aindra (1. 114. 4; 6. 3. 15).


A. Epic event related to this nakṣatra: Kuntī gave birth to Yudhiṣṭhira on the day when the moon was in conjunction with the Aindra nakṣatra (lebhe putraṁ varārohā …aindre candrasamāyukte) 1. 114. 3-4 (Nī. on Bom. Ed. 1. 123. 6: aindre jyeṣṭhānakṣatre aṣṭame saṁvatsarārambhāt).


B. Religious rites performed under this nakṣatra: Nārada told Devakī (13. 63. 2-4) that if one gave to the Brāhmaṇas kālaśāka with roots under Jyeṣṭhā one obtained prosperity wished for and cherished condition after death (kālaśākaṁ tu viprebhyo dattvā martyaḥ samūlakam/jyeṣṭhāyām ṛddhim iṣṭāṁ vai gatim iṣṭāṁ ca vindati) 13. 63. 23; Yama told Śaśabindu (13. 89. 1) that if a man, with faith and self-control, offered a kāmya śrāddha under Jyeṣṭhā he got overlordship (ādhipatyaṁ vrajen martyaḥ) 13. 89. 9.


C. Bad omens: Among the bad omens pointed out by Vyāsa to Dhṛtarāṣṭra there was one according to which the blazing black planet (i. e. Ketu), full of fire and smoke, had taken hold of Jyeṣṭhā, which was the bright Aindra nakṣatra, and had remained there (śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ/ aindraṁ tejasvi nakṣatraṁ jyeṣṭhām ākramya tiṣṭhati) 6. 3. 15 (Nī., who reads śveto grahaḥ in place of śyāmo grahaḥ, on Bom. Ed. 6. 3. 16 also explains it as Ketu: śveto dvitīya uparahaḥ ketusaṁjñaḥ aindraṁ jyeṣṭhānakṣatram iti yojyam; among the bad omens pointed out by Karṇa to Kṛṣṇa one was related to the retrograde movement of Mars in Jyeṣṭhā and his coveting Anurādhā as though thereby tranquilizing the Maitra Nakṣatrayoga (kṛtvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana/anurādhāṁ prārthayate maitraṁ saṁśamayann iva//) 5. 141. 8 (For Nī.'s commentary on Bom. Ed. 5. 143. 9 See under Aṅgāraka, p. 229 above).


_______________________________
*1st word in right half of page p246_mci (+offset) in original book.

previous page p245_mci .......... next page p247_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyeṣṭhā  : f.: Name of a constellation, also called Aindra (1. 114. 4; 6. 3. 15).


A. Epic event related to this nakṣatra: Kuntī gave birth to Yudhiṣṭhira on the day when the moon was in conjunction with the Aindra nakṣatra (lebhe putraṁ varārohā …aindre candrasamāyukte) 1. 114. 3-4 (Nī. on Bom. Ed. 1. 123. 6: aindre jyeṣṭhānakṣatre aṣṭame saṁvatsarārambhāt).


B. Religious rites performed under this nakṣatra: Nārada told Devakī (13. 63. 2-4) that if one gave to the Brāhmaṇas kālaśāka with roots under Jyeṣṭhā one obtained prosperity wished for and cherished condition after death (kālaśākaṁ tu viprebhyo dattvā martyaḥ samūlakam/jyeṣṭhāyām ṛddhim iṣṭāṁ vai gatim iṣṭāṁ ca vindati) 13. 63. 23; Yama told Śaśabindu (13. 89. 1) that if a man, with faith and self-control, offered a kāmya śrāddha under Jyeṣṭhā he got overlordship (ādhipatyaṁ vrajen martyaḥ) 13. 89. 9.


C. Bad omens: Among the bad omens pointed out by Vyāsa to Dhṛtarāṣṭra there was one according to which the blazing black planet (i. e. Ketu), full of fire and smoke, had taken hold of Jyeṣṭhā, which was the bright Aindra nakṣatra, and had remained there (śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ/ aindraṁ tejasvi nakṣatraṁ jyeṣṭhām ākramya tiṣṭhati) 6. 3. 15 (Nī., who reads śveto grahaḥ in place of śyāmo grahaḥ, on Bom. Ed. 6. 3. 16 also explains it as Ketu: śveto dvitīya uparahaḥ ketusaṁjñaḥ aindraṁ jyeṣṭhānakṣatram iti yojyam; among the bad omens pointed out by Karṇa to Kṛṣṇa one was related to the retrograde movement of Mars in Jyeṣṭhā and his coveting Anurādhā as though thereby tranquilizing the Maitra Nakṣatrayoga (kṛtvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana/anurādhāṁ prārthayate maitraṁ saṁśamayann iva//) 5. 141. 8 (For Nī.'s commentary on Bom. Ed. 5. 143. 9 See under Aṅgāraka, p. 229 above).


_______________________________
*1st word in right half of page p246_mci (+offset) in original book.

previous page p245_mci .......... next page p247_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyeṣṭhā. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठा&oldid=473492" इत्यस्माद् प्रतिप्राप्तम्